Occurrences

Mahābhārata
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa

Mahābhārata
MBh, 1, 2, 230.6 dadau sampūjya tad divyaṃ gāṇḍīvaṃ dhanur uttamam /
MBh, 1, 55, 37.1 pārthāyāgnir dadau cāpi gāṇḍīvaṃ dhanur uttamam /
MBh, 1, 216, 17.2 gāṇḍīvam upasaṃgṛhya babhūva mudito 'rjunaḥ //
MBh, 1, 216, 29.1 gāṇḍīvaṃ dhanur ādāya tathākṣayyau maheṣudhī /
MBh, 2, 66, 12.2 gāṇḍīvaṃ muhur ādatte niḥśvasaṃśca nirīkṣate //
MBh, 3, 12, 40.1 cakāra sajyaṃ gāṇḍīvaṃ vajraniṣpeṣagauravam /
MBh, 3, 38, 15.2 dhanur gāṇḍīvam ādāya tathākṣayyau maheṣudhī //
MBh, 3, 40, 9.1 gāṇḍīvaṃ dhanur ādāya śarāṃś cāśīviṣopamān /
MBh, 3, 169, 14.1 acalaṃ sthānam āsādya gāṇḍīvam anumantrya ca /
MBh, 3, 172, 5.2 dhanur ādāya gāṇḍīvaṃ devadattaṃ ca vārijam //
MBh, 4, 5, 17.2 apajyam akarot pārtho gāṇḍīvam abhayaṃkaram //
MBh, 4, 5, 25.2 gāṇḍīvaṃ cāparaṃ tatra caturbhir nidadhe saha /
MBh, 4, 20, 1.2 dhig astu me bāhubalaṃ gāṇḍīvaṃ phalgunasya ca /
MBh, 4, 40, 24.2 adhijyaṃ tarasā kṛtvā gāṇḍīvaṃ vyākṣipad dhanuḥ //
MBh, 4, 48, 5.2 utkarṣati dhanuḥśreṣṭhaṃ gāṇḍīvam aśanisvanam //
MBh, 4, 52, 3.1 pārtho 'pi viśrutaṃ loke gāṇḍīvaṃ paramāyudham /
MBh, 4, 53, 28.1 tathaiva divyaṃ gāṇḍīvaṃ dhanur ādāya pāṇḍavaḥ /
MBh, 4, 53, 58.1 atha gāṇḍīvam udyamya divyaṃ dhanur amarṣaṇaḥ /
MBh, 4, 54, 8.2 yojayāmāsa navayā maurvyā gāṇḍīvam ojasā //
MBh, 4, 56, 4.1 suvarṇapṛṣṭhaṃ gāṇḍīvaṃ drakṣyanti kuravo mama /
MBh, 4, 57, 19.2 vikarṣataśca gāṇḍīvaṃ na kiṃcid dṛśyate 'ntaram //
MBh, 5, 136, 5.2 gāṇḍīvaṃ ceṣudhī caiva rathaṃ ca dhvajam eva ca /
MBh, 5, 155, 7.1 gāṇḍīvaṃ pāvakāl lebhe khāṇḍave pākaśāsaniḥ /
MBh, 6, 43, 9.1 arjuno 'pi dhanur gṛhya gāṇḍīvaṃ lokaviśrutam /
MBh, 6, 115, 41.2 pragṛhyāmantrya gāṇḍīvaṃ śarāṃśca nataparvaṇaḥ //
MBh, 6, 116, 19.2 adhijyaṃ balavat kṛtvā gāṇḍīvaṃ vyākṣipad dhanuḥ //
MBh, 7, 9, 18.2 gāṇḍīvaṃ dhārayan dhīmān kīdṛśaṃ vo manastadā //
MBh, 7, 18, 9.2 gāṇḍīvam upasaṃmṛjya tūrṇaṃ jagrāha saṃyuge //
MBh, 7, 51, 40.1 evam uktvā vicikṣepa gāṇḍīvaṃ savyadakṣiṇam /
MBh, 7, 53, 50.1 gāṇḍīvaṃ ca dhanur divyaṃ yoddhā cāhaṃ nararṣabha /
MBh, 7, 74, 41.3 gāṇḍīvaṃ dhanur ādāya tasthau girir ivācalaḥ //
MBh, 7, 78, 36.1 tato visphārya balavad gāṇḍīvaṃ jaghnivān ripūn /
MBh, 7, 80, 31.2 gāṇḍīvaṃ divyakarmā tad rājan durmantrite tava //
