Occurrences

Pañcārthabhāṣya

Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 17, 8.0 tad ucyate gāyatrī //
PABh zu PāśupSūtra, 1, 17, 9.0 atra yā raudrī sā gāyatrī //
PABh zu PāśupSūtra, 1, 17, 10.0 gāyatrī ca kasmāt //
PABh zu PāśupSūtra, 1, 17, 12.0 gāyatre vā chandasi vartata iti gāyatrī //
PABh zu PāśupSūtra, 1, 17, 13.0 atra raudrīgrahaṇād vaidikyādigāyatrīpratiṣedhaḥ //
PABh zu PāśupSūtra, 1, 17, 14.0 iha tu gāyatrīgrahaṇāt sadyojātādīnāṃ pratiṣedhaḥ //
PABh zu PāśupSūtra, 1, 17, 15.0 gāyatrīm iti karma //
PABh zu PāśupSūtra, 4, 20, 4.0 gṛhastho brahmacārī vānaprastho bhikṣur ekavedo dvivedas trivedaś caturvedo gāyatrīmātrasāro vānena vidhinā rudrasamīpaṃ prāptaḥ san na kaścid brāhmaṇaḥ punarāvartata ityarthaḥ //
PABh zu PāśupSūtra, 5, 21, 7.0 pūrvottarasūtreṣu japtavyatvena gāyatryā sahādhyānād āśubhāvasamādhyāsādanāc ca iṣṭā //
PABh zu PāśupSūtra, 5, 21, 13.0 yasmād āha gāyatrīm iti //
PABh zu PāśupSūtra, 5, 21, 14.0 gāyatrī nāma tatpuruṣā //
PABh zu PāśupSūtra, 5, 21, 33.0 āha atra gāyatrībahutvāt saṃdehaḥ //
PABh zu PāśupSūtra, 5, 24, 4.3 tripadāyāṃ ca gāyatryāṃ na mṛtyurvindate param //
PABh zu PāśupSūtra, 5, 24, 5.0 ityata oṃkāra evāvadhāryate dhyeyatvena na tu gāyatryādayaḥ //