Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Āśvalāyanagṛhyasūtra
Mahābhārata
Manusmṛti
Kāmasūtra
Nāradasmṛti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Gṛhastharatnākara

Baudhāyanadharmasūtra
BaudhDhS, 1, 20, 7.0 sakāmena sakāmāyā mithaḥ saṃyogo gāndharvaḥ //
Gautamadharmasūtra
GautDhS, 1, 4, 8.1 icchantyāḥ svayaṃ saṃyogo gāndharvaḥ //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 1, 2.0 aṣṭau vivāhā bhavanti brāhmo daivaḥ prājāpatya ārṣa āsuro gāndharvo rākṣasaḥ paiśāca iti //
VaikhGS, 3, 1, 8.0 kāmayogo yadubhayoḥ sa gāndharvaḥ //
Vasiṣṭhadharmasūtra
VasDhS, 1, 29.1 brāhmo daiva ārṣo gāndharvaḥ kṣātro mānuṣaś ceti //
VasDhS, 1, 33.1 sakāmāṃ kāmayamānaḥ sadṛśīṃ yonim uhyāt sa gāndharvaḥ //
Āpastambadharmasūtra
ĀpDhS, 2, 11, 20.0 mithaḥkāmāt saṃvartete sa gāndharvaḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 6, 5.1 mithaḥ samayaṃ kṛtvopayaccheta sa gāndharvaḥ //
Mahābhārata
MBh, 1, 57, 68.18 vivāhā brāhmaṇānāṃ tu gāndharvo naiva dhārmikaḥ /
MBh, 1, 67, 4.2 vivāhānāṃ hi rambhoru gāndharvaḥ śreṣṭha ucyate //
MBh, 1, 67, 9.1 gāndharvo rākṣasaścaiva paiśācaścāṣṭamaḥ smṛtaḥ /
MBh, 1, 67, 26.1 kṣatriyasya hi gāndharvo vivāhaḥ śreṣṭha ucyate /
MBh, 1, 113, 40.11 āyurvedo dhanurvedo gāndharvaśceti niścayaḥ /
MBh, 1, 161, 13.2 vivāhānāṃ hi rambhoru gāndharvaḥ śreṣṭha ucyate //
MBh, 1, 212, 1.239 tasmāt subhadre gāndharvo vivāhaḥ pañcamo bhavet /
MBh, 1, 212, 1.253 gāndharvastu kriyāhīno rāgād eva pravartate /
MBh, 3, 219, 51.2 unmādyati sa tu kṣipraṃ graho gāndharva eva saḥ //
MBh, 13, 20, 24.1 hāryo 'yaṃ viṣayo brahman gāndharvo nāma nāmataḥ /
MBh, 13, 44, 9.1 brāhmaḥ kṣātro 'tha gāndharva ete dharmyā nararṣabha /
Manusmṛti
ManuS, 3, 21.2 gāndharvo rākṣasaś caiva paiśācaścāṣṭamo 'dhamaḥ //
ManuS, 3, 26.2 gāndharvo rākṣasaś caiva dharmyau kṣatrasya tau smṛtau //
ManuS, 3, 32.2 gāndharvaḥ sa tu vijñeyo maithunyaḥ kāmasambhavaḥ //
Kāmasūtra
KāSū, 3, 5, 12.2 madhyamo 'pi hi sadyogo gāndharvastena pūjitaḥ //
KāSū, 3, 5, 13.2 anurāgātmakatvācca gāndharvaḥ pravaro mataḥ //
Nāradasmṛti
NāSmṛ, 2, 12, 39.1 ārṣaś caivātha daivaś ca gāndharvaś cāsuras tathā /
NāSmṛ, 2, 12, 42.1 icchantīm icchate prāhur gāndharvo nāma pañcamam /
NāSmṛ, 2, 12, 44.2 sādhāraṇaḥ syād gāndharvas trayo 'dharmyās tv ataḥ pare //
Viṣṇupurāṇa
ViPur, 3, 6, 28.1 āyurvedo dhanurvedo gāndharvaścaiva te trayaḥ /
Viṣṇusmṛti
ViSmṛ, 24, 18.1 brāhmo daiva ārṣaḥ prājāpatyo gāndharva āsuro rākṣasaḥ paiśācaś ceti //
ViSmṛ, 24, 23.1 dvayoḥ sakāmayor mātāpitṛrahito yogo gāndharvaḥ //
ViSmṛ, 24, 28.1 gāndharvo 'pi rājanyānām //
Yājñavalkyasmṛti
YāSmṛ, 1, 61.1 āsuro draviṇādānād gāndharvaḥ samayān mithaḥ /
Garuḍapurāṇa
GarPur, 1, 87, 65.2 dhanurvedaśca gāndharvo vidyā hyaṣṭādaśaiva tāḥ //
GarPur, 1, 95, 10.1 āsuro draviṇādānādgāndharvaḥ samayānmithaḥ /
Gṛhastharatnākara
GṛRĀ, Vivāhabhedāḥ, 4.1 ārṣastathaiva daivaśca gāndharvaś cāsurastathā /
GṛRĀ, Vivāhabhedāḥ, 5.2 sādhāraṇaḥ syād gāndharvas trayo'dharmyās tathāpare //
GṛRĀ, Vivāhabhedāḥ, 8.2 athāṣṭau vivāhāḥ sambhavanti brāhmo daivo gāndharvva āsuro rākṣasaḥ paiśāco mānuṣaḥ kṣātraśceti /
GṛRĀ, Vivāhabhedāḥ, 13.2 ṣaḍvivāhā brāhmo daivaścārṣo gāndharvvaḥ kṣātro mānuṣaśceti /
GṛRĀ, Vivāhabhedāḥ, 15.3 gāndharvvo rākṣasaścaiva paiśācaścāṣṭamo'dhamaḥ //
GṛRĀ, Vivāhabhedāḥ, 20.2 gāndharvvo rākṣasaścaiva dharmmau kṣatrasya tau smṛtau //
GṛRĀ, Brāhmalakṣaṇa, 1.1 brāhmaprājāpatyārṣadaivāḥ brāhmaṇasya gāndharvva āsuro rāja tatra manuḥ /
GṛRĀ, Gāndharvalakṣaṇa, 1.3 gāndharvaḥ sa tu vijñeyo maithunyaḥ kāmasambhavaḥ //
GṛRĀ, Gāndharvalakṣaṇa, 4.2 mithaḥ samayaṃ kṛtvopagacchet sa gāndharvvaḥ //
GṛRĀ, Gāndharvalakṣaṇa, 5.3 prītihetuḥ sa gāndharvo vivāhaḥ pañcamo mataḥ //
GṛRĀ, Gāndharvalakṣaṇa, 6.2 alaṃkṛtyecchayā svayaṃ saṃyogo gāndharvaḥ //
GṛRĀ, Gāndharvalakṣaṇa, 7.0 alaṃkṛtya alaṅkāraṃ kṛtvā yā icchantī tayā saha saṃyogo varasya gāndharvvo vivāha ityarthaḥ //
GṛRĀ, Gāndharvalakṣaṇa, 8.2 dvayoḥ sakāmayor mātṛpitṛdānarahito yogo gāndharvvaḥ //
GṛRĀ, Gāndharvalakṣaṇa, 10.2 svayaṃ kanyā varayate sa gāndharvvaḥ //
GṛRĀ, Gāndharvalakṣaṇa, 11.2 sakāmāṃ kāmayamānaḥ sadṛśīṃ yo nirundhyāt sa gāndharvaḥ //