Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Viṣṇupurāṇa
Bhāgavatapurāṇa
Kathāsaritsāgara
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Buddhacarita
BCar, 1, 7.1 aryāśayāṃ tāṃ pravaṇāṃ ca dharme vijñāya kautūhalaharṣapūrṇaḥ /
BCar, 1, 24.2 kautūhalenaiva ca pādapebhyaḥ puṣpāṇyakāle 'pyavapātayadbhiḥ //
BCar, 3, 10.1 kautūhalāt sphītataraiśca netrairnīlotpalārdhairiva kīryamāṇam /
BCar, 3, 14.2 vṛttāntavinyastavibhūṣaṇāśca kautūhalenānibhṛtāḥ parīyuḥ //
BCar, 3, 20.1 tato vimānairyuvatīkarālaiḥ kautūhalodghāṭitavātāyanaiḥ /
BCar, 4, 1.1 tatastasmāt purodyānāt kautūhalacalekṣaṇāḥ /
BCar, 7, 3.1 sthitā hi hastasthayugāstathaiva kautūhalāccakradharāḥ sadārāḥ /
Mahābhārata
MBh, 1, 2, 85.6 pāñcālān abhito jagmur yatra kautūhalānvitāḥ /
MBh, 1, 27, 16.6 yāthātathyena me brūta śrotuṃ kautūhalaṃ hi me /
MBh, 1, 53, 25.4 vyetu te sumahad brahman kautūhalam ariṃdama //
MBh, 1, 56, 2.2 vistaraśravaṇe jātaṃ kautūhalam atīva me //
MBh, 1, 61, 88.22 evam uktā ca sā bālā tadā kautūhalānvitā /
MBh, 1, 68, 13.79 kautūhalasamāviṣṭo dṛṣṭvā vismayam āgataḥ /
MBh, 1, 76, 10.3 asurendrasutā subhru paraṃ kautūhalaṃ hi me /
MBh, 1, 104, 8.1 tathoktā sā tu vipreṇa tena kautūhalāt tadā /
MBh, 1, 124, 16.1 pravāditaiśca vāditrair janakautūhalena ca /
MBh, 1, 126, 7.2 ko 'yam ityāgatakṣobhaḥ kautūhalaparo 'bhavat //
MBh, 1, 131, 6.1 yadā tvamanyata nṛpo jātakautūhalā iti /
MBh, 1, 157, 16.14 icchāmo bhavato jñātuṃ mahat kautūhalaṃ hi naḥ /
MBh, 1, 157, 16.39 etat kautūhalaṃ tatra dṛṣṭvā vai pratigṛhya ca /
MBh, 1, 164, 2.2 jātakautūhalo 'tīva vasiṣṭhasya tapobalāt //
MBh, 1, 175, 17.1 evaṃ kautūhalaṃ kṛtvā dṛṣṭvā ca pratigṛhya ca /
MBh, 1, 199, 15.1 kautūhalena nagaraṃ dīryamāṇam ivābhavat /
MBh, 1, 200, 23.2 śrotum icchāmahe vipra paraṃ kautūhalaṃ hi naḥ //
MBh, 1, 210, 17.4 kautūhalasamāviṣṭā bhṛśam utprekṣya saṃsthitāḥ //
MBh, 2, 6, 17.2 śrotum icchāma sahitāḥ paraṃ kautūhalaṃ hi naḥ //
MBh, 2, 11, 51.3 tvattaḥ śrotum ahaṃ sarvaṃ paraṃ kautūhalaṃ hi me //
MBh, 2, 62, 30.2 bhīmaseno yamau ceti bhṛśaṃ kautūhalānvitāḥ //
MBh, 3, 1, 7.3 kathyamānaṃ tvayā vipra paraṃ kautūhalaṃ hi me //
MBh, 3, 122, 12.2 kautūhalāt kaṇṭakena buddhimohabalātkṛtā //
