Occurrences

Jaiminīya-Upaniṣad-Brāhmaṇa

Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 1, 8.3 gāyatraṃ sāma brahma u gāyatrī /
JUB, 1, 2, 3.1 taddhaitacchailanā gāyatraṃ gāyanty ovā3c ovā3c ovā3c hum bhā ovā iti //
JUB, 1, 3, 7.1 yad gāyatrasyordhvaṃ hiṅkārāt tad amṛtam /
JUB, 1, 6, 6.3 gāyatraṃ sāma brahma u gāyatrī /
JUB, 1, 9, 4.3 gāyatraṃ sāma brahma u gāyatrī /
JUB, 1, 33, 11.4 gāyatraṃ sāma brahma u gāyatrī /
JUB, 1, 37, 7.1 atha ha caikitāneya ekasyaiva sāmna āgāṃ gāyati gāyatrasyaiva /
JUB, 1, 37, 7.4 tat prāṇo vai gāyatram /
JUB, 3, 3, 1.2 tasmād gāyatrasya stotreṇāvānyān necchriyā avacchidyā iti //
JUB, 3, 11, 5.1 tad etat tryāvṛd gāyatraṃ gāyati /
JUB, 3, 38, 4.2 yad gāyann atrāyata tad gāyatrasya gāyatratvam //
JUB, 3, 38, 4.2 yad gāyann atrāyata tad gāyatrasya gāyatratvam //
JUB, 3, 38, 7.1 yad upāsmai gāyatā nara iti tena gāyatram abhavat /
JUB, 3, 38, 9.1 tad etac caturviṃśatyakṣaraṃ gāyatram /
JUB, 3, 39, 11.1 tad yat kiṃ ca bhā3 iti ca bhā3 iti ca tad etan mithunaṃ gāyatram /
JUB, 3, 40, 1.1 tad etad amṛtaṃ gāyatram /
JUB, 3, 42, 2.0 tad etad amṛtaṃ gāyatram atha yāny anyāni gītāni kāmyāny eva tāni kāmyāny eva tāni //
JUB, 4, 13, 3.1 tā abruvan yāni no martyāny anapahatapāpmāny akṣarāṇi tāny uddhṛtyāmṛteṣv apahatapāpmasu śuddheṣv akṣareṣu gāyatraṃ gāyāmāgnau vāyāv āditye prāṇe 'nne vāci /
JUB, 4, 13, 10.1 tā etāni martyāny anapahatapāpmāny akṣarāṇy uddhṛtyāmṛteṣv apahatapāpmasu śuddheṣv akṣareṣu gāyatram āgāyann agnau vāyāv āditye prāṇe 'nne vāci /
JUB, 4, 14, 2.1 tā etena prāṇenaukāreṇa vācy akāram abhinimeṣyantyo hiṅkārād bhakāram okāreṇa vācam anusvarantya ubhābhyām prāṇābhyāṃ gāyatram agāyann ovā3c ovā3c ovā3c hum bhā vo vā iti //
JUB, 4, 15, 3.0 tasmā etaṃ gāyatrasyodgītham upaniṣadam amṛtam uvācāgnau vāyāv āditye prāṇe 'nne vāci //
JUB, 4, 16, 1.0 evaṃ vā etaṃ gāyatrasyodgītham upaniṣadam amṛtam indro 'gastyāyovācāgastya iṣāya śyāvāśvaya iṣaḥ śyāvāśvir gauṣūktaye gauṣūktir jvālāyanāya jvālāyanaḥ śāṭyāyanaye śāṭyāyanī rāmāya krātujāteyāya vaiyāghrapadyāya rāmaḥ krātujāteyo vaiyāghrapadyaḥ //
JUB, 4, 17, 2.0 saiṣā śāṭyāyanī gāyatrasyopaniṣad evam upāsitavyā //