Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Ṛgveda
Ṛgvedakhilāni

Aitareyabrāhmaṇa
AB, 1, 30, 14.0 somo jigāti gātuvid iti tṛcaṃ saumyaṃ gāyatram anvāha some rājani praṇīyamāne svayaivainaṃ taddevatayā svena chandasā samardhayati //
AB, 2, 19, 1.0 ṛṣayo vai sarasvatyāṃ satram āsata te kavaṣam ailūṣaṃ somād anayan dāsyāḥ putraḥ kitavo 'brāhmaṇaḥ kathaṃ no madhye 'dīkṣiṣṭeti tam bahir dhanvodavahann atrainam pipāsā hantu sarasvatyā udakam mā pād iti sa bahir dhanvodūᄆhaḥ pipāsayā vitta etad aponaptrīyam apaśyat pra devatrā brahmaṇe gātur etv iti tenāpām priyaṃ dhāmopāgacchat tam āpo 'nūdāyaṃs taṃ sarasvatī samantam paryadhāvat //
AB, 2, 19, 3.0 te vā ṛṣayo 'bruvan vidur vā imaṃ devā upemaṃ hvayāmahā iti tatheti tam upāhvayanta tam upahūyaitad aponaptrīyam akurvata pra devatrā brahmaṇe gātur etv iti tenāpām priyaṃ dhāmopāgacchann upa devānām //
Atharvaveda (Paippalāda)
AVP, 1, 51, 1.1 gātau havir janayan tastha indrāgraṃ jyeṣṭha pary agāmeha deva /
AVP, 1, 51, 1.2 sa gātaugātā uttamāpayāpim asmabhyam indra dadataḥ pracetaḥ //
AVP, 1, 51, 1.2 sa gātaugātā uttamāpayāpim asmabhyam indra dadataḥ pracetaḥ //
AVP, 1, 54, 1.2 tvaṃ viśvavid gātuvit kavir viśvā āśā abhayāḥ santv asme //
AVP, 12, 17, 6.2 aśīmahi gātum uta pratiṣṭhāṃ namo dive bṛhate sādanāya //
Atharvaveda (Śaunaka)
AVŚ, 2, 34, 2.1 pramuñcanto bhuvanasya reto gātuṃ dhatta yajamānāya devāḥ /
AVŚ, 7, 3, 1.1 ayā viṣṭhā janayan karvarāṇi sa hi ghṛṇir urur varāya gātuḥ /
AVŚ, 7, 97, 7.2 devā gātuvido gātuṃ vittvā gātum ita //
AVŚ, 7, 97, 7.2 devā gātuvido gātuṃ vittvā gātum ita //
AVŚ, 7, 97, 7.2 devā gātuvido gātuṃ vittvā gātum ita //
AVŚ, 9, 10, 8.1 anacchaye turagātu jīvam ejad dhruvaṃ madhya ā pastyānām /
AVŚ, 10, 2, 12.2 gātuṃ ko asmin kaḥ ketuṃ kaś caritrāni puruṣe //
AVŚ, 10, 9, 1.2 indreṇa dattā prathamā śataudanā bhrātṛvyaghnī yajamānasya gātuḥ //
AVŚ, 11, 1, 15.2 ayaṃ yajño gātuvin nāthavit prajāvid ugraḥ paśuvid vīravid vo astu //
AVŚ, 13, 1, 4.2 tābhiḥ saṃrabdham anvavindan ṣaḍ urvīr gātuṃ prapaśyann iha rāṣṭram āhāḥ //
AVŚ, 13, 2, 43.2 sūryaṃ vayaṃ rajasi kṣiyantaṃ gātuvidaṃ havāmahe nādhamānāḥ //
AVŚ, 13, 2, 44.1 pṛthivīpro mahiṣo nādhamānasya gātur adabdhacakṣuḥ pari viśvaṃ babhūva /
