Occurrences

Avadānaśataka
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kāmasūtra
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Ānandakanda
Āryāsaptaśatī
Skandapurāṇa (Revākhaṇḍa)

Avadānaśataka
AvŚat, 16, 1.5 tatra ye upāsakā dṛṣṭasatyās te rodituṃ pravṛttāḥ hā kaṣṭam anāthībhūtaṃ rājagṛhanagaraṃ yatra hi nāmodumbarapuṣpadurlabhaprādurbhāvaṃ buddhaṃ bhagavantam āsādya tasya na śakyate saṃgrahaḥ kartum iti /
Mahābhārata
MBh, 1, 1, 160.1 kaṣṭaṃ yuddhe daśa śeṣāḥ śrutā me trayo 'smākaṃ pāṇḍavānāṃ ca sapta /
MBh, 1, 84, 20.1 aho kaṣṭaṃ kṣīṇapuṇyo yayātiḥ patatyasau puṇyakṛt puṇyakīrtiḥ /
MBh, 1, 182, 2.2 paścāt tu kuntī prasamīkṣya kanyāṃ kaṣṭaṃ mayā bhāṣitam ityuvāca //
MBh, 3, 2, 60.2 aho bata mahat kaṣṭaṃ viparītam idaṃ jagat /
MBh, 3, 190, 54.4 aho kaṣṭam iti //
MBh, 3, 219, 20.2 prajā vo dadmi kaṣṭaṃ tu bhavatībhir udāhṛtam /
MBh, 3, 238, 18.1 aho bata yathedaṃ me kaṣṭaṃ duścaritaṃ kṛtam /
MBh, 7, 56, 10.1 kaṣṭaṃ hīdaṃ vyavasitaṃ pāṇḍavena mahātmanā /
MBh, 7, 165, 78.2 vṛtaḥ śāradvato 'gacchat kaṣṭaṃ kaṣṭam iti bruvan //
MBh, 7, 165, 78.2 vṛtaḥ śāradvato 'gacchat kaṣṭaṃ kaṣṭam iti bruvan //
MBh, 8, 1, 28.2 hā kaṣṭam iti coktvā sa tato vacanam ādade //
MBh, 12, 26, 17.2 aho kaṣṭam iti dhyāyañ śokasyāpacitiṃ caret //
MBh, 12, 98, 26.1 idaṃ duḥkham aho kaṣṭaṃ pāpīya iti niṣṭanan /
MBh, 14, 30, 29.2 aho kaṣṭaṃ yad asmābhiḥ pūrvaṃ rājyam anuṣṭhitam /
Manusmṛti
ManuS, 7, 53.1 vyasanasya ca mṛtyoś ca vyasanaṃ kaṣṭam ucyate /
Rāmāyaṇa
Rām, Ār, 4, 2.1 kaṣṭaṃ vanam idaṃ durgaṃ na ca smo vanagocarāḥ /
Rām, Yu, 10, 8.2 kṛtsnād bhayājjñātibhayaṃ sukaṣṭaṃ viditaṃ ca naḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 134.1 sābravīt kaṣṭam āyātam ito guru guror vacaḥ /
BKŚS, 17, 126.2 hā kaṣṭaṃ vañcito 'smīti paścāt tāpena khedyate //
BKŚS, 18, 148.2 hā kaṣṭam iti kṛtvoccair duḥkhaskhalitam abravīt //
BKŚS, 18, 181.1 aho kaṣṭam idaṃ dṛṣṭam asmābhiś ceṣṭitaṃ vidheḥ /
BKŚS, 18, 215.1 mama tv āsīd aho kaṣṭam aparo 'yam upadravaḥ /
BKŚS, 18, 394.1 āsīc ca mama hā kaṣṭaṃ hanta naṣṭo 'smi saṃprati /
BKŚS, 18, 414.1 mama tv āsīd aho kaṣṭaṃ baddho 'haṃ naraśambaraḥ /
Daśakumāracarita
DKCar, 2, 7, 105.0 atraiva khalu phalitamatikaṣṭaṃ tapaḥ tiṣṭhatu tāvannarma //
Divyāvadāna
Divyāv, 18, 181.1 sa gṛhapatistacchrutvā durmanā vyavasthitaḥ kaṣṭam evamasmākaṃ viphalaḥ pariśramo jātaḥ //
Kāmasūtra
KāSū, 2, 7, 24.1 kaṣṭam anāryavṛttam anādṛtam iti vātsyāyanaḥ //
Kāvyālaṃkāra
KāvyAl, 4, 46.2 viśeṣaṃ veda bālo'pi kaṣṭaṃ kiṃ nu kathaṃ nu tat //
Kūrmapurāṇa
KūPur, 2, 37, 59.2 hā kaṣṭaṃ bhavatāmadya jātaṃ sarvārthanāśanam /
