Occurrences

Aitareyabrāhmaṇa
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyāraṇyaka
Śira'upaniṣad
Kūrmapurāṇa
Garuḍapurāṇa

Aitareyabrāhmaṇa
AB, 7, 24, 3.0 nāgner devatāyā emi na gāyatryāś chandaso na trivṛtaḥ stomān na brahmaṇo bandhor mā me 'gnis teja ādita mā gāyatrī vīryam mā trivṛt stoma āyur mā brāhmaṇā brahma yaśas kīrtiṃ saha tejasā vīryeṇāyuṣā brahmaṇā yaśasā kīrtyendraṃ devatām upaimi triṣṭubhaṃ chandaḥ pañcadaśaṃ stomaṃ somaṃ rājānaṃ kṣatram prapadye kṣatriyo bhavāmi devāḥ pitaraḥ pitaro devā yo 'smi sa san yaje svam ma idam iṣṭaṃ svam pūrtaṃ svaṃ śrāntaṃ svaṃ hutam tasya me 'yam agnir upadraṣṭāyaṃ vāyur upaśrotāsāv ādityo 'nukhyātedam ahaṃ ya evāsmi so 'smīti //
Jaiminīyabrāhmaṇa
JB, 1, 113, 3.0 sa ete dve akṣare gāyatryā udakhidat //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 19, 5.0 gāyatryā gāyatram //
Taittirīyabrāhmaṇa
TB, 2, 3, 2, 3.7 gāyatriyā adhi chandāṃsy asṛjata /
Taittirīyāraṇyaka
TĀ, 2, 8, 6.0 māsaṃ dīkṣito bhavati yo māsaḥ sa saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte caturviṃśatiṃ rātrīr dīkṣito bhavati caturviṃśatir ardhamāsāḥ saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte dvādaśa rātrīr dīkṣito bhavati dvādaśa māsāḥ saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte ṣaḍrātrīr dīkṣito bhavati ṣaḍ vā ṛtavaḥ saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte tisro rātrīr dīkṣito bhavati tripadā gāyatrī gāyatriyā evātmānaṃ punīte //
Śira'upaniṣad
ŚiraUpan, 1, 44.2 ucchvasite tamo bhavati tamasa āpo 'psv aṅgulyā mathite mathitaṃ śiśire śiśiraṃ mathyamānaṃ phenaṃ bhavati phenād aṇḍaṃ bhavaty aṇḍād brahmā bhavati brahmaṇo vāyuḥ vāyor oṃkāraḥ oṃkārāt sāvitrī sāvitryā gāyatrī gāyatryā lokā bhavanti /
Kūrmapurāṇa
KūPur, 2, 14, 56.2 na gāyatryāḥ paraṃ japyametad vijñāya mucyate //
Garuḍapurāṇa
GarPur, 1, 35, 11.2 pūtaṃ bhavati tatsarvaṃ gāyattryā na paraṃ viduḥ //