Occurrences

Mahābhārata
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Hitopadeśa
Rājanighaṇṭu
Janmamaraṇavicāra
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 1, 130.1 yadāśrauṣaṃ śukrasūryau ca yuktau kaunteyānām anulomau jayāya /
MBh, 1, 55, 11.1 yadā prabuddhaḥ kaunteyastadā saṃchidya bandhanam /
MBh, 1, 55, 21.8 tataḥ samprāpya kaunteyā nagaraṃ vāraṇāvatam /
MBh, 1, 55, 35.1 atarpayacca kaunteyaḥ khāṇḍave havyavāhanam /
MBh, 1, 119, 35.1 tataḥ prabuddhaḥ kaunteyaḥ sarvaṃ saṃchidya bandhanam /
MBh, 1, 119, 35.6 duryodhanastu kaunteyaṃ dṛṣṭvā nirvedam abhyagāt /
MBh, 1, 119, 38.87 tata utthāya kaunteyo bhīmaseno mahābalaḥ /
MBh, 1, 119, 43.68 tataḥ prabuddhaḥ kaunteyaḥ sa tat saṃchidya bandhanam /
MBh, 1, 123, 26.1 kaunteyastvarjuno rājann ekalavyam anusmaran /
MBh, 1, 123, 54.1 tam uvāca sa kaunteyaḥ paśyāmyenaṃ vanaspatim /
MBh, 1, 128, 4.20 evam uktvā tu kaunteyo bhrātṛbhiḥ sahito 'naghaḥ /
MBh, 1, 128, 4.49 āyājjavena kaunteyo rathaghoṣeṇa nādayan /
MBh, 1, 128, 4.75 nāntaraṃ dadṛśe kiṃcit kaunteyasya yaśasvinaḥ /
MBh, 1, 128, 4.110 khaḍgam udgṛhya kaunteyaḥ siṃhanādam athākarot /
MBh, 1, 130, 14.2 vivāsyamānān kaunteyān anumaṃsyanti karhicit //
MBh, 1, 133, 8.2 bhīmo vā balināṃ śreṣṭhaḥ kaunteyo vā dhanaṃjayaḥ /
MBh, 1, 133, 9.3 vivāsyamānān asthāne kaunteyān bharatarṣabhān //
MBh, 1, 134, 3.1 te samāsādya kaunteyān vāraṇāvatakā janāḥ /
MBh, 1, 136, 2.1 purocane tathā hṛṣṭe kaunteyo 'tha yudhiṣṭhiraḥ /
MBh, 1, 136, 19.22 śakuniṃ caiva kaunteya vijetāsi na saṃśayaḥ /
MBh, 1, 143, 5.3 yudhiṣṭhiraṃ ca kaunteyam idaṃ vacanam abravīt //
MBh, 1, 156, 1.2 etacchrutvā tu kaunteyāḥ śalyaviddhā ivābhavan /
MBh, 1, 159, 11.2 yatastato māṃ kaunteya sadāraṃ manyur āviśat //
MBh, 1, 160, 2.2 kaunteyā hi vayaṃ sādho tattvam icchāmi veditum /
MBh, 1, 160, 7.1 vivasvato vai kaunteya sāvitryavarajā vibho /
MBh, 1, 160, 12.1 artharkṣaputraḥ kaunteya kurūṇām ṛṣabho balī /
MBh, 1, 160, 22.2 mamāra rājñaḥ kaunteya girāvapratimo hayaḥ //
MBh, 1, 169, 5.2 mātuḥ samakṣaṃ kaunteya adṛśyantyāḥ paraṃtapa //
MBh, 1, 176, 9.1 so 'nveṣamāṇaḥ kaunteyān pāñcālyo janamejaya /
MBh, 1, 181, 20.7 dṛṣṭvā tad api kaunteyaścicheda saśaraṃ dhanuḥ /
MBh, 1, 181, 20.12 chittvāsya śarajālāni kaunteyo 'bhyahanaccharaiḥ /
MBh, 1, 181, 20.21 kaunteyo 'pi bhṛśaṃ kruddho bhṛśaṃ kārmukam āhave /
MBh, 1, 182, 13.2 te manyamānāḥ kaunteyāḥ sarvabhūtamanoharām /
MBh, 1, 187, 9.2 jyeṣṭhaṃ māṃ viddhi kaunteyaṃ bhīmasenārjunāvimau /
MBh, 1, 187, 27.2 kartum arhasi kaunteya kasmāt te buddhir īdṛśī //
MBh, 1, 187, 31.2 tvaṃ ca kuntī ca kaunteya dhṛṣṭadyumnaśca me sutaḥ /
MBh, 1, 188, 19.2 yathā ca prāha kaunteyastathā dharmo na saṃśayaḥ //
MBh, 1, 192, 5.2 kaunteyān manujendrāṇāṃ vismayaḥ samajāyata //
MBh, 1, 192, 7.12 utsādanīyāḥ kaunteyāḥ sarve kṣatrasya me matāḥ /
MBh, 1, 193, 11.3 tam āśritya hi kaunteyaḥ purā cāsmān na manyate /
MBh, 1, 193, 16.2 ekaikastatra kaunteyastataḥ kṛṣṇā virajyatām //
MBh, 1, 194, 4.2 nopāyasādhyāḥ kaunteyā mamaiṣā matir acyuta //
MBh, 1, 194, 9.2 na saṃtyakṣyati kaunteyān rājyadānair api dhruvam //
MBh, 1, 196, 2.2 saṃvibhajyāstu kaunteyā dharma eṣa sanātanaḥ //
MBh, 1, 196, 6.2 punaḥ punaśca kaunteyān mādrīputrau ca sāntvayan //
MBh, 1, 197, 29.6 daivānukūlāḥ kaunteyā daivaṃ teṣāṃ parāyaṇam /
MBh, 1, 198, 25.3 āgamiṣyanti kaunteyāḥ kuntī ca saha kṛṣṇayā //
MBh, 1, 199, 8.1 yathaiva hi mahābhāgāḥ kaunteyā mama sāṃpratam /
MBh, 1, 199, 9.1 na tad dhyāyati kaunteyo dharmaputro yudhiṣṭhiraḥ /
MBh, 1, 199, 24.2 bhrātṛbhiḥ saha kaunteya nibodhedaṃ vaco mama /
MBh, 1, 199, 24.4 śāsanān mama kaunteya mama bhrātā mahābalaḥ /
MBh, 1, 199, 24.6 tasmāt tvam api kaunteya śāsanaṃ kuru māciram /
MBh, 1, 199, 25.67 tasmād gacchasva kaunteya bhrātṛbhiḥ sahito 'nagha /
MBh, 1, 205, 12.3 ākrande tatra kaunteyaścintayāmāsa duḥkhitaḥ //
MBh, 1, 206, 8.1 niviṣṭe tatra kaunteye brāhmaṇeṣu ca bhārata /
MBh, 1, 206, 11.2 abhiṣekāya kaunteyo gaṅgām avatatāra ha //
MBh, 1, 206, 16.2 prahasann iva kaunteya idaṃ vacanam abravīt //
MBh, 1, 206, 19.2 dṛṣṭavatyeva kaunteya kandarpeṇāsmi mūrchitā //
MBh, 1, 206, 26.4 draupadyām eva kaunteya nāradasyābhyanujñayā /
MBh, 1, 206, 31.1 dīnān anāthān kaunteya parirakṣasi nityaśaḥ /
MBh, 1, 206, 33.2 evam uktastu kaunteyaḥ pannageśvarakanyayā /
MBh, 1, 207, 2.2 bhṛgutuṅge ca kaunteyaḥ kṛtavāñ śaucam ātmanaḥ //
MBh, 1, 207, 10.2 abhyanujñāya kaunteyam upāvartanta bhārata //
MBh, 1, 207, 23.3 uvāsa nagare tasmin kaunteyastrihimāḥ samāḥ /
MBh, 1, 208, 10.1 sa tam ādāya kaunteyo visphurantaṃ jalecaram /
MBh, 1, 210, 4.1 tato 'bhyagacchat kaunteyam ajñāto nāma mādhavaḥ /
MBh, 1, 210, 13.2 kaunteyo 'pahṛtastasmiñ śayane svargasaṃmite //
MBh, 1, 210, 17.1 didṛkṣavaśca kaunteyaṃ dvārakāvāsino janāḥ /
MBh, 1, 212, 1.273 cintayānaṃ tu kaunteyaṃ jñātvā śacyā śacīpatiḥ /
MBh, 1, 212, 1.369 alaṃkṛtya tu kaunteyaḥ prayātum upacakrame /
MBh, 1, 212, 7.3 tām abhidrutya kaunteyaḥ prasahyāropayad ratham /
MBh, 1, 213, 5.1 etān doṣāṃśca kaunteyo dṛṣṭavān iti me matiḥ /
MBh, 1, 213, 12.5 kaunteyastvaramāṇastu subhadrām abhyabhāṣata /
MBh, 1, 213, 13.1 uṣitvā tatra kaunteyaḥ saṃvatsaraparāḥ kṣapāḥ /
MBh, 1, 213, 15.2 tatraiva gaccha kaunteya yatra sā sātvatātmajā /