MBh, 3, 133, 3.2 yajñaṃ draṣṭuṃ prāptavantau sva tāta kautūhalaṃ nau balavad vai vivṛddham /
MBh, 3, 146, 28.2 bhayasyājñaiśca hariṇaiḥ kautūhalanirīkṣitaḥ //
MBh, 3, 147, 23.2 yat te mama parijñāne kautūhalam ariṃdama /
MBh, 3, 148, 38.1 yacca te matparijñāne kautūhalam ariṃdama /
MBh, 3, 175, 3.2 etad icchāmyahaṃ śrotuṃ paraṃ kautūhalaṃ hi me //
MBh, 3, 188, 5.1 asmin kaliyuge 'pyasti punaḥ kautūhalaṃ mama /
MBh, 3, 195, 17.1 kuvalāśvasya dhundhośca yuddhakautūhalānvitāḥ /
MBh, 3, 198, 4.3 sampratasthe sa mithilāṃ kautūhalasamanvitaḥ //
MBh, 3, 207, 5.2 kautūhalasamāviṣṭo yathātathyaṃ mahāmune //
MBh, 3, 280, 26.2 vanaṃ kusumitaṃ draṣṭuṃ paraṃ kautūhalaṃ hi me //
MBh, 3, 282, 27.2 jātakautūhalāḥ pārtha papracchur nṛpateḥ sutam //
MBh, 3, 290, 6.1 tasyāḥ kautūhalaṃ tvāsīn mantraṃ prati narādhipa /
MBh, 3, 290, 11.3 kautūhalāt samāhūtaḥ prasīda bhagavann iti //
MBh, 3, 293, 4.1 sā tāṃ kautūhalāt prāptāṃ grāhayāmāsa bhāminī /
MBh, 3, 297, 17.2 kautūhalaṃ mahajjātaṃ sādhvasaṃ cāgataṃ mama //
MBh, 5, 39, 64.2 kautūhalamalā sādhvī vipravāsamalāḥ striyaḥ //
MBh, 5, 64, 2.2 yad arjuna uvāca tvāṃ paraṃ kautūhalaṃ hi me //
MBh, 5, 142, 24.1 kautūhalāt tu taṃ labdhvā bāliśyād ācaraṃ tadā /
MBh, 5, 166, 15.1 yadi kautūhalaṃ te 'dya pāṇḍavānāṃ bale nṛpa /
MBh, 5, 194, 7.1 etad icchāmyahaṃ jñātuṃ paraṃ kautūhalaṃ hi me /
MBh, 6, 62, 3.2 kautūhalaparāḥ sarve pitāmaham athābruvan //
MBh, 7, 73, 22.2 dadṛśe dvairathaṃ tābhyāṃ jātakautūhalo janaḥ //
MBh, 7, 84, 27.1 janāśca tad dadṛśire rakṣaḥ kautūhalānvitāḥ /
MBh, 7, 85, 1.3 saṃjayācakṣva tattvena paraṃ kautūhalaṃ hi me //
MBh, 9, 34, 34.2 brahman brahmavidāṃ śreṣṭha paraṃ kautūhalaṃ hi me //
MBh, 9, 39, 2.2 tanmamācakṣva bhagavan paraṃ kautūhalaṃ hi me //
MBh, 9, 43, 3.2 tathā me sarvam ācakṣva paraṃ kautūhalaṃ hi me //
MBh, 9, 43, 4.2 kuruvaṃśasya sadṛśam idaṃ kautūhalaṃ tava /
MBh, 9, 46, 3.2 śrutvā me paramā prītir bhūyaḥ kautūhalaṃ hi me //
MBh, 9, 47, 56.3 śrotum icchāmyahaṃ brahman paraṃ kautūhalaṃ hi me //
MBh, 9, 49, 45.2 etad icchāmyahaṃ śrotuṃ paraṃ kautūhalaṃ hi me //
MBh, 9, 53, 22.2 vistaraśravaṇe jātaṃ kautūhalam atīva me //
MBh, 9, 53, 31.1 yadi kautūhalaṃ te 'sti vraja mādhava māciram /