AVŚ, 18, 1, 50.1 yamo no gātuṃ prathamo viveda naiṣā gavyūtir apabhartavā u /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 21, 9.0 athopotthāya dakṣiṇena padā vedim avakramya dhruvayā samiṣṭayajur juhoti devā gātuvido gātuṃ vittvā gātum ita manasaspata imaṃ no deva deveṣu yajñaṃ svāhā vāci svāhā vāte dhāḥ svāheti //
BaudhŚS, 1, 21, 9.0 athopotthāya dakṣiṇena padā vedim avakramya dhruvayā samiṣṭayajur juhoti devā gātuvido gātuṃ vittvā gātum ita manasaspata imaṃ no deva deveṣu yajñaṃ svāhā vāci svāhā vāte dhāḥ svāheti //
BaudhŚS, 2, 1, 3.0 prāktūlān darbhān saṃstīrya teṣu prāṅmukho yajamāna upaviśya japati yāḥ purastāt prasravanty upariṣṭāt sarvataś ca yāḥ ābhī raśmipavitrābhiḥ śraddhāṃ yajñam ārabhe devā gātuvido gātuṃ yajñāya vindata manasaspatinā devena vātād yajñaḥ prayujyatām iti śraddha ehi satyena tvāhvayāmīti //
BaudhŚS, 2, 1, 3.0 prāktūlān darbhān saṃstīrya teṣu prāṅmukho yajamāna upaviśya japati yāḥ purastāt prasravanty upariṣṭāt sarvataś ca yāḥ ābhī raśmipavitrābhiḥ śraddhāṃ yajñam ārabhe devā gātuvido gātuṃ yajñāya vindata manasaspatinā devena vātād yajñaḥ prayujyatām iti śraddha ehi satyena tvāhvayāmīti //
BaudhŚS, 4, 10, 25.1 srucā tṛtīyam devā gātuvido gātuṃ vittvā gātum ita /
BaudhŚS, 4, 10, 25.1 srucā tṛtīyam devā gātuvido gātuṃ vittvā gātum ita /
Bhāradvājaśrautasūtra
BhārŚS, 7, 22, 17.0 trīṇi samiṣṭayajūṃṣi juhoti yajña yajñaṃ gaccha eṣa te yajño yajñapate devā gātuvida iti //
Jaiminīyabrāhmaṇa
JB, 1, 151, 9.0 tāv akāmayetām ud ita iyāva gātuṃ nāthaṃ vindevahi sam ayaṃ kumāro jīved iti //
JB, 1, 151, 20.0 tad etad gātuvin nāthavit sāma //
JB, 1, 151, 21.0 gātuṃ vai sa tan nātham avindata //
JB, 1, 151, 22.0 vindate gātuṃ nāthaṃ ya evaṃ veda //
JB, 1, 171, 9.0 so 'kāmayatod ita iyāṃ gātuṃ nāthaṃ vindeya na māyam agnir dahed iti //
JB, 1, 171, 12.0 tato vai sa gātuṃ nātham avindata //
JB, 1, 171, 15.0 tad etad gātuvin nāthavit sāma //
JB, 1, 171, 16.0 gātuṃ vai sa tan nātham avindata //
JB, 1, 171, 17.0 vindate gātuṃ nāthaṃ ya evaṃ veda //
JB, 1, 184, 7.0 so 'kāmayatod ita iyāṃ gātuṃ nāthaṃ vindeyeti //
JB, 1, 184, 13.0 tad etad gātuvin nāthavit sāma //
JB, 1, 184, 14.0 gātuṃ vai sa tan nātham avindata //
JB, 1, 184, 15.0 vindate gātuṃ nāthaṃ ya evaṃ veda //
Jaiminīyaśrautasūtra
JaimŚS, 23, 6.0 adarśi gātuvittama iti jāte gāthinaḥ kauśikasya sāmāgneś ca śraiṣṭhyam //
Kauśikasūtra