MBh, 1, 216, 20.2 babhūva kalyaḥ kaunteyaḥ prahṛṣṭaḥ sāhyakarmaṇi //
MBh, 1, 218, 6.1 na śaśāka vinirgantuṃ kaunteyaśarapīḍitaḥ /
MBh, 2, 1, 3.2 tvayā trāto 'smi kaunteya brūhi kiṃ karavāṇi te /
MBh, 2, 1, 3.6 dhyātvā muhūrtaṃ kaunteyaḥ prahasan vākyam abravīt //
MBh, 2, 11, 65.1 pitā ca tvāha kaunteya pāṇḍuḥ kauravanandanaḥ /
MBh, 2, 21, 20.1 klāntaḥ śatrur na kaunteya labhyaḥ pīḍayituṃ raṇe /
MBh, 2, 21, 21.1 tasmāt te naiva kaunteya pīḍanīyo narādhipaḥ /
MBh, 2, 24, 2.1 antargiriṃ ca kaunteyastathaiva ca bahirgirim /
MBh, 2, 24, 8.1 so 'viṣahyatamaṃ jñātvā kaunteyaṃ parvateśvaraḥ /
MBh, 2, 24, 17.1 tatastrigartān kaunteyo dārvān kokanadāśca ye /
MBh, 2, 25, 12.1 praviṣṭaścāpi kaunteya neha drakṣyasi kiṃcana /
MBh, 2, 26, 9.1 sa taṃ nirjitya kaunteyo nātitīvreṇa karmaṇā /
MBh, 2, 27, 9.3 vatsabhūmiṃ ca kaunteyo vijigye balavān balāt //
MBh, 2, 27, 13.1 vaidehasthastu kaunteya indraparvatam antikāt /
MBh, 2, 27, 14.2 vijitya yudhi kaunteyo māgadhān upayād balī //
MBh, 2, 30, 8.2 vijñāya rājā kaunteyo yajñāyaiva mano dadhe //
MBh, 2, 32, 14.2 aśobhata sado rājan kaunteyasya mahātmanaḥ //
MBh, 2, 34, 12.1 vayaṃ tu na bhayād asya kaunteyasya mahātmanaḥ /
MBh, 2, 34, 17.1 yadi bhītāśca kaunteyāḥ kṛpaṇāśca tapasvinaḥ /
MBh, 2, 37, 12.2 cedirājasya kaunteya sarveṣāṃ ca mahīkṣitām //
MBh, 2, 43, 25.2 upatiṣṭhanti kaunteyaṃ vaiśyā iva karapradāḥ //
MBh, 2, 44, 18.2 dyūtapriyaśca kaunteyo na ca jānāti devitum /
MBh, 2, 44, 19.2 triṣu lokeṣu kaunteyaṃ taṃ tvaṃ dyūte samāhvaya //
MBh, 2, 45, 15.2 jvalantīm iva kaunteye vivarṇakaraṇīṃ mama //
MBh, 2, 45, 16.2 adṛśyām api kaunteye sthitāṃ paśyann ivodyatām /
MBh, 2, 45, 38.1 dyūtapriyaśca kaunteyo na ca jānāti devitum /
MBh, 2, 46, 19.2 jvalitām iva kaunteye śriyaṃ dṛṣṭvā ca vivyathe //
MBh, 2, 49, 22.1 yathātimātraṃ kaunteyaḥ śriyā paramayā yutaḥ /
MBh, 2, 58, 1.3 ācakṣva vittaṃ kaunteya yadi te 'styaparājitam //
MBh, 2, 58, 26.3 ācakṣva vittaṃ kaunteya yadi te 'styaparājitam //
MBh, 2, 63, 10.1 evam uktvā sa kaunteyam apohya vasanaṃ svakam /
MBh, 2, 69, 20.1 āpṛṣṭo 'sīha kaunteya svasti prāpnuhi bhārata /
MBh, 2, 71, 1.2 kathaṃ gacchati kaunteyo dharmarājo yudhiṣṭhiraḥ /
MBh, 2, 71, 24.2 kathayantaḥ sma kaunteyā vanaṃ jagmur manasvinaḥ //
MBh, 3, 2, 77.1 tathā tvam api kaunteya śamam āsthāya puṣkalam /
MBh, 3, 4, 4.1 labdhvā varaṃ tu kaunteyo jalād uttīrya dharmavit /
MBh, 3, 13, 75.1 yadā vibuddhaḥ kaunteyas tadā saṃchidya bandhanam /
MBh, 3, 13, 77.1 pratibuddhas tu kaunteyaḥ sarvān sarpān apothayat /
MBh, 3, 17, 19.1 sa vegavati kaunteya sāmbo vegavatīṃ gadām /
MBh, 3, 17, 29.1 tato niryāya kaunteya vyavasthāpya ca tad balam /
MBh, 3, 20, 1.2 evam uktas tu kaunteya sūtaputras tadā mṛdhe /
MBh, 3, 21, 36.2 śatacandraṃ ca kaunteya sahasrāyutatārakam //
MBh, 3, 22, 25.2 mohāt sannaś ca kaunteya rathopastha upāviśam //
MBh, 3, 23, 26.1 evamādi tu kaunteya śrutvāhaṃ sārather vacaḥ /
MBh, 3, 23, 48.1 kekayāścāpy anujñātāḥ kaunteyenāmitaujasā /
MBh, 3, 25, 1.2 tatas teṣu prayāteṣu kaunteyaḥ satyasaṃgaraḥ /
MBh, 3, 27, 5.2 saṃdhyāṃ kaunteyam āsīnam ṛṣibhiḥ parivāritam //
MBh, 3, 27, 9.2 bhrātṛbhiḥ saha kaunteya yat tvāṃ vakṣyāmi kaurava //
MBh, 3, 33, 22.2 sarvabhūtāni kaunteya kārayatyavaśānyapi //
MBh, 3, 34, 55.2 vīryam āsthāya kaunteya dhuram udvaha dhuryavat //
MBh, 3, 34, 63.2 bījaupamyena kaunteya mā te bhūd atra saṃśayaḥ //
MBh, 3, 34, 82.2 śriyamādatsva kaunteya dhārtarāṣṭrān mahābala //
MBh, 3, 34, 85.2 kathaṃsvid yudhi kaunteya rājyaṃ na prāpnuyāmahe //
MBh, 3, 36, 3.1 nimeṣād api kaunteya yasyāyur apacīyate /
MBh, 3, 36, 22.2 channam icchasi kaunteya yo 'smān saṃvartum icchasi //
MBh, 3, 37, 31.1 vanād asmācca kaunteya vanam anyad vicintyatām /
MBh, 3, 37, 35.2 anujñāya ca kaunteyaṃ tatraivāntaradhīyata //
MBh, 3, 38, 18.1 taṃ dṛṣṭvā tatra kaunteyaṃ pragṛhītaśarāsanam /
MBh, 3, 38, 18.3 kṣipraṃ prāpnuhi kaunteya manasā yad yad icchasi //
MBh, 3, 38, 20.2 tat te 'stu sarvaṃ kaunteya yathā ca svayam icchasi //
MBh, 3, 38, 24.3 āpṛṣṭo me 'si kaunteya svasti prāpnuhi pāṇḍava //
MBh, 3, 38, 44.2 darśanāt tasya kaunteya saṃsiddhaḥ svargam eṣyasi //
MBh, 3, 39, 14.1 tataḥ prayāte kaunteye vanaṃ mānuṣavarjitam /
MBh, 3, 40, 17.3 tam abravīt prītamanāḥ kaunteyaḥ prahasann iva //
MBh, 3, 40, 39.1 samprāyudhyad dhanuṣkoṭyā kaunteyaḥ paravīrahā /
MBh, 3, 42, 21.3 gatiṃ prāpsyanti kaunteya yathāsvam arikarśana //
MBh, 3, 42, 27.2 pratigṛhṇīṣva kaunteya sarahasyanivartanān //
MBh, 3, 43, 20.2 jajāpa japyaṃ kaunteyo vidhivat kurunandanaḥ //
MBh, 3, 44, 19.1 tato 'bhigamya kaunteyaḥ śirasābhyanamad balī /
MBh, 3, 45, 5.1 gṛhītāstras tu kaunteyo bhrātṝn sasmāra pāṇḍavaḥ /
MBh, 3, 45, 6.2 nṛttaṃ gītaṃ ca kaunteya citrasenād avāpnuhi //
MBh, 3, 45, 7.2 tad arjayasva kaunteya śreyo vai te bhaviṣyati //
MBh, 3, 45, 38.1 dadarśa tatra kaunteyaṃ dharmarājam ariṃdamam /
MBh, 3, 49, 28.1 antareṇāpi kaunteya nikṛtiṃ pāpaniścayam /
MBh, 3, 50, 16.2 anyonyaṃ prati kaunteya sa vyavardhata hṛcchayaḥ //
MBh, 3, 51, 25.1 nalo 'pi rājā kaunteya śrutvā rājñāṃ samāgamam /
MBh, 3, 69, 3.1 evam uktasya kaunteya tena rājñā nalasya ha /
MBh, 3, 77, 1.2 sa māsam uṣya kaunteya bhīmam āmantrya naiṣadhaḥ /
MBh, 3, 78, 15.2 upapadyasva kaunteya prasanno 'haṃ bravīmi te //