MBh, 12, 38, 3.2 kautūhalānupravaṇā harṣaṃ janayatīva me //
MBh, 12, 160, 5.1 atra me saṃśayaścaiva kautūhalam atīva ca /
MBh, 12, 164, 1.3 kautūhalānvito rājan rājadharmāṇam aikṣata //
MBh, 12, 191, 1.3 kautūhalaṃ hi me jātaṃ tad bhavān vaktum arhati //
MBh, 12, 272, 6.2 vistareṇa mahābāho paraṃ kautūhalaṃ hi me //
MBh, 12, 277, 11.1 kṛtakautūhalasteṣu muktaścara yathāsukham /
MBh, 12, 278, 1.2 tiṣṭhate me sadā tāta kautūhalam idaṃ hṛdi /
MBh, 12, 309, 1.3 etad icchāmi kauravya śrotuṃ kautūhalaṃ hi me //
MBh, 12, 315, 20.3 malaṃ pṛthivyā vāhīkāḥ strīṇāṃ kautūhalaṃ malam //
MBh, 12, 315, 25.2 śuko vāritamātrastu kautūhalasamanvitaḥ //
MBh, 12, 321, 15.1 tayor āhnikavelāyāṃ tasya kautūhalaṃ tvabhūt /
MBh, 12, 322, 15.1 tasmānme saṃśayaṃ chinddhi paraṃ kautūhalaṃ hi me /
MBh, 12, 327, 11.2 chinddhītihāsakathanāt paraṃ kautūhalaṃ hi me //
MBh, 12, 336, 7.2 etanme saṃśayaṃ chinddhi paraṃ kautūhalaṃ hi me //
MBh, 12, 338, 18.1 kautūhalaṃ cāpi hi me ekāntagamanena te /
MBh, 12, 338, 23.2 etanme saṃśayaṃ brūhi mahat kautūhalaṃ hi me //
MBh, 12, 340, 8.2 jātakautūhalo nityaṃ siddhaścarasi sākṣivat //
MBh, 13, 3, 16.2 kṣatriyasyetyato jātam idaṃ kautūhalaṃ mama //
MBh, 13, 10, 46.2 kautūhalaṃ me subhṛśaṃ tattvena kathayasva me //
MBh, 13, 11, 3.2 kautūhalād vismitacārunetrā papraccha mātā makaradhvajasya //
MBh, 13, 20, 43.2 kautūhalasamāviṣṭaḥ praviveśa gṛhaṃ dvijaḥ //
MBh, 13, 52, 2.1 kautūhalaṃ me sumahajjāmadagnyaṃ prati prabho /
MBh, 13, 58, 2.1 kautūhalaṃ hi paramaṃ tatra me vartate prabho /
MBh, 13, 74, 7.2 vettum icchāmi dharmajña paraṃ kautūhalaṃ hi me //
MBh, 13, 86, 4.2 kārtsnyena tārakavadhaṃ paraṃ kautūhalaṃ hi me //
MBh, 14, 16, 7.1 mama kautūhalaṃ tvasti teṣvartheṣu punaḥ prabho /
MBh, 15, 31, 4.2 pāṇḍavān āgatān draṣṭuṃ kautūhalasamanvitāḥ //
Rāmāyaṇa
Rām, Bā, 1, 5.1 etad icchāmy ahaṃ śrotuṃ paraṃ kautūhalaṃ hi me /
Rām, Bā, 22, 8.2 bhagavañ śrotum icchāvaḥ paraṃ kautūhalaṃ hi nau //
Rām, Bā, 23, 6.1 rāghavasya vacaḥ śrutvā kautūhalasamanvitam /
Rām, Bā, 27, 15.2 vṛkṣaṣaṇḍam ito bhāti paraṃ kautūhalaṃ hi me //
Rām, Bā, 30, 21.2 papraccha muniśārdūlaṃ kautūhalasamanvitaḥ //
Rām, Bā, 44, 11.2 śrotum icchāmi bhadraṃ te paraṃ kautūhalaṃ hi me //
