Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṣaḍviṃśabrāhmaṇa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Viṣṇupurāṇa
Garuḍapurāṇa
Gokarṇapurāṇasāraḥ
Kaṭhāraṇyaka

Aitareya-Āraṇyaka
AĀ, 1, 1, 3, 8.0 tad u gāyatram eva kuryād brahma vai gāyatrī brahmaitad ahar brahmaṇaiva tad brahma pratipadyate //
AĀ, 1, 4, 1, 13.0 tau trivṛc ca stomo bhavato gāyatraṃ ca chanda etayor vai stomachandasoḥ prajātim anu sarvam idaṃ prajāyate yad idaṃ kiñca prajātyai //
AĀ, 2, 3, 4, 3.0 tad etat pañcavidhaṃ trivṛt pañcadaśaṃ saptadaśam ekaviṃśaṃ pañcaviṃśam iti stomato gāyatraṃ rathantaraṃ bṛhad bhadraṃ rājanam iti sāmato gāyatry uṣṇig bṛhatī triṣṭub dvipadeti chandastaḥ śiro dakṣiṇaḥ pakṣa uttaraḥ pakṣaḥ puccham ātmety ākhyānam //
AĀ, 5, 2, 1, 6.1 śiro gāyatram indram id gāthino bṛhad iti //
Aitareyabrāhmaṇa
AB, 1, 9, 8.0 etāni vāva sarvāṇi chandāṃsi gāyatraṃ traiṣṭubhaṃ jāgatam anv anyāny etāni hi yajñe pratamām iva kriyante //
AB, 1, 13, 6.0 soma yās te mayobhuva iti tṛcaṃ saumyaṃ gāyatram anvāha some rājani prohyamāṇe svayaivainaṃ tad devatayā svena chandasā samardhayati //
AB, 1, 16, 7.0 tvām agne puṣkarād adhīti tṛcam āgneyaṃ gāyatram anvāhāgnau mathyamāne svayaivainaṃ tad devatayā svena chandasā samardhayati //
AB, 2, 5, 2.0 agnir hotā no adhvara iti tṛcam āgneyaṃ gāyatram anvāha paryagni kriyamāṇe svayaivainaṃ tad devatayā svena chandasā samardhayati //
AB, 3, 12, 6.0 yad gāyatre adhi gāyatram āhitaṃ traiṣṭubhād vā traiṣṭubhaṃ niratakṣata yad vā jagaj jagaty āhitam padaṃ ya it tad vidus te amṛtatvam ānaśur iti //
AB, 3, 12, 6.0 yad gāyatre adhi gāyatram āhitaṃ traiṣṭubhād vā traiṣṭubhaṃ niratakṣata yad vā jagaj jagaty āhitam padaṃ ya it tad vidus te amṛtatvam ānaśur iti //
AB, 3, 47, 6.0 etāni vāva sarvāṇi chandāṃsi gāyatraṃ traiṣṭubhaṃ jāgatam ānuṣṭubham anv anyāny etāni hi yajñe pratamām iva kriyante //
AB, 3, 48, 4.0 etāni vāva sarvāṇi chandāṃsi gāyatraṃ traiṣṭubhaṃ jāgatam ānuṣṭubham anv anyāny etāni hi yajñe pratamām iva kriyanta etair ha vā asya chandobhir yajataḥ sarvaiś chandobhir iṣṭam bhavati ya evaṃ veda tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti chandāṃsi vai tat sudhāyāṃ ha vā enaṃ chandāṃsi dadhaty ananudhyāyinaṃ lokaṃ jayati ya evaṃ veda taddhaika āhuḥ sūryam eva sarvāsām purastāt purastād ājyena pariyajet tad āsu sarvāsu mithunaṃ dadhātīti tad u vā āhur jāmi vā etad yajñe kriyate yatra samānībhyām ṛgbhyāṃ samāne 'han yajatīti yadi ha vā api bahvya iva jāyāḥ patir vāva tāsām mithunaṃ tad yad āsāṃ sūryam purastād yajati tad āsu sarvāsu mithunaṃ dadhāti //
AB, 5, 19, 14.0 tāny u gāyatrāṇi gāyatratṛtīyasavana eṣa tryahaḥ //
AB, 5, 19, 19.0 tāny u gāyatrāṇi gāyatratṛtīyasavana eṣa tryaha eṣa tryahaḥ //
AB, 5, 21, 15.0 tāny u gāyatrāṇi gāyatratṛtīyasavana eṣa tryahaḥ //
AB, 5, 21, 21.0 tāny u gāyatrāṇi gāyatratṛtīyasavana eṣa tryahaḥ //
AB, 8, 12, 4.0 vasavas tvā gāyatreṇa chandasā trivṛtā stomena rathaṃtareṇa sāmnārohantu tān anv ārohāmi sāmrājyāya rudrās tvā traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnārohantu tān anv ārohāmi bhaujyāyādityās tvā jāgatena chandasā saptadaśena stomena vairūpeṇa sāmnārohantu tān anv ārohāmi svārājyāya viśve tvā devā ānuṣṭubhena chandasaikaviṃśena stomena vairājena sāmnārohantu tān anv ārohāmi vairājyāya sādhyāś ca tvāptyāś ca devāḥ pāṅktena chandasā triṇavena stomena śākvareṇa sāmnārohantu tān anv ārohāmi rājyāya marutaś ca tvāṅgirasaś ca devā atichandasā chandasā trayastriṃśena stomena raivatena sāmnārohantu tān anv ārohāmi pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohāmīty etām āsandīm ārohat //