Liṅgapurāṇa
LiPur, 1, 86, 40.1 asmāttu patatāṃ duḥkhaṃ kaṣṭaṃ svargāddivaukasām /
Matsyapurāṇa
MPur, 137, 13.2 kaṣṭamityasakṛtprocya ditijānidamabravīt //
MPur, 140, 47.2 dhigdhiṅ māmiti cakranda kaṣṭaṃ kaṣṭamiti bruvan //
MPur, 140, 47.2 dhigdhiṅ māmiti cakranda kaṣṭaṃ kaṣṭamiti bruvan //
Suśrutasaṃhitā
Su, Sū., 45, 147.1 madhvāmātparatastvanyadāmaṃ kaṣṭaṃ na vidyate /
Su, Ka., 5, 56.2 śūne gātre klinnamatyarthapūti jñeyaṃ māṃsaṃ tadviṣāt pūti kaṣṭam //
Tantrākhyāyikā
TAkhy, 1, 257.1 atas te siṃhādayas trapayā bhūbhāgadṛṣṭibhājaḥ kaṣṭam aho vañcitāḥ smaḥ kroṣṭāyam ity avadhārya ruṣā taṃ paruṣagiraṃ nāśitavanta iti //
TAkhy, 1, 315.1 kaṣṭam //
TAkhy, 1, 586.1 kaṣṭam idam āpatitam //
TAkhy, 2, 193.1 kaṣṭaṃ bhoḥ //
TAkhy, 2, 355.1 hā kaṣṭam //
Viṣṇupurāṇa
ViPur, 5, 38, 29.1 tataḥ suduḥkhito jiṣṇuḥ kaṣṭaṃ kaṣṭamiti bruvan /
ViPur, 5, 38, 29.1 tataḥ suduḥkhito jiṣṇuḥ kaṣṭaṃ kaṣṭamiti bruvan /
Śatakatraya
ŚTr, 1, 92.2 tad api tatkṣaṇabhaṅgi karoti ced ahaha kaṣṭam apaṇḍitatā vidheḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 9, 12.1 aho kaṣṭam aho 'nyāyyaṃ yadyūyaṃ dharmanandanāḥ /
Bhāratamañjarī
BhāMañj, 1, 1150.2 hā kaṣṭamityabhāṣanta nindanto vidhiśāsanam //
BhāMañj, 13, 596.2 so 'cintayadaho kaṣṭamiyamāpadupasthitā //
Garuḍapurāṇa
GarPur, 1, 115, 2.2 martyāḥ strīvaśagāḥ striyaśca capalā nīcā janā unnatāḥ hā kaṣṭaṃ khalu jīvitaṃ kaliyuge dhanyā janā ye mṛtāḥ //
Hitopadeśa
Hitop, 1, 166.2 etad apy atikaṣṭaṃ tvayā na mantavyam /
Kathāsaritsāgara
KSS, 1, 6, 96.2 kaṣṭaṃ kim etad brūhīti rājñā pṛṣṭo jagāda ca //
KSS, 2, 2, 94.1 hā kaṣṭamahinā daṣṭā rājaputrīti tatkṣaṇam /
KSS, 3, 1, 33.2 hā hā kaṣṭamiti smāha vaṇijastasya śṛṇvataḥ //
KSS, 5, 3, 90.1 kaṣṭaṃ kim api kenāpi mandabhāgyo 'smi vañcitaḥ /
KSS, 5, 3, 235.1 kaṣṭaṃ kīdṛg anenāhaṃ vañcitaḥ pāpabuddhinā /
KSS, 6, 2, 20.2 katham āttam idaṃ kaṣṭam īdṛśena tvayā vratam //
Ānandakanda
ĀK, 1, 14, 33.2 kaṣṭaṃ prathamavege syādvepathuśca dvitīyake //
Āryāsaptaśatī
Āsapt, 2, 162.1 kaṣṭaṃ sāhasakāriṇi tava nayanārdhena so 'dhvani spṛṣṭaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 2.2 kalpānte yadbhavetkaṣṭaṃ lokānāṃ tattvameva ca //
SkPur (Rkh), Revākhaṇḍa, 48, 63.1 hāhā kaṣṭaṃ kṛtaṃ me 'dya duṣkṛtaṃ pāpakarmaṇā /
SkPur (Rkh), Revākhaṇḍa, 66, 3.1 uvāca yoginīvṛndaṃ kaṣṭaṃkaṣṭamaho hara /
SkPur (Rkh), Revākhaṇḍa, 66, 3.1 uvāca yoginīvṛndaṃ kaṣṭaṃkaṣṭamaho hara /
SkPur (Rkh), Revākhaṇḍa, 171, 23.3 yena kaṣṭamidaṃ prāptaṃ sandhānaṃ śūlagarhitam //
SkPur (Rkh), Revākhaṇḍa, 171, 43.1 punaḥ pāpaphalaṃ kiṃciddhā kaṣṭaṃ mama vartate /