Rām, Ay, 96, 28.2 itīva tasyāryajanasya tattvato babhūva kautūhalam uttamaṃ tadā //
Rām, Ār, 10, 8.1 tataḥ kautūhalād rāmo lakṣmaṇaś ca mahārathaḥ /
Rām, Ār, 10, 9.2 kautūhalaṃ mahaj jātaṃ kim idaṃ sādhu kathyatām //
Rām, Ki, 13, 14.1 kim etaj jñātum icchāmi sakhe kautūhalaṃ mama /
Rām, Ki, 13, 14.2 kautūhalāpanayanaṃ kartum icchāmy ahaṃ tvayā //
Rām, Su, 1, 186.2 mayi kautūhalaṃ kuryur iti mene mahākapiḥ //
Rām, Su, 46, 45.2 kautūhalānmāṃ yadi rākṣasendro draṣṭuṃ vyavasyed iti niścitārthaḥ //
Rām, Utt, 4, 7.2 kautūhalaṃ kṛtaṃ mahyaṃ nuda bhānur yathā tamaḥ //
Rām, Utt, 20, 25.2 kautūhalasamutpanno yāsyāmi yamasādanam //
Rām, Utt, 66, 15.2 kautūhalāt tvāṃ pṛcchāmi rāmo dāśarathir hyaham //
Rām, Utt, 70, 4.1 rāmasya bhāṣitaṃ śrutvā kautūhalasamanvitam /
Rām, Utt, 79, 4.1 tayostad bhāṣitaṃ śrutvā kautūhalasamanvitam /
Rām, Utt, 85, 3.2 bālābhyāṃ rāghavaḥ śrutvā kautūhalaparo 'bhavat //
Rām, Utt, 85, 16.1 tathā tayoḥ prabruvatoḥ kautūhalasamanvitāḥ /
Saundarānanda
SaundĀ, 7, 22.1 asmai namo 'stu sthiraniścayāya nivṛttakautūhalavismayāya /
SaundĀ, 10, 40.2 kautūhalāvarjitayā ca dṛṣṭyā saṃśleṣatarṣādiva jātarāgaḥ //
Amarakośa
AKośa, 1, 235.2 kautūhalaṃ kautukaṃ ca kutukaṃ ca kutūhalam //
Bodhicaryāvatāra
BoCA, 5, 45.2 kautūhaleṣu sarveṣu hanyādautsukyamāgatam //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 116.2 māṃ nivārayatīty āsam ahaṃ kautūhalākulaḥ //
BKŚS, 23, 31.1 yadi kautūhalaṃ tatra tato 'sau dṛśyatām iti /
BKŚS, 23, 105.1 athainaṃ pṛṣṭavān asmi paṭukautūhalākulaḥ /
Daśakumāracarita
DKCar, 1, 1, 69.1 tataḥ sodaravilokanakautūhalena ratnodbhavaḥ kathaṃcicchvaśuram anunīya capalalocanayā saha pravahaṇamāruhya puṣpapuramabhipratasthe /
DKCar, 1, 2, 19.1 vañcayitvā vayasyagaṇaṃ samāgato rājavāhanastadavalokanakautūhalena bhuvaṃ gamiṣṇuḥ kālindīdattaṃ kṣutpipāsādikleśanāśanaṃ maṇiṃ sāhāyyakaraṇasaṃtuṣṭān mataṅgāllabdhvā kaṃcanādhvānam anuvartamānaṃ taṃ visṛjya bilapathena tena niryayau /
Divyāvadāna
Divyāv, 1, 83.0 sa ruṣitaḥ kathayati amba ahaṃ kṛtakautūhalamaṅgalasvastyayano mahāsamudraṃ samprasthitaḥ //
Divyāv, 1, 90.0 atha śroṇaḥ koṭikarṇaḥ kṛtakautūhalamaṅgalasvastyayanaḥ śakaṭairbhārairmoṭaiḥ piṭakairuṣṭrairgobhirgardabhaiḥ prabhūtaṃ samudragamanīyaṃ paṇyamāropya mahāsamudraṃ samprasthitaḥ //