AB, 8, 17, 4.0 vasavas tvā gāyatreṇa chandasā trivṛtā stomena rathaṃtareṇa sāmnārohantu tān anv āroha sāmrājyāya rudrās tvā traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnārohantu tān anv āroha bhaujyāyādityās tvā jāgatena chandasā saptadaśena stomena vairūpeṇa sāmnārohantu tān anv āroha svārājyāya viśve tvā devā ānuṣṭubhena chandasaikaviṃśena stomena vairājena sāmnārohantu tān anv āroha vairājyāya marutaś ca tvāṅgirasaś ca devā atichandasā chandasā trayastriṃśena stomena raivatena sāmnārohantu tān anv āroha pārameṣṭhyāya sādhyāś ca tvāptyāś ca devāḥ pāṅktena chandasā triṇavena stomena śākvareṇa sāmnārohantu tān anv āroha rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohety etām āsandīm ārohayet //
Atharvaveda (Śaunaka)
AVŚ, 6, 48, 1.1 śyeno 'si gāyatrachandā anu tvā rabhe /
AVŚ, 9, 10, 1.1 yad gāyatre adhi gāyatram āhitaṃ traiṣṭubhaṃ vā traiṣṭubhān niratakṣata /
AVŚ, 9, 10, 1.1 yad gāyatre adhi gāyatram āhitaṃ traiṣṭubhaṃ vā traiṣṭubhān niratakṣata /
AVŚ, 9, 10, 2.1 gāyatreṇa prati mimīte arkam arkeṇa sāma traiṣṭubhena vākam /
AVŚ, 9, 10, 3.2 gāyatrasya samidhas tisra āhus tato mahnā pra ririce mahitvā //
Bhāradvājagṛhyasūtra
BhārGS, 3, 1, 12.2 yā te agne pavamānā paśuṣu priyā tanūr yā pṛthivyāṃ yāgnau yā rathaṃtare yā gāyatre chandasīdaṃ te tām avarundhe tasyai te svāhā /
Chāndogyopaniṣad
ChU, 2, 11, 1.6 etad gāyatraṃ prāṇeṣu protam //
ChU, 2, 11, 2.1 sa ya evam etad gāyatraṃ prāṇeṣu protaṃ veda /
ChU, 3, 16, 1.4 gāyatraṃ prātaḥsavanam /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 1, 29.0 gāyatracchandasātiriktastotreṣviti gautamaḥ //
DrāhŚS, 8, 4, 13.0 gāyatraṃ gāyatryāmāśvam aiḍaṃ bṛhatyāṃ goṣṭho vā //
DrāhŚS, 9, 3, 4.0 mokṣasomasāmanī gāyatrasyottarayor agner arkas tisṛṣviti vā //
DrāhŚS, 10, 3, 6.0 apa upaspṛśya yathaitaṃ pratyāvrajya paścāt tiṣṭhanto 'gnim upatiṣṭheran namaste gāyatrāya yat te puro yat te śiro namaste rathantarāya yat te dakṣiṇato yat te dakṣiṇaḥ pakṣo namaste bṛhate yat te uttarato yat ta uttaraḥ pakṣo namaste yajñāyajñīyāya yat te paścādyatte pucchaṃ namaste vāmadevyāya yasta ātmā yat te madhyam ity etaiḥ pṛthagaṅgānyanvartham //
Gopathabrāhmaṇa
GB, 1, 1, 25, 26.0 gāyatraṃ chandaḥ //
GB, 1, 1, 29, 4.0 gāyatraṃ chandaḥ //
GB, 1, 2, 24, 4.2 agnir devatā gāyatraṃ chando bhūr iti śukram //
GB, 1, 5, 12, 1.1 śyeno 'si gāyatrachandāḥ /
GB, 1, 5, 12, 6.0 sa yad āha gāyatrachandā anu tvārabha iti gāyatreṇa chandasā vasubhir devaiḥ prātaḥsavane 'smiṃlloke 'gniṃ santam anvārabhate //
GB, 1, 5, 16, 1.0 sa yad āha mayi bharga iti pṛthivīm evaitallokānām āhāgniṃ devānāṃ vasūn devān devagaṇānāṃ gāyatraṃ chandasāṃ prācīṃ diśāṃ vasantam ṛtūnāṃ trivṛtaṃ stomānām ṛgvedaṃ vedānāṃ hautraṃ hotrakāṇāṃ vācam indriyāṇām //
GB, 1, 5, 23, 13.1 prātaḥsavanastuta ekaviṃśo gāyatrastomamita eka eva /
GB, 1, 5, 25, 10.1 ṛgbhiḥ saha gāyatraṃ jāgatam āhur yajūṃṣi traiṣṭubhena saha jajñire /
GB, 2, 3, 16, 7.0 tasmāc catuḥ sarve gāyatrāṇi śaṃsanti //
Jaiminigṛhyasūtra
JaimGS, 1, 4, 9.4 ṛcā stomaṃ samardhaya gāyatreṇa rathaṃtaraṃ bṛhad gāyatravartani svāhā /
JaimGS, 1, 4, 9.4 ṛcā stomaṃ samardhaya gāyatreṇa rathaṃtaraṃ bṛhad gāyatravartani svāhā /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 1, 8.3 gāyatraṃ sāma brahma u gāyatrī /
JUB, 1, 2, 3.1 taddhaitacchailanā gāyatraṃ gāyanty ovā3c ovā3c ovā3c hum bhā ovā iti //
JUB, 1, 3, 7.1 yad gāyatrasyordhvaṃ hiṅkārāt tad amṛtam /
JUB, 1, 6, 6.3 gāyatraṃ sāma brahma u gāyatrī /
JUB, 1, 9, 4.3 gāyatraṃ sāma brahma u gāyatrī /
JUB, 1, 33, 11.4 gāyatraṃ sāma brahma u gāyatrī /
JUB, 1, 37, 7.1 atha ha caikitāneya ekasyaiva sāmna āgāṃ gāyati gāyatrasyaiva /
JUB, 1, 37, 7.4 tat prāṇo vai gāyatram /