KauśS, 11, 2, 35.0 yamo no gātuṃ prathamo vivedeti dve prathame //
Kauṣītakibrāhmaṇa
KauṣB, 9, 5, 3.0 somo jigāti gātuvid itītavat tṛcam anubruvann anusameti //
KauṣB, 12, 1, 9.0 tat etat kavaṣaḥ sūktam apaśyat pañcadaśarcaṃ pra devatrā brahmaṇe gātur etv iti //
Kātyāyanaśrautasūtra
KātyŚS, 5, 2, 9.0 trīṇi samiṣṭayajūṃṣi juhoti devā gātuvido yajña yajñam eṣa ta iti //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 13, 8.1 devā gātuvido gātuṃ vittvā gātum ita /
MS, 1, 1, 13, 8.1 devā gātuvido gātuṃ vittvā gātum ita /
MS, 1, 1, 13, 8.1 devā gātuvido gātuṃ vittvā gātum ita /
MS, 1, 2, 15, 5.13 gātuvid asi /
MS, 1, 2, 15, 5.14 gātuṃ vittvā gātum ihi /
MS, 1, 2, 15, 5.14 gātuṃ vittvā gātum ihi /
MS, 1, 2, 15, 5.15 gātuṃ mahyam /
MS, 1, 2, 15, 5.16 gātuṃ paśubhyaḥ //
MS, 1, 3, 38, 7.7 devā gātuvido gātuṃ vittvā gātum ita /
MS, 1, 3, 38, 7.7 devā gātuvido gātuṃ vittvā gātum ita /
MS, 1, 3, 38, 7.7 devā gātuvido gātuṃ vittvā gātum ita /
MS, 1, 10, 3, 8.1 ayā viṣṭhā janayan karvarāṇi sa hi ghṛṇir urur varāya gātuḥ /
Pañcaviṃśabrāhmaṇa
PB, 8, 5, 9.0 śyāvāśvam ārvanānasaṃ sattram āsīnaṃ dhanvodavahan sa etat sāmāpaśyat tena vṛṣṭim asṛjata tato vai sa pratyatiṣṭhat tato gātum avindata gātuvid vā etat sāma //
PB, 8, 5, 9.0 śyāvāśvam ārvanānasaṃ sattram āsīnaṃ dhanvodavahan sa etat sāmāpaśyat tena vṛṣṭim asṛjata tato vai sa pratyatiṣṭhat tato gātum avindata gātuvid vā etat sāma //
PB, 8, 5, 10.0 vindate gātuṃ pratitiṣṭhaty etena tuṣṭuvānaḥ //
PB, 8, 8, 22.0 nṛmedhasam āṅgirasaṃ sattram āsīnaṃ śvabhir abhyāhvayan so 'gnim upādhāvat pāhi no agna ekayeti taṃ vaiśvānaraḥ paryudatiṣṭhat tato vai sa pratyatiṣṭhat tato gātum avindata //
PB, 8, 8, 23.0 gātuvid vā etat sāma vindate gātuṃ pratitiṣṭhaty etena tuṣṭuvānaḥ //
PB, 8, 8, 23.0 gātuvid vā etat sāma vindate gātuṃ pratitiṣṭhaty etena tuṣṭuvānaḥ //
PB, 15, 3, 7.0 divodāsaṃ vai bharadvājapurohitaṃ nānājanāḥ paryayatanta sa upāsīdad ṛṣe gātuṃ me vindeti tasmā etena sāmnā gātum avindad gātuvid vā etatsāmānena dāre nāsṛnmeti tad adārasṛto 'dārasṛttvaṃ vindate gātuṃ na dāre dhāvaty adārasṛtā tuṣṭuvānaḥ //
PB, 15, 3, 7.0 divodāsaṃ vai bharadvājapurohitaṃ nānājanāḥ paryayatanta sa upāsīdad ṛṣe gātuṃ me vindeti tasmā etena sāmnā gātum avindad gātuvid vā etatsāmānena dāre nāsṛnmeti tad adārasṛto 'dārasṛttvaṃ vindate gātuṃ na dāre dhāvaty adārasṛtā tuṣṭuvānaḥ //