Harivaṃśa
HV, 11, 31.2 gataṃ sukṛtināṃ lokaṃ jātakautūhalas tadā //
HV, 11, 34.1 atra me saṃśayas tīvraḥ kautūhalam atīva ca /
Kūrmapurāṇa
KūPur, 1, 21, 70.2 sarvametanmamācakṣva paraṃ kautūhalaṃ hi me //
KūPur, 1, 29, 1.3 kim akārṣīnmahābuddhiḥ śrotuṃ kautūhalaṃ hi naḥ //
Laṅkāvatārasūtra
LAS, 1, 44.33 teṣāṃ kautūhalavinivṛttyarthaṃ bhagavantaṃ paripṛcchati sma kaḥ khalvatra hetuḥ kaḥ pratyayaḥ smitasya pravṛttaye bhagavānāha sādhu sādhu mahāmate sādhu khalu punastvaṃ mahāmate lokasvabhāvamavalokya kudṛṣṭipatitānāṃ ca lokānāṃ traikālyacittāvabodhāya mā praṣṭumārabdhaḥ /
LAS, 2, 101.41 katamaiścaturbhiḥ yaduta svacittadṛśyagrahaṇānavabodhato 'nādikālaprapañcadauṣṭhulyarūpavāsanābhiniveśato vijñānaprakṛtisvabhāvato vicitrarūpalakṣaṇakautūhalataḥ /
Liṅgapurāṇa
LiPur, 1, 6, 31.2 karmaṇākarmaṇā vāpi śrotuṃ kautūhalaṃ hi naḥ //
LiPur, 1, 20, 20.1 kautūhalānmahāyogī praviṣṭo brahmaṇo mukham /
LiPur, 1, 85, 3.3 kramopāyaṃ mahābhāga śrotuṃ kautūhalaṃ hi naḥ //
LiPur, 1, 92, 2.2 vistareṇa yathānyāyaṃ śrotuṃ kautūhalaṃ hi naḥ //
LiPur, 2, 9, 3.2 vaktumarhasi cāsmākaṃ paraṃ kautūhalaṃ hi naḥ //
LiPur, 2, 20, 12.1 snānayogādayo vāpi śrotuṃ kautūhalaṃ hi naḥ /
Matsyapurāṇa
MPur, 30, 11.3 asurendrasutā subhūḥ paraṃ kautūhalaṃ hi me //
MPur, 104, 3.2 etanme sarvamākhyāhi paraṃ kautūhalaṃ hi me //
MPur, 108, 7.2 imaṃ me saṃśayaṃ chinddhi paraṃ kautūhalaṃ hi me //
MPur, 113, 57.2 jātakautūhalāḥ sarve pratyūcuste mudānvitāḥ //
MPur, 115, 3.2 kautūhalaṃ samutpannaṃ tanmamācakṣva pṛcchataḥ //
MPur, 167, 33.1 sa munirvismayāviṣṭaḥ kautūhalasamanvitaḥ /
Meghadūta
Megh, Pūrvameghaḥ, 51.2 kundakṣepānugamadhukaraśrīmuṣām ātmabimbaṃ pātrīkurvan daśapuravadhūnetrakautūhalānām //
Viṣṇupurāṇa
ViPur, 1, 16, 12.1 na hi kautūhalaṃ tatra yad daityair na hato hi saḥ /
ViPur, 4, 15, 3.2 kautūhalapareṇaitat pṛṣṭo me vaktum arhasi //
ViPur, 5, 10, 17.2 kautūhalādidaṃ vākyaṃ prāha vṛddhānmahāmatiḥ //
ViPur, 5, 32, 10.2 mahatkautūhalaṃ jātaṃ kathāṃ śrotumimāṃ hareḥ //
ViPur, 5, 34, 2.2 tatkathyatāṃ mahābhāga paraṃ kautūhalaṃ hi me //
Bhāgavatapurāṇa
BhāgPur, 3, 14, 4.2 ṛṣe na tṛpyati manaḥ paraṃ kautūhalaṃ hi me //
Kathāsaritsāgara