MBh, 7, 80, 35.1 aśobhata mahābāhur gāṇḍīvaṃ vikṣipan dhanuḥ /
MBh, 7, 104, 31.3 gāṇḍīvaṃ prākṣipat pārthaḥ kṛṣṇo 'pyabjam avādayat //
MBh, 7, 121, 12.1 tribhistu viddhvā gāṇḍīvaṃ nārācaiḥ ṣaḍbhir arjunam /
MBh, 7, 155, 17.1 gāṇḍīvam āyamya bhavāṃścakraṃ vāhaṃ sudarśanam /
MBh, 8, 21, 15.1 atha visphārya gāṇḍīvaṃ raṇe nṛtyann ivārjunaḥ /
MBh, 8, 49, 9.1 dada gāṇḍīvam anyasmā iti māṃ yo 'bhicodayet /
MBh, 8, 49, 107.2 pratijñā satyasaṃdhasya gāṇḍīvaṃ prati viśrutā //
MBh, 8, 49, 108.1 brūyād ya evaṃ gāṇḍīvaṃ dehy anyasmai tvam ity uta /
MBh, 8, 52, 13.2 durodaraṃ ca gāṇḍīvaṃ maṇḍalaṃ ca rathaṃ mama //
MBh, 8, 57, 41.2 lebhe cakraṃ yatra kṛṣṇo mahātmā dhanur gāṇḍīvaṃ pāṇḍavaḥ savyasācī //
MBh, 8, 58, 13.1 vyasphūrjayac ca gāṇḍīvaṃ sumahad bhairavasvanam /
MBh, 8, 60, 12.1 visphārya gāṇḍīvam athograghoṣaṃ jyayā samāhatya tale bhṛśaṃ ca /
MBh, 8, 66, 49.1 gāṇḍīvaṃ jyāṃ ca bāṇāṃś ca anumantrya dhanaṃjayaḥ /
MBh, 8, 67, 19.1 yuktvā mahāstreṇa pareṇa mantravid vikṛṣya gāṇḍīvam uvāca sasvanam /
MBh, 9, 17, 6.1 ājagāma tataḥ pārtho gāṇḍīvaṃ vikṣipan dhanuḥ /
MBh, 9, 18, 64.2 viśrutaṃ triṣu lokeṣu gāṇḍīvaṃ vikṣipan dhanuḥ //
MBh, 9, 61, 9.1 avaropaya gāṇḍīvam akṣayyau ca maheṣudhī /
MBh, 14, 73, 22.2 mumoca gāṇḍīvaṃ duḥkhāt tat papātātha bhūtale //
MBh, 14, 74, 4.2 gāṇḍīvaṃ vikṣipaṃstūrṇaṃ sahasā samupādravat //
MBh, 14, 75, 10.2 gāṇḍīvam āśritya balī na vyakampata śatruhā //
MBh, 16, 8, 52.1 tato 'rjuno dhanur divyaṃ gāṇḍīvam ajaraṃ mahat /
MBh, 17, 1, 32.1 gāṇḍīvaṃ ca dhanur divyaṃ na mumoca dhanaṃjayaḥ /
MBh, 17, 1, 37.1 ayaṃ vaḥ phalguno bhrātā gāṇḍīvaṃ paramāyudham /
Viṣṇupurāṇa
ViPur, 5, 38, 21.1 tato 'rjuno dhanurdivyaṃ gāṇḍīvamajaraṃ yudhi /
Bhāratamañjarī
BhāMañj, 1, 1343.1 vahninā preritaḥ so 'tha gāṇḍīvaṃ pāṇḍusūnave /
BhāMañj, 6, 36.2 karādutsṛjya gāṇḍīvaṃ niṣasāda viṣādavān //
BhāMañj, 6, 179.2 uktveti vīro gāṇḍīvamācakarṣa raṇotsukaḥ //
BhāMañj, 8, 141.2 etatprayaccha kasmaicidgāṇḍīvaṃ śauryaśāline //
BhāMañj, 8, 145.1 gāṇḍīvaṃ vitarānyasmai tvāṃ brūyādyaḥ sa te dhruvam /
BhāMañj, 8, 187.2 gāḍhamākṛṣya gāṇḍīvaṃ divyāstrair dyām apūrayat //
BhāMañj, 16, 49.2 gāṇḍīvadhanvā gāṇḍīvam adhijyamakarotkrudhā //
BhāMañj, 17, 7.2 pārthājjagrāha gāṇḍīvaṃ tau cākṣayyau maheṣudhī //
Garuḍapurāṇa
GarPur, 1, 145, 16.2 gāṇḍīvaṃ nāma taddivyaṃ triṣu lokeṣu viśrutam /