PB, 15, 3, 7.0 divodāsaṃ vai bharadvājapurohitaṃ nānājanāḥ paryayatanta sa upāsīdad ṛṣe gātuṃ me vindeti tasmā etena sāmnā gātum avindad gātuvid vā etatsāmānena dāre nāsṛnmeti tad adārasṛto 'dārasṛttvaṃ vindate gātuṃ na dāre dhāvaty adārasṛtā tuṣṭuvānaḥ //
PB, 15, 3, 7.0 divodāsaṃ vai bharadvājapurohitaṃ nānājanāḥ paryayatanta sa upāsīdad ṛṣe gātuṃ me vindeti tasmā etena sāmnā gātum avindad gātuvid vā etatsāmānena dāre nāsṛnmeti tad adārasṛto 'dārasṛttvaṃ vindate gātuṃ na dāre dhāvaty adārasṛtā tuṣṭuvānaḥ //
Pāraskaragṛhyasūtra
PārGS, 1, 2, 11.0 ayāsy agner vaṣaṭkṛtaṃ yatkarmaṇātyarīricaṃ devā gātuvida iti //
Taittirīyasaṃhitā
TS, 1, 3, 4, 3.1 somo jigāti gātuvit //
TS, 3, 1, 4, 9.1 bhuvanasya reto gātuṃ dhatta yajamānāya devāḥ /
TS, 6, 6, 2, 25.0 devā gātuvido gātuṃ vittvā gātum itety āha //
TS, 6, 6, 2, 25.0 devā gātuvido gātuṃ vittvā gātum itety āha //
TS, 6, 6, 2, 25.0 devā gātuvido gātuṃ vittvā gātum itety āha //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 1, 11.0 adhvaryuḥ prātaragnihotraṃ hutvānugamayitvāpoddhṛtya vodita āditye dhyāyan nārāyaṇaṃ viṣṇor nu kam iti japitvā gārhapatyād āhavanīyam uddhṛtyāhavanīyāyatane 'gniṃ pratiṣṭhāpya devā gātuvida iti japitvā mamāgne varca iti samidham anvādadhāti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 21.2 devā gātuvido gātuṃ vittvā gātum ita /
VSM, 2, 21.2 devā gātuvido gātuṃ vittvā gātum ita /
VSM, 2, 21.2 devā gātuvido gātuṃ vittvā gātum ita /
VSM, 8, 21.1 devā gātuvido gātuṃ vittvā gātum ita /
VSM, 8, 21.1 devā gātuvido gātuṃ vittvā gātum ita /
VSM, 8, 21.1 devā gātuvido gātuṃ vittvā gātum ita /
Vārāhaśrautasūtra
VārŚS, 1, 2, 1, 2.2 devā gātuvido gātuṃ yajñāya vindata /
VārŚS, 1, 2, 1, 2.2 devā gātuvido gātuṃ yajñāya vindata /
VārŚS, 1, 4, 3, 27.1 adarśi gātuvittama ity etasyāṃ sāma gāyeti brūyāj jāte //
Āpastambaśrautasūtra
ĀpŚS, 1, 1, 4.1 devā gātuvido gātuṃ yajñāya vindata /
ĀpŚS, 1, 1, 4.1 devā gātuvido gātuṃ yajñāya vindata /
ĀpŚS, 7, 16, 7.3 gātuvid asi gātuṃ vittvā gātum ihi gātuṃ mahyaṃ gātuṃ paśubhyaḥ /
ĀpŚS, 7, 16, 7.3 gātuvid asi gātuṃ vittvā gātum ihi gātuṃ mahyaṃ gātuṃ paśubhyaḥ /
ĀpŚS, 7, 16, 7.3 gātuvid asi gātuṃ vittvā gātum ihi gātuṃ mahyaṃ gātuṃ paśubhyaḥ /
ĀpŚS, 7, 16, 7.3 gātuvid asi gātuṃ vittvā gātum ihi gātuṃ mahyaṃ gātuṃ paśubhyaḥ /
