Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 7, 41.2 varjayetkalahaṃ lokairgātrabhaṅgaṃ tathaiva ca //
MPur, 33, 5.3 valīsaṃtatagātraśca dudarśo durbalaḥ kṛśaḥ //
MPur, 47, 120.2 gātrasaṃvāhanaiḥ kāle sevamānā tvacaḥ sukhaiḥ /
MPur, 47, 169.1 kāvyasya gātraṃ saṃspṛśya hastena prītimānbhavaḥ /
MPur, 102, 11.3 āruhya mama gātrāṇi sarvaṃ pāpaṃ pracodaya //
MPur, 105, 19.1 yāvadromāṇi tasyā goḥ santi gātreṣu sattama /
MPur, 107, 10.1 yāvanti romakūpāṇi tasya gātreṣu dehinaḥ /
MPur, 112, 19.1 tatastatra samāplāvya gātrāṇi sagaṇo nṛpaḥ /
MPur, 113, 54.2 candraśītalagātrāśca striyo hyutpalagandhikāḥ //
MPur, 120, 23.2 maṇḍayantīḥ svagātrāṇi kāntasaṃnyastamānasāḥ //
MPur, 139, 28.1 romāñcitairgātravarairyuvabhyo ratānurāgād ramaṇena cānyāḥ /
MPur, 150, 36.1 tasyāpare tu gātreṣu daśanairapyadaṃśayan /
MPur, 150, 37.2 utsṛjya gātraṃ bhūpṛṣṭhe niṣpipeṣa sahasraśaḥ //
MPur, 150, 138.1 gātrāṇyasurasainyānāmadahyanta samantataḥ /
MPur, 150, 183.2 apare kuñcitairgātraiḥ svahastapihitānanāḥ //
MPur, 153, 116.1 tairvipāṭitagātro'sau gajamāyāṃ vyapothayat /
MPur, 153, 151.2 pravepamānena mukhena śuṣyatā balena gātreṇa ca saṃbhramākulaḥ //
MPur, 153, 213.2 na cāstrāṇyasya sajanti gātre vajrācalopame //
MPur, 154, 188.1 ato'syā lakṣaṇaṃ gātre śaila nāsti mahāmate /
MPur, 154, 258.1 uddhvalya gātraṃ śubhreṇa hṛdyena smarabhasmanā /
MPur, 154, 501.2 kadācidgandhatailena gātramabhyajya śailajā //
MPur, 154, 556.0 mūrdhnyupāghrāya saṃmārjya gātrāṇi bhūṣayāmāsa divyaiḥ svayaṃ bhūṣaṇaiḥ kiṅkiṇīmekhalānūpurair māṇikyakeyūrahārorumūlaguṇaiḥ //
MPur, 158, 7.1 mama gātracchavibhrāntyā mā śaṅkāṃ putra bhāvaya /
MPur, 158, 44.1 ityuktovāca girijā kathaṃ madgātrasaṃbhavaḥ /