MBh, 3, 78, 22.2 anvaśocata kaunteyaḥ priyaṃ vai bhrātaraṃ jayam //
MBh, 3, 85, 17.1 ayajad yatra kaunteya pūrvam eva pitāmahaḥ /
MBh, 3, 86, 10.1 aśokatīrthaṃ martyeṣu kaunteya bahulāśramam /
MBh, 3, 86, 11.2 tāmraparṇīṃ tu kaunteya kīrtayiṣyāmi tāṃ śṛṇu //
MBh, 3, 88, 30.1 caran etāni kaunteya sahito brāhmaṇarṣabhaiḥ /
MBh, 3, 89, 5.1 saṃcarann asmi kaunteya sarvalokān yadṛcchayā /
MBh, 3, 89, 14.1 evaṃ kṛtāstraḥ kaunteyo gāndharvaṃ vedam āptavān /
MBh, 3, 90, 6.2 tathā rakṣasva kaunteyaṃ rākṣasebhyo dvijottama //
MBh, 3, 90, 7.2 tvayābhiguptān kaunteyān nātivarteyur antikāt //
MBh, 3, 90, 13.2 yathā yayātiḥ kaunteya tathā tvam api pāṇḍava //
MBh, 3, 91, 1.2 tataḥ prayāntaṃ kaunteyaṃ brāhmaṇā vanavāsinaḥ /
MBh, 3, 92, 11.2 darpābhibhūtān kaunteya kriyāhīnān acetasaḥ //
MBh, 3, 94, 1.2 tataḥ samprasthito rājā kaunteyo bhūridakṣiṇaḥ /
MBh, 3, 97, 14.2 jijñāsyamānaḥ sa rathaḥ kaunteyāsīddhiraṇmayaḥ /
MBh, 3, 109, 1.2 tataḥ prayātaḥ kaunteyaḥ krameṇa bharatarṣabha /
MBh, 3, 109, 13.1 tadāprabhṛti kaunteya narā girim imaṃ sadā /
MBh, 3, 109, 14.2 āroḍhuṃ vāpi kaunteya tasmān niyatavāg bhava //
MBh, 3, 109, 18.1 ihāplutānāṃ kaunteya sadyaḥ pāpmā vihanyate /
MBh, 3, 114, 4.2 ete kaliṅgāḥ kaunteya yatra vaitaraṇī nadī /
MBh, 3, 114, 17.2 yatrāyajata kaunteya viśvakarmā pratāpavān //
MBh, 3, 114, 19.1 avāsīdacca kaunteya dattamātrā mahī tadā /
MBh, 3, 119, 11.2 jātaḥ pṛthivyām iti pārthiveṣu pravrājya kaunteyam athāpi rājyāt //
MBh, 3, 121, 18.2 devānām eti kaunteya tathā rājñāṃ salokatām /
MBh, 3, 121, 19.2 etam āsādya kaunteya sarvapāpaiḥ pramucyate //
MBh, 3, 125, 16.1 śaṃtanuś cātra kaunteya śunakaś ca narādhipa /
MBh, 3, 125, 23.2 sahadevaś ca kaunteya somako dadatāṃ varaḥ //
MBh, 3, 129, 4.1 sārvabhaumasya kaunteya yayāter amitaujasaḥ /
MBh, 3, 129, 11.2 dvāram etaddhi kaunteya kurukṣetrasya bhārata //
MBh, 3, 129, 21.3 ṛṣayaś caiva kaunteya tathā rājarṣayo 'pi ca //
MBh, 3, 131, 25.3 tulayāmāsa kaunteya kapotena sahābhibho //
MBh, 3, 134, 38.1 atra kaunteya sahito bhrātṛbhis tvaṃ sukhoṣitaḥ saha vipraiḥ pratītaḥ /
MBh, 3, 135, 7.2 tūṣṇīṃ gaṅgāṃ ca kaunteya sāmātyaḥ samupaspṛśa //
MBh, 3, 135, 8.2 atra mānaṃ ca kaunteya krodhaṃ caiva vivarjaya //
MBh, 3, 138, 1.2 bharadvājas tu kaunteya kṛtvā svādhyāyam āhnikam /
MBh, 3, 139, 3.1 tatra tau samanujñātau pitrā kaunteya jagmatuḥ /
MBh, 3, 140, 1.3 samatīto 'si kaunteya kālaśailaṃ ca pārthiva //
MBh, 3, 140, 9.2 taiḥ sameṣyāma kaunteya yatto vikramaṇe bhava //
MBh, 3, 140, 11.1 asaṃkhyeyās tu kaunteya yakṣarākṣasakiṃnarāḥ /
MBh, 3, 141, 2.1 saṃnivartaya kaunteya kṣutpipāse balānvayāt /
MBh, 3, 141, 3.2 buddhyā prapaśya kaunteya kathaṃ kṛṣṇā gamiṣyati //
MBh, 3, 141, 22.3 tapasā caiva kaunteya sarve yokṣyāmahe vayam //
MBh, 3, 141, 23.2 ahaṃ ca tvaṃ ca kaunteya drakṣyāmaḥ śvetavāhanam //
MBh, 3, 144, 9.1 tām avekṣya tu kaunteyo vivarṇavadanāṃ kṛśām /
MBh, 3, 146, 29.2 ākrīḍamānaḥ kaunteyaḥ śrīmān vāyusuto yayau //
MBh, 3, 146, 75.1 smitenābhāṣya kaunteyaṃ vānaro naram abravīt /
MBh, 3, 147, 21.1 praṇipatya ca kaunteyaḥ prāñjalir vākyam abravīt /
MBh, 3, 148, 32.2 pādenaikena kaunteya dharmaḥ kaliyuge sthitaḥ //
MBh, 3, 149, 37.1 kṣatradharmo 'tra kaunteya tava dharmābhirakṣaṇam /
MBh, 3, 150, 7.1 tad asmaddarśanaṃ vīra kaunteyāmogham astu te /
MBh, 3, 151, 9.1 tāṃ ca dṛṣṭvaiva kaunteyo bhīmaseno mahābalaḥ /
MBh, 3, 151, 11.1 te tu dṛṣṭvaiva kaunteyam ajinaiḥ parivāritam /
MBh, 3, 153, 26.2 uvāca ślakṣṇayā vācā kaunteya kim idaṃ kṛtam //
MBh, 3, 153, 28.1 anuśāsya ca kaunteyaṃ padmāni pratigṛhya ca /
MBh, 3, 155, 1.3 abhyetya rājā kaunteyo nivāsam akarot prabhuḥ //
MBh, 3, 155, 25.2 anusaṃsādhya kaunteyān āśīrbhir abhinandya ca /
MBh, 3, 155, 26.1 nānāmṛgagaṇair juṣṭaṃ kaunteyaḥ satyavikramaḥ /
MBh, 3, 155, 88.2 upetaṃ paśya kaunteya śailarājam ariṃdama //
MBh, 3, 158, 1.3 ajātaśatruḥ kaunteyo mādrīputrāvubhāvapi //
MBh, 3, 162, 12.2 svasti prāpnuhi kaunteya kāmyakaṃ punar āśramam //
MBh, 3, 163, 11.1 sa mām apṛcchat kaunteya kvāsi gantā bravīhi me /
MBh, 3, 163, 45.1 tuṣṭo 'smi tava kaunteya brūhi kiṃ karavāṇi te /
MBh, 3, 165, 11.2 tāṃs tatra jahi kaunteya gurvarthas te bhaviṣyati //
MBh, 3, 165, 20.1 tvam apyetena kaunteya nivātakavacān raṇe /
MBh, 3, 170, 69.1 vasudhāṃ cāpi kaunteya tvadbāhubalanirjitām /
MBh, 3, 172, 2.2 darśayāstrāṇi kaunteya yair jitā dānavāstvayā //
MBh, 3, 172, 6.1 śośubhyamānaḥ kaunteya ānupūrvyān mahābhujaḥ /
MBh, 3, 176, 40.1 yudhiṣṭhiras tu kaunteya babhūvāsvasthacetanaḥ /
MBh, 3, 180, 1.2 kāmyakaṃ prāpya kaunteyā yudhiṣṭhirapurogamāḥ /
MBh, 3, 181, 21.1 jantoḥ pretasya kaunteya gatiḥ svair iha karmabhiḥ /
MBh, 3, 185, 17.3 viceṣṭituṃ vā kaunteya matsyo vāpyāṃ viśāṃ pate //
MBh, 3, 185, 47.2 khyātam adyāpi kaunteya tad viddhi bharatarṣabha //
MBh, 3, 187, 51.2 dīrgham āyuśca kaunteya svacchandamaraṇaṃ tathā //
MBh, 3, 188, 3.1 yudhiṣṭhirastu kaunteyo mārkaṇḍeyaṃ mahāmunim /
MBh, 3, 188, 32.1 saṃghātayantaḥ kaunteya rājānaḥ pāpabuddhayaḥ /
MBh, 3, 222, 44.1 śataṃ dāsīsahasrāṇi kaunteyasya mahātmanaḥ /
MBh, 3, 228, 19.2 yudhiṣṭhiraś ca kaunteyo na naḥ kopaṃ kariṣyati //
MBh, 3, 231, 20.2 anṛśaṃsās tu kaunteyās tasyādhyakṣān bravīmi vaḥ //
MBh, 3, 231, 21.1 evaṃ bruvāṇaṃ kaunteyaṃ bhīmasenam amarṣaṇam /