JUB, 3, 3, 1.2 tasmād gāyatrasya stotreṇāvānyān necchriyā avacchidyā iti //
JUB, 3, 11, 5.1 tad etat tryāvṛd gāyatraṃ gāyati /
JUB, 3, 38, 4.2 yad gāyann atrāyata tad gāyatrasya gāyatratvam //
JUB, 3, 38, 4.2 yad gāyann atrāyata tad gāyatrasya gāyatratvam //
JUB, 3, 38, 7.1 yad upāsmai gāyatā nara iti tena gāyatram abhavat /
JUB, 3, 38, 9.1 tad etac caturviṃśatyakṣaraṃ gāyatram /
JUB, 3, 39, 11.1 tad yat kiṃ ca bhā3 iti ca bhā3 iti ca tad etan mithunaṃ gāyatram /
JUB, 3, 40, 1.1 tad etad amṛtaṃ gāyatram /
JUB, 3, 42, 2.0 tad etad amṛtaṃ gāyatram atha yāny anyāni gītāni kāmyāny eva tāni kāmyāny eva tāni //
JUB, 4, 13, 3.1 tā abruvan yāni no martyāny anapahatapāpmāny akṣarāṇi tāny uddhṛtyāmṛteṣv apahatapāpmasu śuddheṣv akṣareṣu gāyatraṃ gāyāmāgnau vāyāv āditye prāṇe 'nne vāci /
JUB, 4, 13, 10.1 tā etāni martyāny anapahatapāpmāny akṣarāṇy uddhṛtyāmṛteṣv apahatapāpmasu śuddheṣv akṣareṣu gāyatram āgāyann agnau vāyāv āditye prāṇe 'nne vāci /
JUB, 4, 14, 2.1 tā etena prāṇenaukāreṇa vācy akāram abhinimeṣyantyo hiṅkārād bhakāram okāreṇa vācam anusvarantya ubhābhyām prāṇābhyāṃ gāyatram agāyann ovā3c ovā3c ovā3c hum bhā vo vā iti //
JUB, 4, 15, 3.0 tasmā etaṃ gāyatrasyodgītham upaniṣadam amṛtam uvācāgnau vāyāv āditye prāṇe 'nne vāci //
JUB, 4, 16, 1.0 evaṃ vā etaṃ gāyatrasyodgītham upaniṣadam amṛtam indro 'gastyāyovācāgastya iṣāya śyāvāśvaya iṣaḥ śyāvāśvir gauṣūktaye gauṣūktir jvālāyanāya jvālāyanaḥ śāṭyāyanaye śāṭyāyanī rāmāya krātujāteyāya vaiyāghrapadyāya rāmaḥ krātujāteyo vaiyāghrapadyaḥ //
JUB, 4, 17, 2.0 saiṣā śāṭyāyanī gāyatrasyopaniṣad evam upāsitavyā //
Jaiminīyabrāhmaṇa
JB, 1, 73, 13.0 taṃ pratigṛhyāpavayad vasavas tvā punantu gāyatreṇa chandasā suprajāvaniṃ rāyaspoṣavaniṃ rudrās tvā punantu traiṣṭubhena chandasā suprajāvaniṃ rāyaspoṣavanim ādityās tvā punantu jāgatena chandasā suprajāvaniṃ rāyaspoṣavanim iti //
JB, 1, 73, 22.0 taṃ paścād akṣaṃ sādayitvā gāyatraṃ viśvarūpāsu gāyati //
JB, 1, 74, 2.2 gāyatraṃ traiṣṭubhaṃ jagad viśvā rūpāṇi saṃbhṛtam /
JB, 1, 74, 8.0 gāyatraṃ traiṣṭubhaṃ jagad ity etāni vai trīṇi savanāni tāny evaitāny ātman parigṛhṇīte //
JB, 1, 75, 4.0 sa hovāca namo brāhmaṇā astu purā vā aham adya prātaranuvākād gāyatreṇa viśvarūpāsu yajñaṃ samasthāpayaṃ sa yathā gobhir gavāyam itvā śramaṇam abalam anusaṃnuded evaṃ vāvedaṃ yajñaśarīram anusaṃnudāma iti //
JB, 1, 75, 6.0 purā ha vā asya prātaranuvākād gāyatreṇa viśvarūpāsu yajñaḥ saṃsthito bhavati ya evaṃ veda //
JB, 1, 81, 20.0 athodgātaikarco gāyatraṃ gāyaty uccā te jātam andhaseti //
JB, 1, 103, 1.0 tad āhuḥ samadam iva vā etac chandobhyaḥ kurvanti yad gāyatre sati prātassavane sarvāṇi chandāṃsy abhigīyante yodhukāḥ prajā bhavantīti //
JB, 1, 104, 1.0 gāyatryāṃ prastutāyāṃ gāyatram eva gāyan pṛthivīṃ manasā gacchet //
JB, 1, 104, 5.0 triṣṭubhi prastutāyāṃ gāyatram eva gāyann antarikṣaṃ manasā gacchet //
JB, 1, 104, 9.0 jagatyāṃ prastutāyāṃ gāyatram eva gāyan diśaḥ paśūn manasā gacchet //
JB, 1, 104, 13.0 anuṣṭubhi prastutāyāṃ gāyatram eva gāyan divaṃ manasā gacchet //
JB, 1, 104, 16.0 paṅktyāṃ prastutāyāṃ gāyatram eva gāyann ṛtūn manasā gacchet //
JB, 1, 111, 4.0 prāṇo vai gāyatram //
JB, 1, 111, 8.0 yad gāyann atrāyata tad gāyatrasya gāyatratvam //
JB, 1, 111, 8.0 yad gāyann atrāyata tad gāyatrasya gāyatratvam //
JB, 1, 112, 5.0 prāṇo gāyatram //
JB, 1, 114, 4.0 tad eva gāyatram //
JB, 1, 115, 4.0 ava vā etat pratihartā sāmnaś chidyate yad gāyatrasya na pratiharati //
JB, 1, 116, 22.0 tāsu gāyatram uktabrāhmaṇam //
JB, 1, 119, 12.0 uccā te jātam andhasā asya pratnām anu dyutam enā viśvāny arya ety etāsu gāyatraṃ kuryāt //
JB, 1, 127, 21.0 padānusvāraṃ purastād gāyatraṃ bhavati padānusvāram upariṣṭāt pavamānānte //