KSS, 5, 3, 75.2 vidyādharaduhitreti jātakautūhalo 'tha saḥ //
Bhāvaprakāśa
BhPr, 7, 3, 96.1 kathyate rāmarājena kautūhaladhiyādhunā /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 14.1 tat sarvaṃ kathayāsmākaṃ paraṃ kautūhalaṃ hi naḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 31.1 tāsāṃ catasṛṇāṃ parṣadāṃ bhikṣubhikṣuṇyupāsakopāsikānāṃ bahūnāṃ ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāṇām imamevaṃrūpaṃ bhagavato mahānimittaṃ prātihāryāvabhāsaṃ dṛṣṭvā āścaryaprāptānām adbhutaprāptānāṃ kautūhalaprāptānām etadabhavat kiṃ nu khalu vayamimamevaṃrūpaṃ bhagavato maharddhiprātihāryāvabhāsaṃ kṛtaṃ paripṛcchema //
SDhPS, 1, 124.1 ye tasyāṃ parṣadi dharmaśravaṇikāḥ te āścaryaprāptā abhūvan adbhutaprāptā audbilyaprāptāḥ kautūhalasamutpannā etena mahāraśmyavabhāsenāvabhāsitaṃ lokaṃ dṛṣṭvā //
SDhPS, 11, 10.1 atha khalu tasyāṃ velāyāṃ mahāpratibhāno nāma bodhisattvo mahāsattvaḥ sadevamānuṣāsuraṃ lokaṃ kautūhalaprāptaṃ viditvā bhagavantametadavocat /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 44.1 pṛcchati sma muniśreṣṭhaṃ kautūhalasamanvitaḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 4.2 etadācakṣva bhagavanparaṃ kautūhalaṃ hi me //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 5.2 etacchrutvā tu me tāta paraṃ kautūhalaṃ hṛdi /
SkPur (Rkh), Revākhaṇḍa, 33, 3.2 kathayasva mahābhāga paraṃ kautūhalaṃ mama //
SkPur (Rkh), Revākhaṇḍa, 38, 3.2 śrotumicchāmyahaṃ sarvaparaṃ kautūhalaṃ hi me //
SkPur (Rkh), Revākhaṇḍa, 38, 16.2 kautūhalasamāviṣṭā śaṅkaraṃ punarabravīt //
SkPur (Rkh), Revākhaṇḍa, 92, 2.3 etatsarvaṃ mamākhyāhi paraṃ kautūhalaṃ hi me //
SkPur (Rkh), Revākhaṇḍa, 155, 24.2 tadahaṃ śrotumicchāmi paraṃ kautūhalaṃ hi me //
SkPur (Rkh), Revākhaṇḍa, 155, 28.2 etanme vada viprendra paraṃ kautūhalaṃ mama //
SkPur (Rkh), Revākhaṇḍa, 172, 7.1 dṛṣṭvā kautūhalaṃ tatra vyākulīkṛtamānasam /
SkPur (Rkh), Revākhaṇḍa, 177, 10.3 kimuktaṃ śrotum icchāmi paraṃ kautūhalaṃ hi me //
SkPur (Rkh), Revākhaṇḍa, 194, 62.2 tataḥ kautūhaladharo bhagavānvṛṣabhadhvajaḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 4.3 śrotum icchāmi viprendra paraṃ kautūhalaṃ hi me //
Sātvatatantra
SātT, 4, 2.1 tathāpi sāmprataṃ hy etac chrutvā kautūhalaṃ mama /