ĀpŚS, 7, 16, 7.3 gātuvid asi gātuṃ vittvā gātum ihi gātuṃ mahyaṃ gātuṃ paśubhyaḥ /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 10, 4.1 uttareṇāgnīdhrīyam ativrajatsv ativrajya somo jigāti gātuvid devānāṃ tam asya rājā varuṇas tam aśvinety ardharca āramet //
ĀśvŚS, 4, 13, 7.14 adarśi gātuvittama iti sapta iti bārhatam /
Ṛgveda
ṚV, 1, 51, 3.1 tvaṃ gotram aṅgirobhyo 'vṛṇor apotātraye śatadureṣu gātuvit /
ṚV, 1, 71, 2.2 cakrur divo bṛhato gātum asme ahaḥ svar vividuḥ ketum usrāḥ //
ṚV, 1, 72, 9.1 ā ye viśvā svapatyāni tasthuḥ kṛṇvānāso amṛtatvāya gātum /
ṚV, 1, 80, 6.2 mandāna indro andhasaḥ sakhibhyo gātum icchaty arcann anu svarājyam //
ṚV, 1, 95, 10.1 dhanvan srotaḥ kṛṇute gātum ūrmiṃ śukrair ūrmibhir abhi nakṣati kṣām /
ṚV, 1, 96, 4.1 sa mātariśvā puruvārapuṣṭir vidad gātuṃ tanayāya svarvit /
ṚV, 1, 100, 4.2 ṛgmibhir ṛgmī gātubhir jyeṣṭho marutvān no bhavatv indra ūtī //
ṚV, 1, 105, 15.1 brahmā kṛṇoti varuṇo gātuvidaṃ tam īmahe /
ṚV, 1, 112, 16.1 yābhir narā śayave yābhir atraye yābhiḥ purā manave gātum īṣathuḥ /
ṚV, 1, 136, 2.1 adarśi gātur urave varīyasī panthā ṛtasya sam ayaṃsta raśmibhiś cakṣur bhagasya raśmibhiḥ /
ṚV, 1, 151, 2.2 adha kratuṃ vidataṃ gātum arcata uta śrutaṃ vṛṣaṇā pastyāvataḥ //
ṚV, 1, 151, 6.1 ā vām ṛtāya keśinīr anūṣata mitra yatra varuṇa gātum arcathaḥ /
ṚV, 1, 164, 30.1 anacchaye turagātu jīvam ejad dhruvam madhya ā pastyānām /
ṚV, 1, 173, 13.1 eṣa stoma indra tubhyam asme etena gātuṃ harivo vido naḥ /
ṚV, 2, 21, 5.1 yajñena gātum apturo vividrire dhiyo hinvānā uśijo manīṣiṇaḥ /
ṚV, 3, 1, 2.2 divaḥ śaśāsur vidathā kavīnāṃ gṛtsāya cit tavase gātum īṣuḥ //
ṚV, 3, 4, 4.1 ūrdhvo vāṃ gātur adhvare akāry ūrdhvā śocīṃṣi prasthitā rajāṃsi /
ṚV, 3, 31, 9.1 ni gavyatā manasā sedur arkaiḥ kṛṇvānāso amṛtatvāya gātum /
ṚV, 3, 31, 15.2 indro nṛbhir ajanad dīdyānaḥ sākaṃ sūryam uṣasaṃ gātum agnim //
ṚV, 3, 54, 18.2 yuyota no anapatyāni gantoḥ prajāvān naḥ paśumāṁ astu gātuḥ //
ṚV, 3, 62, 13.1 somo jigāti gātuvid devānām eti niṣkṛtam /
ṚV, 4, 51, 1.2 nūnaṃ divo duhitaro vibhātīr gātuṃ kṛṇavann uṣaso janāya //
ṚV, 4, 55, 4.1 vy aryamā varuṇaś ceti panthām iṣas patiḥ suvitaṃ gātum agniḥ /
ṚV, 5, 30, 7.2 atrā dāsasya namuceḥ śiro yad avartayo manave gātum icchan //