JB, 1, 156, 16.0 tāsu gāyatram uktabrāhmaṇam //
JB, 1, 166, 27.0 padānusvāraṃ purastād gāyatraṃ bhavati padānusvāram upariṣṭāt pavamānānte //
JB, 1, 173, 3.0 tasyaite stanā gāyatraṃ ca rathantaraṃ ca bṛhac ca vāmadevyaṃ ca //
JB, 1, 173, 4.0 tad gāyatram iva prastuyāt //
JB, 1, 189, 11.0 gāyanti tvā gāyatriṇa iti gāyatrasya //
JB, 1, 253, 10.0 atho haitat satyaṃ yad gāyatram //
JB, 1, 261, 10.0 tāṃ gāyatram eva prasṛtāṃ gāyati //
JB, 1, 266, 3.0 sa yad gāyatraṃ sat prātassavanaṃ sarvam eva gāyatraṃ gāyati brahmaṇa eva taṃ kevalam uddhāram uddharati //
JB, 1, 266, 5.0 atha yat traiṣṭubhaṃ san mādhyaṃdinaṃ savanaṃ gāyatreṇaivānupratipadyate brāhmaṇam eva tat kṣatriyasya sve 'nvābhajati //
JB, 1, 266, 9.0 atha yaj jāgataṃ sat tṛtīyasavanaṃ gāyatreṇaivānupratipadyate brāhmaṇam eva tad vaiśyasya sve 'nvābhajati //
JB, 1, 292, 1.0 tasya gāyatram eva hiṃkāraḥ //
JB, 1, 292, 10.0 tasya gāyatram eva śiraḥ //
JB, 1, 292, 16.0 āyur vai gāyatram //
JB, 1, 292, 26.0 candramā gāyatrasya //
JB, 1, 310, 16.0 atha ha vai naikarce gāyatraṃ kuryāt //
JB, 1, 318, 10.0 tasmād eṣā gāyatram eva prasṛtā geyeti //
JB, 1, 321, 8.0 gāyatreṇaiva prātassavanaṃ prāyacchat //
JB, 1, 321, 13.0 teṣāṃ yad eva gāyatraṃ śira āsīt tat samabhavat //
JB, 1, 321, 14.0 te devāḥ prajāpatim upetyābruvann ekaṃ vāva kila sāmāsa gāyatram eva //
JB, 1, 321, 15.0 yad vāva no gāyatraṃ śiro 'bhūt tat samabhūt //
JB, 1, 321, 17.0 sa etasmād eva prātassavanāt ṣaḍ gāyatrāṇy udakhidat //
JB, 1, 340, 3.0 tasyaite stanā gāyatraṃ ca rathantaraṃ ca bṛhac ca vāmadevyaṃ ca //
JB, 1, 340, 4.0 tad gāyatram iva prastuyāt //
Jaiminīyaśrautasūtra
JaimŚS, 4, 8.0 agna āyūṃṣi pavasa ity etāsu śarīravad gāyatraṃ tena śiro rathantareṇa dakṣiṇaṃ pakṣaṃ bṛhatottaram ṛtuṣṭhā yajñāyajñīyena puccham vāravantīyena dakṣiṇam aṃsaṃ śyaitenottaram prajāpater hṛdayena dakṣiṇam api pakṣam agner vratenottaram agner arkeṇa śiro vāmadevyenātmānam //
JaimŚS, 8, 23.0 taṃ paścād akṣaṃ sādayitvā gāyatraṃ viśvarūpāsu gāyatīti brāhmaṇam //
JaimŚS, 9, 17.0 athodgātaikarcaṃ gāyatraṃ gāyaty uccā te jātam andhaseti //
JaimŚS, 11, 13.0 ahiṃkṛtā retasyā bhavati hiṃkṛtānītarāṇi gāyatrāṇi //
JaimŚS, 11, 14.0 stute yajamānaṃ vācayati śyeno 'si gāyatracchandā anu tvā rabhe svasti mā saṃpārayā mā stutasya stutaṃ gamyād indravanto vanāmahe dhukṣīmahi prajām iṣam āpaṃ samāpaṃ sāmnā samāpam iti //
Kauśikasūtra
KauśS, 1, 5, 7.0 ākūtyai tvā svāhā kāmāya tvā svāhā samṛdhe tvā svāhā ākūtyai tvā kāmāya tvā samṛdhe tvā svāhā ṛcā stomaṃ samardhaya gāyatreṇa rathantaraṃ bṛhad gāyatravartani svāhā //
KauśS, 1, 5, 7.0 ākūtyai tvā svāhā kāmāya tvā svāhā samṛdhe tvā svāhā ākūtyai tvā kāmāya tvā samṛdhe tvā svāhā ṛcā stomaṃ samardhaya gāyatreṇa rathantaraṃ bṛhad gāyatravartani svāhā //
Kauṣītakibrāhmaṇa
KauṣB, 1, 2, 22.0 gāyatro vā agnir gāyatracchandāḥ //
KauṣB, 3, 2, 27.0 gāyatro vā agnir gāyatracchandāḥ //
Kātyāyanaśrautasūtra
KātyŚS, 5, 2, 2.0 manthati gāyatreṇeti pratimantraṃ triḥ pradakṣiṇam //
Kāṭhakasaṃhitā
KS, 7, 9, 29.0 gāyatracchandās taṃ chandasā vyardhayati //
KS, 8, 3, 3.0 gāyatracchandā brāhmaṇaḥ //
KS, 8, 10, 2.0 gāyatro vā agnir gāyatracchandāḥ //
KS, 9, 3, 8.0 gāyatro 'gnir gāyatracchandāḥ //
KS, 9, 13, 21.0 gāyatro 'gnir gāyatracchandāḥ //
KS, 12, 6, 39.0 yas te rājan varuṇa gāyatracchandāḥ pāśas taṃ ta etad avayaje tasmai svāhā //
KS, 21, 4, 33.0 yo jānudaghnas sa gāyatracit //
KS, 21, 4, 69.0 gāyatracitaṃ pakṣiṇaṃ cinvīta svargakāmaḥ //
KS, 21, 5, 49.0 gāyatraṃ purastād gāyati //
KS, 21, 5, 50.0 śiro vai devānāṃ gāyatram //
KS, 21, 5, 52.0 tasmād gāyatraṃ purastād gāyati //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 7, 1.5 gāyatram asi /
