Occurrences

Aṣṭādhyāyī
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Bhallaṭaśataka
Liṅgapurāṇa
Matsyapurāṇa
Tantrākhyāyikā
Śatakatraya
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Rasendracintāmaṇi
Skandapurāṇa
Ānandakanda
Śukasaptati
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 1, 14.0 kaṣṭāya kramaṇe //
Mahābhārata
MBh, 8, 5, 26.2 na hi śakṣyāmi duḥkhāni soḍhuṃ kaṣṭāni saṃjaya //
MBh, 15, 17, 18.2 kaṣṭāt kaṣṭataraṃ yāntu sarve duryodhanādayaḥ /
Manusmṛti
ManuS, 7, 51.2 krodhaje 'pi gaṇe vidyāt kaṣṭam etat trikaṃ sadā //
Rāmāyaṇa
Rām, Bā, 2, 27.1 pāpātmanā kṛtaṃ kaṣṭaṃ vairagrahaṇabuddhinā /
Rām, Ay, 16, 43.1 dhik kaṣṭam iti niḥśvasya rājā śokapariplutaḥ /
Rām, Ay, 79, 9.1 mā bhūt sa kālo yat kaṣṭaṃ na māṃ śaṅkitum arhasi /
Rām, Ār, 56, 15.1 sarvathā tu kṛtaṃ kaṣṭaṃ sītām utsṛjatā vane /
Amarakośa
AKośa, 1, 259.1 syātkaṣṭaṃ kṛcchramābhīlaṃ triṣveṣāṃ bhedyagāmi yat /
Bhallaṭaśataka
BhallŚ, 1, 85.2 āsīd yas tu gavāṃ gaṇasya tilakas tasyaiva sampraty aho dhik kaṣṭaṃ dhavalasya jātajaraso goḥ paṇyam udghoṣyate //
Liṅgapurāṇa
LiPur, 1, 40, 71.2 evaṃ kaṣṭamanuprāptā alpaśeṣāḥ prajāstadā //
Matsyapurāṇa
MPur, 47, 261.1 evaṃ kaṣṭamanuprāptāḥ kāle saṃdhyaṃśake tadā /
MPur, 103, 7.1 dhik kaṣṭamiti saṃcitya rājā vaiklavyabhāgataḥ /
MPur, 131, 31.2 dṛṣṭaḥ kathaṃ hi kaṣṭāya asurāṇāṃ bhaviṣyati //
MPur, 144, 73.2 evaṃ kaṣṭamanuprāptā hyalpaśeṣāḥ prajāstataḥ //
Tantrākhyāyikā
TAkhy, 2, 240.1 kaṣṭaṃ bhoḥ //
TAkhy, 2, 248.1 kaṣṭaṃ bhoḥ //
Śatakatraya
ŚTr, 3, 77.2 vākyaṃ nādriyate ca bāndhavajano bhāryā na śuśrūṣate hā kaṣṭaṃ puruṣasya jīrṇavayasaḥ putro 'py amitrāyate //
Bhāratamañjarī
BhāMañj, 13, 68.1 tiṣṭhatyaṅke na ca skandhe kaṣṭaṃ bāla ivāturaḥ /
BhāMañj, 13, 1665.2 ahiṃsayā yāti divaṃ tṛṣṇayā kaṣṭamaśnute //
Garuḍapurāṇa
GarPur, 1, 111, 24.1 dhīrāḥ kaṣṭamanuprāpya na bhavanti viṣādinaḥ /
Hitopadeśa
Hitop, 1, 133.1 tat kim ahaṃ parapiṇḍena ātmānaṃ poṣayāmi kaṣṭaṃ bhoḥ tad api dvitīyaṃ mṛtyudvāram /
Hitop, 2, 152.3 tataṣ ṭiṭṭibhī śokārtā bhartāram āha nātha kaṣṭam āpatitam /
Hitop, 2, 166.1 saṃjīvakaḥ punar niḥśvasya kaṣṭaṃ bhoḥ katham ahaṃ sasyabhakṣakaḥ siṃhena nipātayitavyaḥ /
Kathāsaritsāgara
KSS, 2, 6, 35.2 rājñā kaṣṭe niyuktau svo lokacittaṃ hi durgraham //
Kṛṣiparāśara
KṛṣiPar, 1, 147.2 nipāte karṣakasyāpi kaṣṭaṃ syādrājamandire //
Rasendracintāmaṇi
RCint, 1, 1.4 smaranti ye nityam udāracetasaḥ kaṣṭāni te nānubhavanti satyam /
Skandapurāṇa
SkPur, 12, 33.1 dhik kaṣṭaṃ bāla evāhamaprāptārthamanorathaḥ /
Ānandakanda
ĀK, 1, 17, 71.2 kaṣṭājjīrṇaṃ jalaṃ yasya bhukteḥ prāk sarpir ādadet //
Śukasaptati
Śusa, 1, 14.14 sa ca tāṃ kaṣṭena sukomalavacanairanunīya svagṛhaṃ ninye /
Śusa, 6, 2.1 rājā nidrābhāve kaṣṭena niśāṃ nītvā prātarbālapaṇḍitāmākārya prāha bālike ślokārtho na jñāto mayā /
Mugdhāvabodhinī
MuA zu RHT, 1, 9.2, 14.0 aho iti kaṣṭe āścarye vā //
MuA zu RHT, 1, 15.2, 7.0 yathā punaraprathamaṃ bhavāvāsaduḥkhe saṃsāranivāsanatāpatrayātmakakaṣṭe na patatītyarthaḥ //
MuA zu RHT, 3, 27.2, 4.0 kiṃ kṛtvā itthamuktaprakāreṇa anekairdoṣaiḥ anekakaṣṭaiḥ bahuśramairbahvāyāsairgaganacāraṇaṃ matvā abhrakacāraṇaṃ jñātvā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 45, 21.2 bhobhoḥ kaṣṭaṃ kṛtaṃ bhīmaṃ dāruṇaṃ lomaharṣaṇam //
SkPur (Rkh), Revākhaṇḍa, 53, 17.1 evaṃ kaṣṭaṃ gato rājā citraseno narādhipaḥ /
SkPur (Rkh), Revākhaṇḍa, 53, 31.1 hāhā kaṣṭaṃ kṛtaṃ tena yenāhaṃ ghātito 'dhunā /
SkPur (Rkh), Revākhaṇḍa, 53, 33.2 hāhā kaṣṭaṃ kṛtaṃ me 'dya yenāsau ghātito dvijaḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 23.2 sādhu sādhvity uvāceśaḥ kaṣṭaṃ vatsa tvayā kṛtam //
SkPur (Rkh), Revākhaṇḍa, 171, 45.2 paśyamānā muneḥ kaṣṭaṃ pṛcchante te yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 172, 11.1 eṣa te kaṣṭado rājā samāyātastavāgrataḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 40.1 hā bhrātarmātaḥ putreti kaṣṭeṣu na vadanti ye /
SkPur (Rkh), Revākhaṇḍa, 198, 42.1 dināni yāvanti vasetsa kaṣṭe yathākṛtaṃ cintayad devamīśam /
SkPur (Rkh), Revākhaṇḍa, 198, 43.1 yasmāttvayā kaṣṭagatena nityaṃ smṛtaścāhaṃ manasā pūjitaśca /