ṚV, 5, 32, 10.1 ny asmai devī svadhitir jihīta indrāya gātur uśatīva yeme /
ṚV, 5, 44, 3.1 atyaṃ haviḥ sacate sac ca dhātu cāriṣṭagātuḥ sa hotā sahobhariḥ /
ṚV, 5, 87, 8.1 adveṣo no maruto gātum etana śrotā havaṃ jaritur evayāmarut /
ṚV, 6, 6, 1.1 pra navyasā sahasaḥ sūnum acchā yajñena gātum ava icchamānaḥ /
ṚV, 6, 22, 5.2 tuvigrābhaṃ tuvikūrmiṃ rabhodāṃ gātum iṣe nakṣate tumram accha //
ṚV, 6, 30, 3.1 adyā cin nū cit tad apo nadīnāṃ yad ābhyo arado gātum indra /
ṚV, 7, 13, 3.2 vaiśvānara brahmaṇe vinda gātuṃ yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 8, 19, 16.2 vayaṃ tat te śavasā gātuvittamā indra tvotā vidhemahi //
ṚV, 8, 25, 9.1 akṣṇaś cid gātuvittarānulbaṇena cakṣasā /
ṚV, 8, 45, 30.2 gobhyo gātuṃ niretave //
ṚV, 8, 66, 14.2 tvaṃ na ūtī tava citrayā dhiyā śikṣā śaciṣṭha gātuvit //
ṚV, 8, 103, 1.1 adarśi gātuvittamo yasmin vratāny ādadhuḥ /
ṚV, 9, 44, 6.1 sa no adya vasuttaye kratuvid gātuvittamaḥ /
ṚV, 9, 46, 5.2 asmabhyaṃ soma gātuvit //
ṚV, 9, 65, 13.2 asmabhyaṃ soma gātuvit //
ṚV, 9, 69, 7.1 sindhor iva pravaṇe nimna āśavo vṛṣacyutā madāso gātum āśata /
ṚV, 9, 85, 4.2 jayan kṣetram abhy arṣā jayann apa uruṃ no gātuṃ kṛṇu soma mīḍhvaḥ //
ṚV, 9, 92, 3.1 pra sumedhā gātuvid viśvadevaḥ somaḥ punānaḥ sada eti nityam /
ṚV, 9, 96, 15.2 payo na dugdham aditer iṣiram urv iva gātuḥ suyamo na voᄆhā //
ṚV, 9, 97, 18.1 granthiṃ na vi ṣya grathitam punāna ṛjuṃ ca gātuṃ vṛjinaṃ ca soma /
ṚV, 9, 101, 10.1 somāḥ pavanta indavo 'smabhyaṃ gātuvittamāḥ /
ṚV, 9, 104, 5.2 sakheva sakhye gātuvittamo bhava //
ṚV, 9, 106, 6.1 asmabhyaṃ gātuvittamo devebhyo madhumattamaḥ /
ṚV, 9, 107, 7.1 somo mīḍhvān pavate gātuvittama ṛṣir vipro vicakṣaṇaḥ /
ṚV, 10, 14, 2.1 yamo no gātum prathamo viveda naiṣā gavyūtir apabhartavā u /
ṚV, 10, 20, 4.1 aryo viśāṃ gātur eti pra yad ānaḍ divo antān /
ṚV, 10, 20, 6.1 sa hi kṣemo havir yajñaḥ śruṣṭīd asya gātur eti /
ṚV, 10, 30, 1.1 pra devatrā brahmaṇe gātur etv apo acchā manaso na prayukti /
ṚV, 10, 49, 9.2 aham arṇāṃsi vi tirāmi sukratur yudhā vidam manave gātum iṣṭaye //
ṚV, 10, 76, 3.1 tad iddhy asya savanaṃ viver apo yathā purā manave gātum aśret /
ṚV, 10, 104, 8.2 navatiṃ srotyā nava ca sravantīr devebhyo gātum manuṣe ca vindaḥ //
Ṛgvedakhilāni
ṚVKh, 3, 22, 5.1 tā sūryācandramasā gātuvittamā mahat tejo vasumad bhrājato divi /