MBh, 3, 244, 2.2 tataḥ śayānaṃ kaunteyaṃ rātrau dvaitavane mṛgāḥ /
MBh, 3, 244, 4.1 evam uktāḥ pāṇḍavena kaunteyena yaśasvinā /
MBh, 3, 247, 44.1 tasmāt tvam api kaunteya na śokaṃ kartum arhasi /
MBh, 3, 295, 11.2 dhanur ādāya kaunteyaḥ prādravad bhrātṛbhiḥ saha //
MBh, 3, 296, 23.2 dhanur udyamya kaunteyo vyalokayata tad vanam //
MBh, 3, 296, 26.1 kaunteya yadi vai praśnān mayoktān pratipatsyase /
MBh, 3, 296, 37.3 praśnān uktvā tu kaunteya tataḥ piba harasva ca //
MBh, 3, 297, 12.2 praśnān uktvā tu kaunteya tataḥ piba harasva ca //
MBh, 3, 297, 24.3 praśnān uktvā tu kaunteya tataḥ piba harasva ca //
MBh, 3, 298, 13.3 mṛgaveṣeṇa kaunteya jijñāsārthaṃ tava prabho //
MBh, 3, 298, 16.3 bhūyaścāśvāsayāmāsa kaunteyaṃ satyavikramam //
MBh, 4, 1, 7.1 sa sādhu kaunteya ito vāsam arjuna rocaya /
MBh, 4, 1, 24.11 jaghnivān asi kaunteya brāhmaṇārtham ariṃdama /
MBh, 4, 2, 10.2 so 'yaṃ kiṃ karma kaunteyaḥ kariṣyati dhanaṃjayaḥ //
MBh, 4, 2, 25.2 chādayiṣyāmi kaunteya māyayātmānam ātmanā //
MBh, 4, 5, 9.1 sa rājadhānīṃ samprāpya kaunteyo 'rjunam abravīt /
MBh, 4, 12, 19.1 babandha kakṣyāṃ kaunteyastatastaṃ harṣayañ janam /
MBh, 4, 17, 6.2 na māṃ jānāsi kaunteya kiṃ phalaṃ jīvitena me //
MBh, 4, 18, 35.2 vartante mayi kaunteya vakṣyāmi śṛṇu tānyapi //
MBh, 4, 19, 21.3 idaṃ tu duḥkhaṃ kaunteya mamāsahyaṃ nibodha tat //
MBh, 4, 19, 22.3 paśya kaunteya pāṇī me naivaṃ yau bhavataḥ purā //
MBh, 4, 19, 30.1 tau gṛhītvā ca kaunteyo bāṣpam utsṛjya vīryavān /
MBh, 4, 21, 27.1 taṃ sūtaputraṃ kaunteya kīcakaṃ madadarpitam /
MBh, 4, 21, 47.3 samutpatya ca kaunteyaḥ prahasya ca narādhamam /
MBh, 4, 32, 36.1 tato virāṭaḥ kaunteyān atimānuṣavikramān /
MBh, 4, 36, 27.2 evam uktvā tu kaunteyaḥ so 'vaplutya rathottamāt /
MBh, 4, 41, 5.2 ratham āsthāya bībhatsuḥ kaunteyaḥ śvetavāhanaḥ //
MBh, 4, 41, 9.1 saṃsthāpya cāśvān kaunteyaḥ samudyamya ca raśmibhiḥ /
MBh, 4, 43, 7.1 pātrībhūtaśca kaunteyo brāhmaṇo guṇavān iva /
MBh, 4, 46, 6.1 nāyaṃ kālo virodhasya kaunteye samupasthite /
MBh, 4, 47, 7.1 alubdhāścaiva kaunteyāḥ kṛtavantaśca duṣkaram /
MBh, 4, 52, 16.1 sa tad apyasya kaunteyaścicheda nataparvaṇā /
MBh, 4, 53, 15.2 uvāca ślakṣṇayā vācā kaunteyaḥ paravīrahā //
MBh, 4, 54, 20.1 tam abhidrutya kaunteyaḥ krodhasaṃraktalocanaḥ /
MBh, 4, 55, 12.1 ayaṃ kaunteya kāmaste nacirāt samupasthitaḥ /
MBh, 4, 55, 23.2 vivyādha karṇaṃ kaunteyastīkṣṇenorasi vīryavān //
MBh, 4, 56, 24.1 tatastam api kaunteyaḥ śareṇānataparvaṇā /
MBh, 4, 56, 28.2 kirīṭamālī kaunteyo labdhalakṣo mahābalaḥ //
MBh, 4, 58, 9.2 kirīṭamālī kaunteyaḥ sarvān prācchādayat kurūn //
MBh, 4, 59, 5.1 tam udvīkṣya tathāyāntaṃ kaunteyaḥ paravīrahā /
MBh, 4, 59, 9.1 dhvajaṃ caivāsya kaunteyaḥ śarair abhyahanad dṛḍham /
MBh, 4, 59, 28.2 kirīṭamālī kaunteyaḥ śūraḥ śāṃtanavastathā //
MBh, 4, 64, 6.3 kṣamayāmāsa kaunteyaṃ bhasmacchannam ivānalam //
MBh, 4, 64, 36.1 mantrayitvā tu kaunteya uttareṇa rahastadā /
MBh, 4, 66, 26.2 pratigṛhṇantu tat sarvaṃ kaunteyā aviśaṅkayā //
MBh, 4, 67, 13.2 preṣayāmāsa kaunteyo virāṭaś ca mahīpatiḥ //
MBh, 4, 67, 31.1 tāṃ pratyagṛhṇāt kaunteyaḥ sutasyārthe dhanaṃjayaḥ /
MBh, 5, 3, 11.2 nivṛttavāsān kaunteyān ya āhur viditā iti //
MBh, 5, 3, 13.2 pādayoḥ pātayiṣyāmi kaunteyasya mahātmanaḥ //
MBh, 5, 6, 17.2 kauraveyān prayātvāśu kaunteyasyārthasiddhaye //
MBh, 5, 7, 4.1 tam eva divasaṃ cāpi kaunteyaḥ pāṇḍunandanaḥ /
MBh, 5, 8, 14.2 śalyo jagāma kaunteyān ākhyātuṃ karma tasya tat //
MBh, 5, 18, 25.2 tata āmantrya kaunteyāñ śalyo madrādhipastadā /
MBh, 5, 19, 27.2 yuyutsamānāḥ kaunteyānnānādhvajasamākulāḥ //
MBh, 5, 49, 6.1 tamaḥ sūryam ivodyantaṃ kaunteyaṃ dīptatejasam /
MBh, 5, 50, 5.1 amarṣaṇaśca kaunteyo dṛḍhavairaśca pāṇḍavaḥ /
MBh, 5, 55, 1.3 kiṃ svid icchati kaunteyo yuddhaprepsur yudhiṣṭhiraḥ //
MBh, 5, 55, 3.1 rathaṃ tu divyaṃ kaunteyaḥ sarvā vibhrājayan diśaḥ /
MBh, 5, 56, 55.1 evaṃ bruvati kaunteye dharmātmani yudhiṣṭhire /
MBh, 5, 63, 3.1 yudhiṣṭhiraṃ hi kaunteyaṃ paraṃ dharmam ihāsthitam /
MBh, 5, 63, 4.1 bhīmasenaṃ ca kaunteyaṃ yasya nāsti samo bale /
MBh, 5, 77, 2.2 ṛte varṣaṃ na kaunteya jātu nirvartayet phalam //
MBh, 5, 81, 36.2 sampariṣvajya kaunteyaḥ saṃdeṣṭum upacakrame //
MBh, 5, 81, 55.1 vepamānaśca kaunteyaḥ prākrośanmahato ravān /
MBh, 5, 88, 65.2 bhrātṛbhiḥ saha kaunteyastrīnmedhān āhariṣyati //
MBh, 5, 122, 29.1 janmaprabhṛti kaunteyā nityaṃ vinikṛtāstvayā /
MBh, 5, 126, 10.2 duḥśāsanena kaunteyāḥ pravrajantaḥ paraṃtapāḥ //
MBh, 5, 136, 3.1 tat kariṣyanti kaunteyā vāsudevasya saṃmatam /
MBh, 5, 138, 11.2 abhijānantu kaunteyaṃ pūrvajātaṃ yudhiṣṭhirāt //
MBh, 5, 138, 20.2 abhiṣiktasya kaunteya kaunteyo dhārayiṣyati //
MBh, 5, 138, 20.2 abhiṣiktasya kaunteya kaunteyo dhārayiṣyati //
MBh, 5, 138, 27.2 praśādhi rājyaṃ kaunteya kuntīṃ ca pratinandaya //
MBh, 5, 139, 57.1 samupānaya kaunteyaṃ yuddhāya mama keśava /
MBh, 5, 143, 2.2 kaunteyastvaṃ na rādheyo na tavādhirathaḥ pitā /
MBh, 5, 151, 25.2 na cāpi yuktaṃ kaunteya nivartitum ayudhyataḥ //
MBh, 5, 155, 24.2 uvāca dhīmān kaunteyaḥ prahasya sakhipūrvakam //
MBh, 5, 157, 5.2 madhye kurūṇāṃ kaunteya tasya kālo 'yam āgataḥ /
MBh, 5, 158, 32.2 bhīmasenena kaunteya yacca tanmama pauruṣam //