MS, 1, 3, 39, 9.1 gāyatraṃ chando anu saṃrabhadhvam athā syāta surabhayo gṛheṣu /
MS, 1, 5, 5, 17.0 gāyatro hy agnir gāyatrachandāḥ //
MS, 1, 6, 8, 17.0 atha yasya triṣṭubhau vānuṣṭubhau vā jagatī vā saṃyājye syātām ati gāyatraṃ krāmet //
MS, 1, 6, 8, 20.0 gāyatro hy agnir gāyatrachandāḥ //
MS, 1, 7, 4, 24.0 gāyatro hy agnir gāyatrachandāḥ //
MS, 1, 9, 5, 39.0 saumyo vai brāhmaṇo devatayā gāyatrachandāḥ //
MS, 2, 3, 3, 32.0 yas te rājan varuṇa gāyatracchandāḥ pāśo brahman pratiṣṭhitas taṃ ta etenāvayaje //
MS, 2, 3, 4, 15.1 pāvamānasya tvā stomena gāyatrasya vartanyopāṃśos tvā vīryeṇotsṛje //
MS, 2, 3, 5, 43.0 pāvamānasya tvā stomena gāyatrasya vartanyā //
MS, 2, 7, 1, 5.4 ṛcā stomaṃ samardhaya gāyatreṇa rathantaram /
MS, 2, 7, 1, 5.5 bṛhad gāyatravartani /
MS, 2, 7, 8, 4.3 gāyatraṃ cakṣuḥ /
MS, 2, 7, 19, 5.0 gāyatryā gāyatram //
MS, 2, 7, 19, 6.0 gāyatrād upāṃśuḥ //
Pañcaviṃśabrāhmaṇa
PB, 1, 3, 8.0 śyeno 'si gāyatracchandā anu tvā rabhe svasti mā saṃ pārayā mā stotrasya stotraṃ gamyād indravanto vanemahi bhakṣīmahi prajām iṣam //
PB, 1, 5, 4.0 indavindrapītasya ta indriyāvato gāyatracchandasaḥ sarvagaṇasya sarvagaṇa upahūta upahūtasya bhakṣayāmi //
PB, 5, 2, 1.0 vāmadevyaṃ mahāvrataṃ kāryaṃ tasya gāyatraṃ śiro bṛhadrathantare pakṣau yajñāyajñīyaṃ puccham //
PB, 6, 6, 7.0 vasavas tvā gāyatreṇa chandasā punantu rudrās tvā traiṣṭubhena chandasā punantv ādityās tvā jāgatena chandasā punantv etāni vai daivāni pavitrāṇi pūto yajñiyo bhavati ya evaṃ veda //
PB, 7, 1, 1.0 ime vai lokā gāyatraṃ tryāvṛd geyaṃ trayo hīme lokā yat tryāvṛd gāyaty ebhir evainaṃ lokaiḥ saṃmimīte //
PB, 7, 1, 3.0 yat trir avanardaty ati tad gāyatraṃ recayati //
PB, 7, 1, 4.0 yo vai gāyatreṇāpratihṛtenodgāyaty apratiṣṭhāno bhavati hiṅkāro vai gāyatrasya pratihāraḥ //
PB, 7, 1, 4.0 yo vai gāyatreṇāpratihṛtenodgāyaty apratiṣṭhāno bhavati hiṅkāro vai gāyatrasya pratihāraḥ //
PB, 7, 1, 5.0 sa manasā dhyeyaḥ pratihṛtena gāyatreṇodgāyati pratitiṣṭhati //
PB, 7, 1, 6.0 yo vā ebhyo lokebhyo gāyatraṃ gāyati naibhyo lokebhya āvṛścyata ima enaṃ lokā ūrjābhisaṃvasate //
PB, 7, 1, 8.0 aniruktaṃ geyam etad vai gāyatrasya krūraṃ yan niruktaṃ yad aniruktaṃ gāyati krūram evāsya parivṛṇakti //
PB, 7, 1, 9.0 prāṇo gāyatraṃ na vyavānyāt prāṇasyāvicchedāya yadi vyavāniti pramāyuko bhavati yadi na vyavāniti sarvam āyur eti //
PB, 7, 1, 10.0 yadi vyavānyān madhya ṛco vyavānyāt prāṇo vai gāyatraṃ prāṇaḥ svaraḥ prāṇam eva tan madhyata ātman dadhāti sa sarvam āyur eti //
PB, 7, 1, 12.0 ete vai gāyatrasya dohāḥ //
PB, 7, 3, 5.0 gāyatraṃ nidhanavad anidhanam aiḍam //
PB, 7, 3, 7.0 ātmā vai yajñasya pavamāno mukhaṃ gāyatrī prāṇo gāyatraṃ yad gāyatryāṃ gāyatreṇa stuvanti mukhata eva tat prāṇān dadhati //
PB, 7, 3, 7.0 ātmā vai yajñasya pavamāno mukhaṃ gāyatrī prāṇo gāyatraṃ yad gāyatryāṃ gāyatreṇa stuvanti mukhata eva tat prāṇān dadhati //
PB, 7, 3, 11.0 gāyatreṇa stutvā nidhanavatā stuvantīyaṃ vai gāyatry asyām eva tad āyatanaṃ kriyate //
PB, 7, 3, 27.0 gāyatraṃ purastād bhavati svāram antataḥ //
PB, 7, 3, 28.0 prāṇo vai gāyatraṃ prāṇaḥ svaraḥ prāṇān eva tad ubhayato dadhāti tasmād ubhayataḥprāṇāḥ paśavaḥ //
PB, 7, 3, 29.0 yad gāyatraṃ purastād bhavati svāram antataḥ prāṇair eva praity apāne pratitiṣṭhati //
PB, 7, 8, 4.0 yad gāyatrīṣu tenāgneyaṃ gāyatracchandā hy agniḥ //
PB, 8, 8, 3.0 tasmād u gāyatrīṣu gāyatracchandā hy agniḥ //
PB, 9, 7, 1.0 yadi prātassavanāt somo 'tiricyeta asti somo ayaṃ suta iti marutvatīṣu gāyatreṣu stuyuḥ //
PB, 10, 5, 1.0 trayo vā ete trirātrā yad eṣa dvādaśāho gāyatramukhaḥ prathamo gāyatramadhyo dvitīyo gāyatrottamas tṛtīyaḥ //
