Occurrences

Avadānaśataka
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Harṣacarita
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Gītagovinda
Kathāsaritsāgara
Skandapurāṇa
Tantrāloka

Avadānaśataka
AvŚat, 17, 2.1 atha supriyasya gāndharvikarājasyaitad abhavat evam anuśrūyate rājā prasenajid gāndharve 'tīva kuśalaḥ /
Carakasaṃhitā
Ca, Cik., 2, 3, 29.2 gāndharvaśabdāśca sugandhayogāḥ sattvaṃ viśālaṃ nirupadravaṃ ca //
Mahābhārata
MBh, 2, 5, 1.18 yuddhagāndharvasevī ca sarvatrāpratighastathā /
MBh, 3, 89, 14.1 evaṃ kṛtāstraḥ kaunteyo gāndharvaṃ vedam āptavān /
MBh, 3, 164, 54.2 sa ca gāndharvam akhilaṃ grāhayāmāsa māṃ nṛpa //
MBh, 13, 20, 22.1 atha pravṛtte gāndharve divye ṛṣir upāvasat /
Rāmāyaṇa
Rām, Bā, 4, 9.1 tau tu gāndharvatattvajñau sthānamūrchanakovidau /
Rām, Yu, 42, 23.2 mandrastanitasaṃgītaṃ yuddhagāndharvam ābabhau //
Rām, Utt, 23, 43.2 gāndharvaṃ varuṇaḥ śrotuṃ yaṃ tvam āhvayase yudhi //
Rām, Utt, 85, 10.1 tataḥ pravṛttaṃ madhuraṃ gāndharvam atimānuṣam /
Agnipurāṇa
AgniPur, 1, 17.1 nyāyavaidyakagāndharvaṃ dhanurvedo 'rthaśāstrakam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 71.2 nṛtyavāditragāndharvagandhamālyapriyā ca yā //
AHS, Utt., 40, 42.2 gāndharvakāvyādikathāpravīṇāḥ samasvabhāvā vaśagā vayasyāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 139.2 gāndharvaṃ hastividyā ca śikṣitavyāḥ savistarāḥ //
BKŚS, 10, 123.2 mānuṣair avigahye ca gāndharvajñānasāgare //
BKŚS, 17, 3.2 yadi cecchatha tāṃ draṣṭuṃ gāndharvaṃ śikṣyatām iti //
BKŚS, 17, 4.2 gāndharvaśabdas tat tasmād asmākaṃ kāryatām iti //
Harivaṃśa
HV, 9, 25.1 sa kanyāsahitaḥ śrutvā gāndharvaṃ brahmaṇo 'ntike /
Harṣacarita
Harṣacarita, 1, 265.1 bhrātarau pāraśavau candrasenamātṛṣeṇau bhāṣākavirīśānaḥ paraṃ mitraṃ praṇayinau rudranārāyaṇau vidvāṃsau vārabāṇavāsabāṇau varṇakavir veṇībhārataḥ prākṛtakṛtkulaputro vāyuvikāraḥ bandināv anaṅgabāṇasūcībāṇau kātyāyanikā cakravākikā jāṅguliko mayūrakaḥ kalādaś cāmīkaraḥ hairikaḥ sindhuṣeṇaḥ lekhako govindakaḥ citrakṛd vīravarmā pustakṛtkumāradattaḥ mārdaṅgiko jīmūtaḥ gāyanau somilagrahādityau sairandhrī kuraṅgikā vāṃśikau madhukarapārāvatau gāndharvopādhyāyo dardurakaḥ saṃvāhikā keralikā lāsakayuvā tāṇḍavikaḥ ākṣika ākhaṇḍalaḥ kitavo bhīmakaḥ śailāliyuvā śikhaṇḍakaḥ nartakī hariṇikā pārāśarī sumatiḥ kṣapaṇako vīradevaḥ kathako jayasenaḥ śaivo vakraghoṇaḥ mantrasādhakaḥ karālaḥ asuravivaravyasanī lohitākṣaḥ dhātuvādavidvihaṅgamaḥ dārduriko dāmodaraḥ aindrajālikaś cakorākṣaḥ maskarī tāmracūḍakaḥ //
Liṅgapurāṇa
LiPur, 1, 43, 6.2 āyurvedaṃ dhanurvedaṃ gāndharvaṃ cāśvalakṣaṇam //
Matsyapurāṇa
MPur, 58, 42.2 vedaśabdaiśca gāndharvairvādyaiśca vividhaiḥ punaḥ //
MPur, 136, 40.2 sādhayantyapare siddhā yuddhagāndharvamadbhutam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 8, 5.0 gītam api gāndharvaśāstrasamayānabhiṣvaṅgeṇa yatra bhagavato maheśvarasya sabhāyāṃ gauṇadravyajakarmajāni nāmāni cintyante tat //
Suśrutasaṃhitā
Su, Śār., 4, 64.1 tatra vātaprakṛtiḥ prajāgarūkaḥ śītadveṣī durbhagaḥ steno matsaryanāryo gāndharvacittaḥ sphuṭitakaracaraṇo 'lparūkṣaśmaśrunakhakeśaḥ krāthī dantanakhakhādī ca bhavati //
Viṣṇupurāṇa
ViPur, 4, 1, 46.1 tāvacca brahmaṇo 'ntike hāhāhūhūsaṃjñābhyāṃ gandharvābhyām atitānaṃ nāma divyaṃ gāndharvam agīyata //
ViPur, 4, 1, 53.1 bahūni hi tavātraiva gāndharvaṃ śṛṇvataś caturyugānyatītāni //
Abhidhānacintāmaṇi
AbhCint, 2, 194.1 gītaṃ gānaṃ geyaṃ gītirgāndharvamatha nartanam /
Bhāgavatapurāṇa
BhāgPur, 4, 24, 23.1 tatra gāndharvamākarṇya divyamārgamanoharam /
Gītagovinda
GītGov, 12, 37.1 yat gāndharvakalāsu kauśalam anudhyānam ca yat vaiṣṇavam yat śṛṅgāravivekatattvam api yat kāvyeṣu līlāyitam /
Kathāsaritsāgara
KSS, 2, 3, 11.1 gāndharvajñasya tasyaitāṃ sutāṃ śiṣyīkaromi ca /
KSS, 2, 3, 18.1 matputrī tava gāndharve śiṣyā bhavitumicchati /
KSS, 2, 4, 18.1 gāndharvadattacittatvātsaṃdhyādhvāntavaśācca saḥ /
KSS, 2, 4, 27.2 vatsarājāya gāndharvaśikṣāhetoḥ samarpayat //
KSS, 2, 4, 28.1 uvāca cainaṃ gāndharvaṃ tvametāṃ śikṣaya prabho /
KSS, 2, 4, 31.2 tatra gāndharvaśālāyāṃ vatsarāja uvāsa saḥ //
KSS, 2, 4, 56.2 gāndharvaśālāṃ narmaikasādaraṃ hi navaṃ vayaḥ //
Skandapurāṇa
SkPur, 20, 35.2 āyurvedaṃ dhanurvedaṃ gāndharvaṃ śabdalakṣaṇam //
Tantrāloka
TĀ, 8, 135.1 gāndharveṇa sadārcanti viṣāvarte 'tha te sthitāḥ /