MBh, 5, 166, 37.2 samāyuktastu kaunteyo vāsudevasahāyavān /
MBh, 5, 195, 1.2 etacchrutvā tu kaunteyaḥ sarvān bhrātṝn upahvare /
MBh, 5, 197, 1.2 tathaiva rājā kaunteyo dharmaputro yudhiṣṭhiraḥ /
MBh, 6, 15, 10.2 pātayāmāsa kaunteyaḥ kathaṃ tam ajitaṃ yudhi //
MBh, 6, 15, 25.1 yad abhyavarṣat kaunteyān sapāñcālān sasṛñjayān /
MBh, 6, 19, 2.2 kathaṃ bhīṣmaṃ sa kaunteyaḥ pratyavyūhata pāṇḍavaḥ //
MBh, 6, BhaGī 1, 27.2 tānsamīkṣya sa kaunteyaḥ sarvānbandhūnavasthitān //
MBh, 6, BhaGī 2, 14.1 mātrāsparśāstu kaunteya śītoṣṇasukhaduḥkhadāḥ /
MBh, 6, BhaGī 2, 37.2 tasmāduttiṣṭha kaunteya yuddhāya kṛtaniścayaḥ //
MBh, 6, BhaGī 2, 60.1 yatato hyapi kaunteya puruṣasya vipaścitaḥ /
MBh, 6, BhaGī 3, 9.2 tadarthaṃ karma kaunteya muktasaṅgaḥ samācara //
MBh, 6, BhaGī 3, 39.2 kāmarūpeṇa kaunteya duṣpūreṇānalena ca //
MBh, 6, BhaGī 5, 22.2 ādyantavantaḥ kaunteya na teṣu ramate budhaḥ //
MBh, 6, BhaGī 6, 35.3 abhyāsena tu kaunteya vairāgyeṇa ca gṛhyate //
MBh, 6, BhaGī 7, 8.1 raso 'hamapsu kaunteya prabhāsmi śaśisūryayoḥ /
MBh, 6, BhaGī 8, 6.2 taṃ tamevaiti kaunteya sadā tadbhāvabhāvitaḥ //
MBh, 6, BhaGī 8, 16.2 māmupetya tu kaunteya punarjanma na vidyate //
MBh, 6, BhaGī 9, 7.1 sarvabhūtāni kaunteya prakṛtiṃ yānti māmikām /
MBh, 6, BhaGī 9, 10.2 hetunānena kaunteya jagadviparivartate //
MBh, 6, BhaGī 9, 23.2 te 'pi māmeva kaunteya yajantyavidhipūrvakam //
MBh, 6, BhaGī 9, 27.2 yattapasyasi kaunteya tatkuruṣva madarpaṇam //
MBh, 6, BhaGī 9, 31.2 kaunteya pratijānīhi na me bhaktaḥ praṇaśyati //
MBh, 6, BhaGī 13, 1.2 idaṃ śarīraṃ kaunteya kṣetramityabhidhīyate /
MBh, 6, BhaGī 13, 31.2 śarīrastho 'pi kaunteya na karoti na lipyate //
MBh, 6, BhaGī 14, 4.1 sarvayoniṣu kaunteya mūrtayaḥ sambhavanti yāḥ /
MBh, 6, BhaGī 14, 7.2 tannibadhnāti kaunteya karmasaṅgena dehinam //
MBh, 6, BhaGī 16, 20.2 mām aprāpyaiva kaunteya tato yāntyadhamāṃ gatim //
MBh, 6, BhaGī 16, 22.1 etairvimuktaḥ kaunteya tamodvāraistribhirnaraḥ /
MBh, 6, BhaGī 18, 48.1 sahajaṃ karma kaunteya sadoṣamapi na tyajet /
MBh, 6, BhaGī 18, 50.2 samāsenaiva kaunteya niṣṭhā jñānasya yā parā //
MBh, 6, BhaGī 18, 60.1 svabhāvajena kaunteya nibaddhaḥ svena karmaṇā /
MBh, 6, 41, 41.2 na taṃ paśyāmi kaunteya yo māṃ yudhyantam āhave /
MBh, 6, 41, 55.2 yudhyasva gaccha kaunteya pṛccha māṃ kiṃ bravīmi te //
MBh, 6, 41, 83.2 anumānyātha kaunteyo mātulaṃ madrakeśvaram /
MBh, 6, 50, 65.1 tam āruhya rathaṃ tūrṇaṃ kaunteyaḥ śatrusūdanaḥ /
MBh, 6, 55, 43.2 iti tat kuru kaunteya satyaṃ vākyam ariṃdama //
MBh, 6, 59, 17.1 āvidhyato gadāṃ tasya kaunteyasya mahātmanaḥ /
MBh, 6, 61, 29.2 yaṃ samāśritya kaunteyā jayantyasmān pade pade //
MBh, 6, 69, 15.1 drauṇiṃ tyaktvā tato yuddhe kaunteyaḥ śatrutāpanaḥ /
MBh, 6, 71, 28.1 bhīmasenastu kaunteyo droṇaṃ dṛṣṭvā parākramī /
MBh, 6, 74, 17.1 tānnāmṛṣyata kaunteyo jīvamānā gatā iti /
MBh, 6, 77, 36.1 evam uktvā tu kaunteyo dhanurjyām avamṛjya ca /
MBh, 6, 80, 3.2 śarān sapta maheṣvāsaḥ kaunteyāya samarpayat //
MBh, 6, 80, 42.3 vāsudevam uvācedaṃ kaunteyaḥ śvetavāhanaḥ //
MBh, 6, 80, 44.1 evam uktaḥ sa vārṣṇeyaḥ kaunteyenāmitaujasā /
MBh, 6, 80, 46.1 samāsādya tu kaunteyo rājñastān bhīṣmarakṣiṇaḥ /
MBh, 6, 82, 8.1 nimeṣārdhācca kaunteyaṃ bhīṣmaḥ śāṃtanavo yudhi /
MBh, 6, 92, 20.1 putrāstu tava kaunteyaṃ chādayāṃcakrire śaraiḥ /
MBh, 6, 97, 56.1 tadantaram ameyātmā kaunteyaḥ śvetavāhanaḥ /
MBh, 6, 98, 12.1 te śarāḥ prāpya kaunteyaṃ samastā viviśuḥ prabho /
MBh, 6, 102, 34.1 iti tat kuru kaunteya satyaṃ vākyam ariṃdama /
MBh, 6, 103, 65.2 na kathaṃcana kaunteya mayi jīvati saṃyuge /
MBh, 6, 103, 82.1 etat kuruṣva kaunteya yathoktaṃ vacanaṃ mama /
MBh, 6, 110, 8.1 tau tatra rathināṃ śreṣṭhau kaunteyau bharatarṣabhau /
MBh, 6, 110, 11.1 teṣāṃ tu rathināṃ madhye kaunteyau rathināṃ varau /
MBh, 6, 112, 58.1 śikhaṇḍinaṃ ca kaunteyo yāhi yāhītyacodayat /
MBh, 6, 112, 120.2 cakāra virathāṃścaiva kaunteyaḥ śvetavāhanaḥ //
MBh, 6, 112, 136.2 abhyadhāvata kaunteyaṃ miṣatāṃ sarvadhanvinām //
MBh, 6, 112, 138.1 etasminn eva kāle tu kaunteyaḥ śvetavāhanaḥ /
MBh, 6, 115, 18.3 ākrīḍamānaṃ kaunteyaṃ harṣeṇa mahatā yutam //
MBh, 6, 117, 9.1 kaunteyas tvaṃ na rādheyo vidito nāradān mama /
MBh, 6, 117, 21.3 yathā vadasi durdharṣa kaunteyo 'haṃ na sūtajaḥ //
MBh, 7, 8, 30.2 anarhamāṇaḥ kaunteyaḥ karmaṇastasya tat phalam //
MBh, 7, 9, 11.2 samāsedur naravyāghraṃ kaunteyaṃ tatra māmakāḥ //
MBh, 7, 11, 17.2 punar yāsyantyaraṇyāya kaunteyāstam anuvratāḥ //
MBh, 7, 15, 41.2 āyājjavena kaunteyo rathaghoṣeṇa nādayan //
MBh, 7, 15, 45.2 nāntaraṃ dadṛśe kaścit kaunteyasya yaśasvinaḥ //
MBh, 7, 16, 6.2 tam ajitvā tu kaunteyo na nivartet kathaṃcana //
MBh, 7, 21, 21.2 varān varān hi kaunteyo rathodārān haniṣyati //
MBh, 7, 26, 2.2 bhajyatāṃ bhagadattena kaunteyaḥ kṛṣṇam abravīt //
MBh, 7, 49, 8.1 kathaṃ drakṣyāmi kaunteyaṃ saubhadre nihate 'rjunam /
MBh, 7, 53, 23.1 samāyukto hi kaunteyo vāsudevena dhīmatā /
MBh, 7, 58, 12.1 jajāpa japyaṃ kaunteyaḥ satāṃ mārgam anuṣṭhitaḥ /
MBh, 7, 58, 21.2 dṛṣṭvā spṛṣṭvā ca kaunteyo bāhyāṃ kakṣyām agāt tataḥ //
MBh, 7, 58, 25.1 yuktābharaṇaveṣasya kaunteyasya mahātmanaḥ /
MBh, 7, 64, 7.2 vavur āyāti kaunteye saṃgrāme samupasthite //
MBh, 7, 64, 40.2 amṛṣyamāṇāḥ kaunteyaṃ saṃgrāme jayagṛddhinaḥ //