PB, 10, 5, 1.0 trayo vā ete trirātrā yad eṣa dvādaśāho gāyatramukhaḥ prathamo gāyatramadhyo dvitīyo gāyatrottamas tṛtīyaḥ //
PB, 10, 5, 1.0 trayo vā ete trirātrā yad eṣa dvādaśāho gāyatramukhaḥ prathamo gāyatramadhyo dvitīyo gāyatrottamas tṛtīyaḥ //
PB, 10, 5, 2.0 yasmād gāyatramukhaḥ prathamas tasmād ūrdhvo 'gnir dīdāya yasmād gāyatramadhyo dvitīyas tasmāt tiryaṅ vāyuḥ pavate yasmād gāyatrottamastṛtīyastasmād arvāṅādityastapati //
PB, 10, 5, 2.0 yasmād gāyatramukhaḥ prathamas tasmād ūrdhvo 'gnir dīdāya yasmād gāyatramadhyo dvitīyas tasmāt tiryaṅ vāyuḥ pavate yasmād gāyatrottamastṛtīyastasmād arvāṅādityastapati //
PB, 10, 5, 2.0 yasmād gāyatramukhaḥ prathamas tasmād ūrdhvo 'gnir dīdāya yasmād gāyatramadhyo dvitīyas tasmāt tiryaṅ vāyuḥ pavate yasmād gāyatrottamastṛtīyastasmād arvāṅādityastapati //
PB, 11, 3, 2.0 gāyatraṃ bhavati //
PB, 11, 3, 3.0 yad eva gāyatrasya brāhmaṇam //
PB, 11, 5, 3.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 11, 5, 3.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 11, 8, 6.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 11, 8, 6.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 11, 10, 7.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 11, 10, 7.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 12, 3, 8.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 12, 3, 8.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 12, 5, 9.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 12, 5, 9.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 12, 9, 7.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 12, 11, 8.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 12, 11, 8.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 13, 3, 5.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 13, 3, 5.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 13, 5, 8.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 13, 5, 8.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 13, 9, 7.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 13, 9, 7.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 13, 11, 8.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 13, 11, 8.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 14, 3, 6.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 14, 3, 6.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 14, 5, 11.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 14, 5, 11.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 14, 9, 6.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 14, 9, 6.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 14, 11, 7.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 14, 11, 7.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 15, 3, 5.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 15, 3, 5.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 15, 5, 7.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 15, 5, 7.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 15, 9, 4.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 15, 9, 4.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 1, 15.1 sa yadā gāyatraṃ bṛhatyāṃ gāyati bārhataṃ jagatyām jāgataṃ triṣṭubhi samatāṃ cāpadyate /
SVidhB, 1, 4, 13.1 prathamas trivargaḥ sāvitryaṃ gāyatraṃ mahānāmnyaś caiṣāmṛtā nāma saṃhitaitayā vai devā amṛtatvam āyan //
Taittirīyabrāhmaṇa
TB, 1, 1, 9, 6.6 gāyatracchandā vai brāhmaṇaḥ /
TB, 1, 2, 4, 2.9 ye gāyatre /
Taittirīyasaṃhitā
TS, 1, 3, 7, 1.12 gāyatraṃ chando 'nuprajāyasva traiṣṭubhaṃ jāgataṃ chando 'nuprajāyasva /
TS, 5, 5, 8, 1.0 gāyatreṇa purastād upatiṣṭhate //
