Occurrences

Maitrāyaṇīsaṃhitā

Maitrāyaṇīsaṃhitā
MS, 1, 4, 11, 38.0 iti gāyatrī vai yajñasya pramā //
MS, 1, 4, 13, 20.0 gāyatryā tvā śatākṣarayā saṃdadhāmi //
MS, 1, 4, 13, 21.0 iti vāg vai gāyatrī śatākṣarā //
MS, 1, 5, 5, 16.0 gāyatryopāsthita //
MS, 1, 5, 10, 8.0 upa tvāgne dive divā iti yad etena gāyatreṇa tṛcenopatiṣṭhate iyaṃ vai gāyatrī asyām eva pratitiṣṭhati //
MS, 1, 6, 1, 9.2 sa gāyatryā triṣṭubhā jagatyānuṣṭubhā ca devebhyo havyā vahatu prajānan //
MS, 1, 6, 4, 27.0 gāyatrīṃ vai devā yajñam accha prāhiṇvan //
MS, 1, 6, 8, 19.0 tad yasyertsed gāyatryā eva tasya saṃyājye kuryāt //
MS, 1, 6, 10, 6.0 caturviṃśatyakṣarā vai gāyatrī //
MS, 1, 8, 8, 10.2 sa gāyatryā triṣṭubhā jagatyānuṣṭubhā ca devebhyo havyā vahatu prajānan /
MS, 1, 9, 2, 17.0 gāyatrī vasūṇām //
MS, 1, 11, 10, 24.0 pūṣā ṣaḍakṣarayā gāyatrīm udajayat //
MS, 2, 1, 8, 32.0 yad gāyatry anuvākyā saṃvatsarāt tena //
MS, 2, 1, 11, 27.0 tān gāyatrī sarvam annaṃ parigṛhyāntarātiṣṭhat //
MS, 2, 1, 11, 43.0 saṃvatsaro vai gāyatrī //
MS, 2, 1, 11, 47.0 saiṣā gāyatrīṣṭiḥ //
MS, 2, 4, 4, 16.0 gāyatrī vā uṣṇihā //
MS, 2, 4, 4, 20.0 prāṇo vai gāyatrī //
MS, 2, 5, 7, 2.0 sa vaṣaṭkāro 'bhihṛtya gāyatryāḥ śiro 'chinat //
MS, 2, 6, 10, 2.0 gāyatrī tvā chandasām avatu //
MS, 2, 7, 19, 4.0 gāyatrī vāsantī //
MS, 2, 7, 19, 5.0 gāyatryā gāyatram //
MS, 2, 7, 20, 5.0 gāyatrī chandaḥ //
MS, 2, 8, 2, 24.0 gāyatrī chandaḥ //
MS, 2, 8, 3, 2.22 gāyatrī chandaḥ /
MS, 2, 13, 10, 6.2 gāyatrīṃ triṣṭubhaṃ jagatīṃ virājam arkaṃ yuñjānāḥ svar ābharann idam //
MS, 2, 13, 14, 14.0 gāyatrī chandaḥ //
MS, 3, 11, 11, 1.2 gāyatrī chanda indriyaṃ triyavir gaur vayo dadhuḥ //
MS, 3, 16, 4, 2.1 rathantaraṃ sāmabhiḥ pātv asmān gāyatrī chandasāṃ viśvarūpā /