MBh, 7, 67, 16.2 kirīṭamālī kaunteyo bhojānīkaṃ nyapātayat //
MBh, 7, 67, 24.1 viṣaktaṃ dṛśya kaunteyaṃ kṛtavarmarathaṃ prati /
MBh, 7, 68, 28.1 putrau tayor naraśreṣṭhau kaunteyaṃ pratijagmatuḥ /
MBh, 7, 69, 1.2 tataḥ praviṣṭe kaunteye sindhurājajighāṃsayā /
MBh, 7, 69, 8.1 atikrānte hi kaunteye bhittvā sainyaṃ paraṃtapa /
MBh, 7, 69, 34.2 viṣaktaṃ tvayi kaunteyaṃ vāsudevasya paśyataḥ //
MBh, 7, 69, 37.1 na kṛṣṇo na ca kaunteyo na cānyaḥ śastrabhṛd raṇe /
MBh, 7, 70, 35.1 bhīmasenaṃ tu kaunteyaṃ sodaryāḥ paryavārayan /
MBh, 7, 70, 39.1 ajātaśatruṃ kaunteyaṃ jvalantam iva pāvakam /
MBh, 7, 74, 4.1 rathamārgapramāṇaṃ tu kaunteyo niśitaiḥ śaraiḥ /
MBh, 7, 75, 1.2 salile janite tasmin kaunteyena mahātmanā /
MBh, 7, 75, 4.1 padātinaṃ tu kaunteyaṃ yudhyamānaṃ nararṣabhāḥ /
MBh, 7, 75, 32.1 kaunteyenāgrataḥ sṛṣṭā nyapatan pṛṣṭhataḥ śarāḥ /
MBh, 7, 77, 27.1 āvāritastu kaunteyastava putreṇa dhanvinā /
MBh, 7, 79, 11.3 devadattaṃ ca kaunteyaḥ pāñcajanyaṃ ca keśavaḥ //
MBh, 7, 80, 34.1 tatrādbhutaṃ paraṃ cakre kaunteyaḥ kṛṣṇasārathiḥ /
MBh, 7, 81, 19.2 roṣito bharataśreṣṭha kaunteyena yaśasvinā //
MBh, 7, 85, 39.2 ajātaśatruḥ kaunteyaḥ sātvataṃ pratyabhāṣata //
MBh, 7, 87, 40.2 na vimokṣyanti kaunteya yadyapi syur manojavāḥ //
MBh, 7, 102, 41.1 sa tatra gaccha kaunteya yatra yāto dhanaṃjayaḥ /
MBh, 7, 102, 53.1 pariṣvaktastu kaunteyo dharmarājena bhārata /
MBh, 7, 102, 72.1 tān samīkṣya tu kaunteyo bhīmasenaḥ parākramī /
MBh, 7, 102, 98.2 prahasann iva kaunteyaḥ śarair ninye yamakṣayam //
MBh, 7, 102, 102.1 anuyāya tu kaunteyaḥ putrāṇāṃ te mahad balam /
MBh, 7, 103, 8.1 sa tān vidrāvya kaunteyaḥ saṃkhye 'mitrān durāsadaḥ /
MBh, 7, 103, 23.2 rathena yattaḥ kaunteyo vegena prayayau tadā //
MBh, 7, 106, 27.1 tannāmṛṣyata kaunteyaḥ karṇasya smitam āhave /
MBh, 7, 112, 21.1 te samāsādya kaunteyam āvṛṇvañ śaravṛṣṭibhiḥ /
MBh, 7, 112, 23.1 tato vāmena kaunteyaḥ pīḍayitvā śarāsanam /
MBh, 7, 114, 50.1 sa carmādatta kaunteyo jātarūpapariṣkṛtam /
MBh, 7, 114, 62.1 kṣīṇaśastrastu kaunteyaḥ karṇena samabhidrutaḥ /
MBh, 7, 114, 71.2 vanāya vraja kaunteya na tvaṃ yuddhaviśāradaḥ //
MBh, 7, 114, 79.2 gṛhaṃ vā gaccha kaunteya kiṃ te yuddhena bālaka //
MBh, 7, 114, 91.2 śabdaṃ gāṇḍīvaghoṣeṇa kaunteyo 'bhyabhavad balī //
MBh, 7, 116, 21.2 so 'yam āyāti kaunteya sātyakiḥ satyavikramaḥ //
MBh, 7, 116, 26.1 tato 'prahṛṣṭaḥ kaunteyaḥ keśavaṃ vākyam abravīt /
MBh, 7, 118, 4.1 nṛśaṃsaṃ bata kaunteya karmedaṃ kṛtavān asi /
MBh, 7, 120, 13.2 mithyāpratijñaḥ kaunteyaḥ pravekṣyati hutāśanam //
MBh, 7, 120, 78.1 madrarājastu kaunteyam avidhyat triṃśatā śaraiḥ /
MBh, 7, 121, 8.2 visṛjantaṃ ca kaunteyaṃ nānupaśyāmahe tadā //
MBh, 7, 121, 9.2 ākulīkṛtya kaunteyo jayadratham upādravat /
MBh, 7, 122, 9.1 atha śāradvato rājan kaunteyaśarapīḍitaḥ /
MBh, 7, 123, 5.2 yathaitanmama kaunteya tathā tava na saṃśayaḥ //
MBh, 7, 124, 28.2 abhyanandata kaunteyastāvubhau bhīmasātyakī //
MBh, 7, 131, 88.2 jahi mātula kaunteyān asurān iva pāvakiḥ //
MBh, 7, 132, 37.1 tataḥ pramucya kaunteyaṃ droṇo drupadavāhinīm /
MBh, 7, 134, 34.1 āyāntaṃ dṛśya kaunteyaṃ vṛtraṃ devacamūm iva /
MBh, 7, 145, 63.2 jahi mātula kaunteyān asurān iva pāvakiḥ //
MBh, 7, 147, 24.2 vāryamāṇāpi kaunteya pṛtanā nāvatiṣṭhate //
MBh, 7, 148, 31.2 paśyāmi karṇaṃ kaunteya devarājam ivāhave /
MBh, 7, 152, 21.2 abhyavarṣata kaunteyaṃ punaḥ punar ariṃdamaḥ //
MBh, 7, 152, 29.1 sa rākṣasendraṃ kaunteyaḥ śaravarṣair avākirat /
MBh, 7, 157, 16.2 hanyāt kṣiptā hi kaunteyaṃ śaktir vṛkṣam ivāśaniḥ //
MBh, 7, 157, 28.1 arjunaṃ cāpi kaunteyaṃ sadā rakṣati keśavaḥ /
MBh, 7, 158, 23.2 mā vyathāṃ kuru kaunteya naitat tvayyupapadyate /
MBh, 7, 160, 13.1 manyase yacca kaunteyam arjunaṃ śrāntam āhave /
MBh, 7, 160, 28.1 gaccha tvam api kaunteyam ātmārthebhyo hi māciram /
MBh, 7, 168, 2.2 utsmayann iva kaunteyam arjunaṃ bharatarṣabha //
MBh, 7, 168, 6.1 parākramaste kaunteya śakrasyeva śacīpateḥ /
MBh, 7, 169, 56.2 yuddhaśraddhāṃ ca kaunteya jīvitasya ca saṃyuge //
MBh, 7, 170, 37.1 evaṃ bruvati kaunteye dāśārhastvaritastataḥ /
MBh, 7, 171, 14.1 apakṛṣyamāṇaḥ kaunteyo nadatyeva mahārathaḥ /
MBh, 7, 171, 15.2 vāryamāṇo 'pi kaunteya yad yuddhānna nivartase //
MBh, 7, 171, 17.2 tasmāt tvam api kaunteya rathāt tūrṇam apākrama //
MBh, 7, 172, 8.2 atha kasmāt sa kaunteyaḥ sakhāyaṃ rūkṣam abravīt //
MBh, 8, 1, 38.1 yasya prasādāt kaunteyā rājaputrā mahābalāḥ /
MBh, 8, 5, 110.1 yathā ca karṇaḥ kaunteyaiḥ saha yuddham ayojayat /
MBh, 8, 23, 15.2 tathā naśyantu kaunteyāḥ sapāñcālāḥ sasṛñjayāḥ //
MBh, 8, 24, 128.2 pramathya hanyāt kaunteyaṃ tathā śīghraṃ vidhīyatām /
MBh, 8, 31, 38.2 nighnann amitrān kaunteyo yaṃ yaṃ tvaṃ paripṛcchasi //
MBh, 8, 33, 39.1 mā sma yudhyasva kaunteya mā ca vīrān samāsadaḥ /
MBh, 8, 35, 29.2 pothayāmāsa kaunteyo dvāpañcāśatam āhave //
MBh, 8, 40, 99.2 saṃśaptakānāṃ kaunteyaḥ prapakṣaṃ tvarito 'bhyayāt //
MBh, 8, 40, 121.3 hīyamāne ca kaunteye kṛṣṇaṃ roṣaḥ samabhyayāt //
MBh, 8, 40, 130.1 saṃśaptakāṃś ca kaunteyaḥ kurūṃś cāpi vṛkodaraḥ /
MBh, 8, 43, 1.3 darśayann iva kaunteyaṃ dharmarājaṃ yudhiṣṭhiram //
MBh, 8, 43, 48.2 abhisaṃhatya kaunteya padātiprayutāni ca /
MBh, 8, 43, 53.2 bhīmasenena kaunteya pāñcālaiś ca mahātmabhiḥ //
MBh, 8, 43, 56.1 nivṛttaṃ paśya kaunteya bhīmasenaṃ yudhāṃ patim /