TS, 6, 3, 5, 3.6 gāyatraṃ chando 'nu prajāyasvety āha /
TS, 6, 3, 5, 4.4 gāyatrachandā vā agniḥ /
Taittirīyāraṇyaka
TĀ, 5, 3, 3.5 gāyatreṇa tvā chandasā karomīty āha /
Vasiṣṭhadharmasūtra
VasDhS, 28, 12.2 bhāruṇḍāni sāmāni ca gāyatraṃ raivataṃ tathā //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 47.1 upayāmagṛhīto 'sy agnaye tvā gāyatracchandasaṃ gṛhṇāmi /
VSM, 11, 8.2 ṛcā stomaṃ samardhaya gāyatreṇa rathantaraṃ bṛhad gāyatravartani svāhā //
VSM, 11, 8.2 ṛcā stomaṃ samardhaya gāyatreṇa rathantaraṃ bṛhad gāyatravartani svāhā //
VSM, 12, 4.1 suparṇo 'si garutmāṃs trivṛt te śiro gāyatraṃ cakṣur bṛhadrathantare pakṣau /
VSM, 13, 54.5 gāyatryai gāyatram /
VSM, 13, 54.6 gāyatrād upāṃśuḥ /
Vārāhaśrautasūtra
VārŚS, 1, 6, 4, 10.1 purūravā asīty abhimantrya gāyatram asīti paryāyais trir abhimathyāgnaye mathyamānāyānubrūhīti saṃpreṣyati //
VārŚS, 2, 2, 3, 13.1 āgneyapāvamānyāṃ gāyatraṃ gāyati śirasi rathantaraṃ dakṣiṇasmin pakṣe /
VārŚS, 3, 3, 1, 60.0 agnīṣomīyasya puroḍāśam anvagnaye gṛhapataya ity aṣṭau devasvo havīṃṣi nirvapati sarvapṛṣṭhāṃ cāgnaye gāyatrāyeti daśahaviṣam //
Āpastambaśrautasūtra
ĀpŚS, 7, 13, 2.2 gāyatraṃ chando 'nuprajāyasveti prathamaṃ traiṣṭubham iti dvitīyaṃ jāgatam iti tṛtīyam //
ĀpŚS, 17, 12, 10.0 pṛṣṭhair upatiṣṭhate gāyatreṇa purastāt bṛhadrathaṃtarābhyāṃ pakṣau ṛtusthāyajñāyajñiyena puccham dakṣiṇasyāṃ śroṇyāṃ vāravantīyena uttarasyāṃ vāmadevyena //
ĀpŚS, 19, 4, 9.1 yas te deva varuṇa gāyatracchandāḥ pāśas taṃ ta etenāvayaje svāhety āśvinapātram avabhṛthe pravidhyati /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 15, 4.1 nānyair āgneyaṃ gāyatram atyāvaped brāhmaṇasya //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 5, 6.2 chandobhirabhitaḥ paryagṛhṇan gāyatreṇa tvā chandasā parigṛhṇāmīti dakṣiṇatas traiṣṭubhena tvā chandasā parigṛhṇāmīti paścāj jāgatena tvā chandasā parigṛhṇāmīty uttarataḥ //
ŚBM, 1, 3, 5, 4.2 svayaivainam etad devatayā samindhe gāyatrīr anvāha gāyatraṃ vā agneśchandaḥ svenaivainam etacchandasāsamindhe vīryaṃ gāyatrī brahma gāyatrī vīryeṇaivainametatsamindhe //
ŚBM, 2, 2, 4, 11.3 te pariśritya gāyatreṇāpahiṃkāreṇa tuṣṭuvire /
ŚBM, 5, 2, 1, 5.2 aṣṭākṣarā vai gāyatrī gāyatram agneś chando devalokam evaitenojjayati saptadaśabhir vāsobhir yūpo veṣṭito vā vigrathito vā bhavati saptadaśo vai prajāpatis tat prajāpatim ujjayati //
ŚBM, 6, 3, 1, 20.2 asau vā ādityo devaḥ savitā yad u vā eṣa yajñiyaṃ karma praṇayati tad anārtaṃ svastyudṛcam aśnute devāvyamiti yo devān avad ity etat sakhividaṃ satrājitaṃ dhanajitaṃ svarjitam iti ya etat sarvaṃ vindād ity etadṛcetyṛcā stomaṃ samardhaya gāyatreṇa rathantaram bṛhadgāyatravartanīti sāmāni svāheti yajūṃṣi saiṣā trayī vidyā prathamaṃ jāyate yathaivādo 'mutrājāyataivam atha yaḥ so 'gnir asṛjyataiṣa sa yo 'ta ūrdhvam agniścīyate //
ŚBM, 6, 3, 1, 20.2 asau vā ādityo devaḥ savitā yad u vā eṣa yajñiyaṃ karma praṇayati tad anārtaṃ svastyudṛcam aśnute devāvyamiti yo devān avad ity etat sakhividaṃ satrājitaṃ dhanajitaṃ svarjitam iti ya etat sarvaṃ vindād ity etadṛcetyṛcā stomaṃ samardhaya gāyatreṇa rathantaram bṛhadgāyatravartanīti sāmāni svāheti yajūṃṣi saiṣā trayī vidyā prathamaṃ jāyate yathaivādo 'mutrājāyataivam atha yaḥ so 'gnir asṛjyataiṣa sa yo 'ta ūrdhvam agniścīyate //
ŚBM, 6, 3, 1, 38.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām ādade gāyatreṇa chandasāṅgirasvad iti savitṛprasūta evaināmetad etābhir devatābhir ādatte gāyatreṇa chandasātho asyāṃ gāyatraṃ chando dadhāti pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvad ābhareti paśavo vai purīṣam pṛthivyā upasthād agnim paśavyam agnivad ābharety etat traiṣṭubhena chandasāṅgirasvad iti tad enāṃ traiṣṭubhena chandasādatte 'tho 'syāṃ traiṣṭubhaṃ chando dadhāti //