MBh, 8, 45, 53.1 gacchann eva tu kaunteyo dharmarājadidṛkṣayā /
MBh, 8, 45, 54.1 yuddhaṃ kṛtvā tu kaunteyo droṇaputreṇa bhārata /
MBh, 8, 46, 2.1 tāv abhyanandat kaunteyaḥ sāmnā paramavalgunā /
MBh, 8, 46, 19.1 jāgrat svapaṃś ca kaunteya karṇam eva sadā hy aham /
MBh, 8, 46, 24.1 tat tvā pṛcchāmi kaunteya yathā hy akuśalas tathā /
MBh, 8, 49, 1.2 yudhiṣṭhireṇaivam uktaḥ kaunteyaḥ śvetavāhanaḥ /
MBh, 8, 49, 4.1 apayāto 'si kaunteya rājā draṣṭavya ity api /
MBh, 8, 49, 6.1 na taṃ paśyāmi kaunteya yas te vadhyo bhaved iha /
MBh, 8, 49, 7.1 tat tvā pṛcchāmi kaunteya kim idaṃ te cikīrṣitam /
MBh, 8, 49, 68.1 evam ācara kaunteya dharmarāje yudhiṣṭhire /
MBh, 8, 51, 63.1 karṇam āśritya kaunteya dhārtarāṣṭreṇa vigrahaḥ /
MBh, 8, 56, 5.1 tat prabhagnaṃ balaṃ dṛṣṭvā kaunteyenāmitaujasā /
MBh, 8, 57, 15.1 eṣa tiṣṭhati kaunteyaḥ saṃspṛśan gāṇḍivaṃ dhanuḥ /
MBh, 8, 58, 1.3 majjantam iva kaunteyam ujjihīrṣur dhanaṃjayaḥ //
MBh, 8, 66, 63.3 tvaṃ ca śūro 'si kaunteya tasmāt kṣama muhūrtakam //
MBh, 8, 67, 3.1 yadā sabhāyāṃ kaunteyam anakṣajñaṃ yudhiṣṭhiram /
MBh, 8, 67, 9.1 tato 'nyad astraṃ kaunteyo dayitaṃ jātavedasaḥ /
MBh, 8, 69, 4.2 nivedayāvaḥ kaunteya dharmarājāya dhīmate //
MBh, 8, 69, 37.2 pūjayanti sma kaunteyaṃ nihate sūtanandane //
MBh, 9, 10, 25.2 ajātaśatruṃ kaunteyam abhyadhāvad yudhiṣṭhiram //
MBh, 9, 10, 48.2 āhvayāmāsa kaunteyaḥ saṃkruddham alakādhipam //
MBh, 9, 15, 48.1 vivṛtākṣaśca kaunteyo vepamānaśca manyunā /
MBh, 9, 15, 55.2 madrarājaṃ ca kaunteyaḥ śaravarṣair avākirat //
MBh, 9, 18, 16.1 adya jānātu kaunteyaṃ samarthaṃ sarvadhanvinām /
MBh, 9, 18, 32.1 jaghane yudhyamānaṃ hi kaunteyo māṃ dhanaṃjayaḥ /
MBh, 9, 22, 10.2 abhyadravanta saṃgrāme kaunteyasya rathaṃ prati //
MBh, 9, 25, 34.1 bhīmasenastu kaunteyo hatvā yuddhe sutāṃstava /
MBh, 9, 29, 44.2 ajātaśatruḥ kaunteyo hṛṣṭo 'bhūt saha sodaraiḥ //
MBh, 9, 30, 15.4 abhyabhāṣata kaunteyaḥ prahasann iva bhārata //
MBh, 9, 30, 38.1 tvaṃ cāśvasihi kaunteya ye cāpyanugatāstava /
MBh, 9, 32, 23.2 dharmarājāya kaunteya yathā viṣṇuḥ śacīpateḥ //
MBh, 9, 32, 49.1 mā vṛthā garja kaunteya śāradābhram ivājalam /
MBh, 9, 56, 34.2 caraṃścitratarānmārgān kaunteyam abhidudruve //
MBh, 9, 56, 39.2 ājaghne mūrdhni kaunteyaṃ gadayā bhīmavegayā //
MBh, 9, 61, 19.2 mayā vimuktaḥ kaunteya tvayyadya kṛtakarmaṇi //
MBh, 9, 61, 21.1 diṣṭyā jayasi kaunteya diṣṭyā te śatravo jitāḥ /
MBh, 10, 8, 117.2 śakyo vijetuṃ kaunteyo goptā yasya janārdanaḥ //
MBh, 10, 10, 9.1 labdhacetāstu kaunteyaḥ śokavihvalayā girā /
MBh, 10, 11, 26.2 nāmarṣayata kaunteyo bhīmaseno mahābalaḥ //
MBh, 10, 13, 11.1 krodhadīptaṃ tu kaunteyaṃ dviṣadarthe samudyatam /
MBh, 10, 13, 15.1 tam abhyadhāvat kaunteyaḥ pragṛhya saśaraṃ dhanuḥ /
MBh, 11, 8, 33.2 na bhaviṣyanti kaunteya yat te kṛtyaṃ tad ācara //
MBh, 11, 11, 24.2 mayāpakṛṣṭaḥ kaunteyo mṛtyor daṃṣṭrāntaraṃ gataḥ //
MBh, 11, 13, 13.1 yathaiva kuntyā kaunteyā rakṣitavyāstathā mayā /
MBh, 12, 14, 1.2 avyāharati kaunteye dharmarāje yudhiṣṭhire /
MBh, 12, 15, 29.2 kaunteya sarvabhūtānāṃ tatra me nāsti saṃśayaḥ //
MBh, 12, 15, 53.2 amitrāñ jahi kaunteya mitrāṇi paripālaya //
MBh, 12, 19, 5.2 nyāyyaṃ yuktaṃ ca kaunteya prīto 'haṃ tena te 'rjuna //
MBh, 12, 19, 26.2 tyāgena sukham āpnoti sadā kaunteya dharmavit //
MBh, 12, 21, 6.1 evaṃ kaunteya bhūtāni taṃ taṃ dharmaṃ tathā tathā /
MBh, 12, 21, 12.2 tasmād evaṃ prayatnena kaunteya paripālaya //
MBh, 12, 23, 1.2 evam uktastu kaunteyo guḍākeśena bhārata /
MBh, 12, 23, 13.1 teṣāṃ jyāyastu kaunteya daṇḍadhāraṇam ucyate /
MBh, 12, 25, 1.3 ajātaśatruṃ kaunteyam idaṃ vacanam arthavat //
MBh, 12, 25, 6.2 ānṛṇyaṃ gaccha kaunteya tataḥ svargaṃ gamiṣyasi //
MBh, 12, 26, 1.3 vyāsam āmantrya kaunteyaḥ pratyuvāca yudhiṣṭhiraḥ //
MBh, 12, 27, 32.1 yathā sṛṣṭo 'si kaunteya dhātrā karmasu tat kuru /
MBh, 12, 29, 1.2 avyāharati kaunteye dharmaputre yudhiṣṭhire /
MBh, 12, 32, 15.1 na caitad iṣṭaṃ kaunteya yad anyena phalaṃ kṛtam /
MBh, 12, 32, 23.1 vihitānīha kaunteya prāyaścittāni karmiṇām /
MBh, 12, 34, 36.2 carasva dharmaṃ kaunteya śreyān yaḥ pretya bhāvikaḥ //
MBh, 12, 35, 6.1 grāmayājī ca kaunteya rājñaśca parivikrayī /
MBh, 12, 35, 18.1 api cāpyatra kaunteya mantro vedeṣu paṭhyate /
MBh, 12, 35, 21.1 etat te sarvam ākhyātaṃ kaunteyābhakṣyabhakṣaṇam /
MBh, 12, 38, 17.1 evam uktastu kaunteyo dīrghaprajño mahādyutiḥ /
MBh, 12, 38, 34.1 jagrāha raśmīn kaunteyo bhīmo bhīmaparākramaḥ /
MBh, 12, 39, 17.1 tān sa saṃpūjayāmāsa kaunteyo vidhivad dvijān /
MBh, 12, 39, 27.1 kiṃ te rājyena kaunteya kṛtvemaṃ jñātisaṃkṣayam /
MBh, 12, 49, 1.2 śṛṇu kaunteya rāmasya mayā yāvat pariśrutam /
MBh, 12, 49, 8.1 tataḥ prītastu kaunteya bhārgavaḥ kurunandana /
MBh, 12, 49, 15.1 mātā tu tasyāḥ kaunteya duhitre svaṃ caruṃ dadau /
MBh, 12, 53, 16.2 tato necchāmi kaunteya pṛthagjanasamāgamam //
MBh, 12, 66, 4.1 sarvāṇyetāni kaunteya vidyante manujarṣabha /
MBh, 12, 66, 21.1 yasminna naśyanti guṇāḥ kaunteya puruṣe sadā /
MBh, 12, 66, 23.1 deśadharmāṃśca kaunteya kuladharmāṃstathaiva ca /
MBh, 12, 66, 25.2 sarvalokasya kaunteya rājā bhavati so ''śramī //
MBh, 12, 72, 31.1 evaṃ dharmaṃ prayatnena kaunteya paripālayan /
MBh, 12, 76, 26.2 sīdatām api kaunteya na kīrtir avasīdati //