ŚBM, 6, 5, 2, 3.2 vasavastvā kṛṇvantu gāyatreṇa chandasāṅgirasvadityayaṃ haiṣa loko nidhis tam etad vasavo gāyatreṇa chandasākurvaṃstathaivainamayametadgāyatreṇa chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsīty etad atho pratiṣṭhitāsīti pṛthivyasīti pṛthivī hyeṣa nidhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātānyajamānāyetyetad vai vasava imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāsata tathaivaitad yajamāna imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāste tāṃ prādeśamātrīṃ kṛtvāthāsyai sarvatastīram unnayati //
ŚBM, 6, 7, 2, 6.5 gāyatraṃ cakṣur iti gāyatraṃ cakṣuḥ karoti /
ŚBM, 6, 7, 2, 6.5 gāyatraṃ cakṣur iti gāyatraṃ cakṣuḥ karoti /
ŚBM, 6, 7, 2, 13.3 gāyatraṃ chanda āroheti gāyatraṃ chanda ārohati /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 22, 15.1 suparṇo 'si garutmāṃs trivṛt te śiro gāyatraṃ cakṣuḥ /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 7, 2.0 stotriyān evaitābhir anuśaṃsati gāyatryā gāyatram auṣṇihyā ca bārhatyā ca bṛhadrathantare //
Ṛgveda
ṚV, 1, 12, 11.1 sa na stavāna ā bhara gāyatreṇa navīyasā /
ṚV, 1, 21, 2.2 tā gāyatreṣu gāyata //
ṚV, 1, 38, 14.2 gāya gāyatram ukthyam //
ṚV, 1, 79, 7.1 avā no agna ūtibhir gāyatrasya prabharmaṇi /
ṚV, 1, 120, 6.1 śrutaṃ gāyatraṃ takavānasyāhaṃ ciddhi rirebhāśvinā vām /
ṚV, 1, 142, 12.2 svāhā gāyatravepase havyam indrāya kartana //
ṚV, 1, 164, 23.1 yad gāyatre adhi gāyatram āhitaṃ traiṣṭubhād vā traiṣṭubhaṃ niratakṣata /
ṚV, 1, 164, 23.1 yad gāyatre adhi gāyatram āhitaṃ traiṣṭubhād vā traiṣṭubhaṃ niratakṣata /
ṚV, 1, 164, 24.1 gāyatreṇa prati mimīte arkam arkeṇa sāma traiṣṭubhena vākam /
ṚV, 1, 164, 25.2 gāyatrasya samidhas tisra āhus tato mahnā pra ririce mahitvā //
ṚV, 1, 188, 11.1 purogā agnir devānāṃ gāyatreṇa sam ajyate /
ṚV, 2, 43, 1.2 ubhe vācau vadati sāmagā iva gāyatraṃ ca traiṣṭubhaṃ cānu rājati //
ṚV, 8, 1, 7.2 alarṣi yudhma khajakṛt purandara pra gāyatrā agāsiṣuḥ //
ṚV, 8, 1, 8.1 prāsmai gāyatram arcata vāvātur yaḥ purandaraḥ /
ṚV, 8, 1, 10.1 ā tv adya sabardughāṃ huve gāyatravepasam /
ṚV, 8, 2, 14.2 na gāyatraṃ gīyamānam //
ṚV, 8, 16, 9.1 tam arkebhis taṃ sāmabhis taṃ gāyatraiś carṣaṇayaḥ /
ṚV, 8, 38, 6.1 imāṃ gāyatravartaniṃ juṣethāṃ suṣṭutim mama /
ṚV, 8, 38, 10.2 yābhyāṃ gāyatram ṛcyate //
ṚV, 9, 60, 1.1 pra gāyatreṇa gāyata pavamānaṃ vicarṣaṇim /
ṚV, 10, 71, 11.1 ṛcāṃ tvaḥ poṣam āste pupuṣvān gāyatraṃ tvo gāyati śakvarīṣu /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 4, 12.1 gāyatraṃ traiṣṭubhaṃ jagad iti gāyatraṃ vai prātaḥsavanaṃ traiṣṭubhaṃ mādhyaṃdinaṃ savanaṃ jāgataṃ tṛtīyasavanaṃ savanāny eva tad yathāsthānaṃ yathārūpaṃ kalpayati //
ṢB, 2, 1, 33.1 gāyatre dve gāyati //
ṢB, 2, 1, 34.2 prāṇo hi gāyatram /
ṢB, 2, 1, 34.4 panthā hi gāyatram //
Kūrmapurāṇa
KūPur, 1, 7, 54.1 gāyatraṃ ca ṛcaṃ caiva trivṛtsāmarathantaram /
Liṅgapurāṇa
LiPur, 1, 70, 244.1 gāyatraṃ ca ṛcaṃ caiva trivṛtsāmarathaṃtaram /
Matsyapurāṇa
MPur, 58, 35.2 śaiśavaṃ pañcanidhanaṃ gāyatraṃ jyeṣṭhasāma ca //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 17, 12.0 gāyatre vā chandasi vartata iti gāyatrī //
Viṣṇupurāṇa
ViPur, 1, 5, 53.1 gāyatraṃ ca ṛcaś caiva trivṛtsāma rathantaram /
Garuḍapurāṇa
GarPur, 1, 83, 32.1 gāyatre caiva sāvitre tīrthe sārasvate tathā /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 87.1 gāyatraṃ ca tathā brāhmaṃ brahmakuṇḍam ataḥ param /
GokPurS, 2, 95.2 gāyatraṃ koṭitīrthaṃ ca brahmakuṇḍam ataḥ param //
Kaṭhāraṇyaka
KaṭhĀ, 2, 4, 26.0 gāyatram asi traiṣṭubham asi jāgatam asīti pratiprasthātre prayaśchati //