MBh, 12, 84, 2.2 susaṃtuṣṭāṃśca kaunteya mahotsāhāṃśca karmasu //
MBh, 12, 85, 11.3 tathā tvam api kaunteya samyag etat samācara //
MBh, 12, 87, 2.2 yatra kaunteya vastavyaṃ saputrabhrātṛbandhunā /
MBh, 12, 90, 5.2 pūrvaṃ parokṣaṃ kartavyam etat kaunteya śāsanam //
MBh, 12, 124, 69.3 etat kuruṣva kaunteya tataḥ prāpsyasi tat phalam //
MBh, 12, 126, 51.1 evaṃ tvam api kaunteya śrutvā vāṇīm imāṃ mama /
MBh, 12, 131, 1.3 kośāddhi dharmaḥ kaunteya rājyamūlaḥ pravartate //
MBh, 12, 135, 2.2 prabhūtamatsye kaunteya babhūvuḥ sahacāriṇaḥ //
MBh, 12, 137, 4.2 śṛṇu kaunteya yo vṛtto brahmadattaniveśane /
MBh, 12, 139, 94.1 tasmāt kaunteya viduṣā dharmādharmaviniścaye /
MBh, 12, 152, 29.2 teṣu kaunteya rajyethā yeṣvatandrīkṛtaṃ manaḥ //
MBh, 12, 200, 38.2 niradhyakṣāṃstu kaunteya kīrtayiṣyāmi tān api //
MBh, 12, 256, 18.2 tulādhārasya kaunteya śāntim evānvapadyata //
MBh, 12, 265, 23.2 dharme sthitānāṃ kaunteya siddhir bhavati śāśvatī //
MBh, 12, 271, 58.2 evam uktvā sa kaunteya vṛtraḥ prāṇān avāsṛjat /
MBh, 12, 289, 16.1 balahīnāśca kaunteya yathā jālagatā jhaṣāḥ /
MBh, 12, 289, 34.1 yathā ca nāvaṃ kaunteya karṇadhāraḥ samāhitaḥ /
MBh, 12, 289, 56.1 yastu tiṣṭhati kaunteya dhāraṇāsu yathāvidhi /
MBh, 12, 290, 41.1 gatāsūnāṃ ca kaunteya dehān dṛṣṭvā tathāśubhān /
MBh, 12, 290, 72.3 sa tān vahati kaunteya nabhasaḥ paramāṃ gatim //
MBh, 12, 290, 94.2 evaṃ yuktena kaunteya yuktajñānena mokṣiṇā //
MBh, 12, 290, 95.2 jñānenānena kaunteya tulyaṃ jñānaṃ na vidyate //
MBh, 12, 290, 101.1 amūrtestasya kaunteya sāṃkhyaṃ mūrtir iti śrutiḥ /
MBh, 12, 324, 37.1 evaṃ tenāpi kaunteya vāgdoṣād devatājñayā /
MBh, 12, 328, 24.2 loke carati kaunteya vyaktisthaṃ sarvakarmasu //
MBh, 12, 328, 29.2 varadaṃ namasva kaunteya havyakavyabhujaṃ nama //
MBh, 12, 328, 33.1 tvaṃ caivāhaṃ ca kaunteya naranārāyaṇau smṛtau /
MBh, 12, 328, 45.2 uvāca garbhaḥ kaunteya pañcabhūtasamanvitaḥ //
MBh, 12, 330, 11.1 saccāsaccaiva kaunteya mayāveśitam ātmani /
MBh, 12, 330, 68.2 brahmalokaṃ ca kaunteya golokaṃ ca sanātanam /
MBh, 12, 330, 69.2 taṃ viddhi rudraṃ kaunteya devadevaṃ kapardinam //
MBh, 13, 1, 10.1 gautamī nāma kaunteya sthavirā śamasaṃyutā /
MBh, 13, 15, 10.1 saṃhṛṣṭaromā kaunteya vismayotphullalocanaḥ /
MBh, 13, 18, 9.1 jāmadagnyaśca kaunteyam āha dharmabhṛtāṃ varaḥ /
MBh, 13, 18, 14.2 śāpācchakrasya kaunteya cito dharmo 'naśanmama /
MBh, 13, 27, 103.1 tasmāt tvam api kaunteya bhaktyā paramayā yutaḥ /
MBh, 13, 28, 8.1 sa yajñakāraḥ kaunteya pitrā sṛṣṭaḥ paraṃtapa /
MBh, 13, 32, 33.1 tasmāt tvam api kaunteya pitṛdevadvijātithīn /
MBh, 13, 40, 8.1 pūrvasarge tu kaunteya sādhvyo nārya ihābhavan /
MBh, 13, 47, 52.2 śūdrāyāṃ caiva kaunteya tayor viniyamaḥ smṛtaḥ //
MBh, 13, 58, 12.2 ayācamānān kaunteya sarvopāyair nimantraya //
MBh, 13, 59, 12.2 nimantrayethāḥ kaunteya kāmaiścānyair dvijottamān //
MBh, 13, 65, 3.2 upatiṣṭhati kaunteya rūpyakāñcanabhūṣaṇam /
MBh, 13, 65, 5.2 śṛṇuṣva mama kaunteya tiladānasya yat phalam /
MBh, 13, 65, 54.1 annadānaṃ pradhānaṃ hi kaunteya paricakṣate /
MBh, 13, 66, 7.1 sāvitryā hyapi kaunteya śrutaṃ te vacanaṃ śubham /
MBh, 13, 66, 17.2 śatrūṃścāpyadhi kaunteya sadā tiṣṭhati toyadaḥ //
MBh, 13, 97, 19.2 dvijarūpeṇa kaunteya kiṃ te sūryo 'parādhyate //
MBh, 13, 106, 3.3 mataṃ mama tu kaunteya tapo nānaśanāt param //
MBh, 13, 108, 5.2 śriyābhitaptāḥ kaunteya bhedakāmāstathārayaḥ //
MBh, 13, 109, 7.2 evaṃ bruvāṇaṃ kaunteyaṃ dharmajñaṃ dharmatattvavit /
MBh, 13, 109, 16.1 aṣṭamīm atha kaunteya śuklapakṣe caturdaśīm /
MBh, 13, 109, 19.1 pauṣamāsaṃ tu kaunteya bhaktenaikena yaḥ kṣapet /
MBh, 13, 109, 42.1 ṣaṣṭhe kāle tu kaunteya naraḥ saṃvatsaraṃ kṣapet /
MBh, 13, 109, 68.1 imaṃ tu kaunteya yathākramaṃ vidhiṃ pravartitaṃ hyaṅgirasā maharṣiṇā /
MBh, 13, 116, 36.1 idaṃ tu khalu kaunteya śrutam āsīt purā mayā /
MBh, 13, 144, 50.1 tathā tvam api kaunteya brāhmaṇān satataṃ prabho /
MBh, 13, 152, 11.1 tathetyuktvā tu kaunteyaḥ so 'bhivādya pitāmaham /
MBh, 13, 153, 8.1 prasthāpya pūrvaṃ kaunteyo bhīṣmasaṃsādhanāya vai /
MBh, 13, 153, 16.1 abhivādyātha kaunteyaḥ pitāmaham ariṃdamam /
MBh, 13, 153, 26.1 diṣṭyā prāpto 'si kaunteya sahāmātyo yudhiṣṭhira /
MBh, 14, 1, 17.1 evaṃ bruvati kaunteya vidure dīrghadarśini /
MBh, 14, 3, 20.3 tad ānayasva kaunteya paryāptaṃ tad bhaviṣyati //
MBh, 14, 12, 6.2 smartum icchasi kaunteya diṣṭaṃ hi balavattaram //
MBh, 14, 12, 13.2 etajjñātvā tu kaunteya kṛtakṛtyo bhaviṣyasi //
MBh, 14, 19, 54.1 kriyāvadbhir hi kaunteya devalokaḥ samāvṛtaḥ /
MBh, 14, 50, 42.3 cakāra sarvaṃ kaunteya tato mokṣam avāptavān //
MBh, 14, 71, 3.2 ahaṃ pailo 'tha kaunteya yājñavalkyastathaiva ca /
MBh, 14, 71, 19.1 bhīmaseno 'pi tejasvī kaunteyo 'mitavikramaḥ /
MBh, 14, 72, 12.1 eṣa gacchati kaunteyasturagaścaiva dīptimān /
MBh, 14, 72, 27.2 tāni yuddhāni vakṣyāmi kaunteyasya tavānagha //
MBh, 14, 76, 7.2 raṇe jayam abhīpsantaḥ kaunteyaṃ paryavārayan //
MBh, 14, 76, 10.2 koṣṭhakīkṛtya kaunteyaṃ samprahṛṣṭam ayodhayan //
MBh, 14, 76, 14.1 tato hāhākṛtaṃ sarvaṃ kaunteye śarapīḍite /
MBh, 14, 77, 3.2 tataḥ provāca kaunteyo mumūrṣūñ ślakṣṇayā girā //
MBh, 14, 78, 22.2 vinirbhidya ca kaunteyaṃ mahītalam athāviśat //
MBh, 14, 82, 29.2 smayan provāca kaunteyastadā citrāṅgadāsutam //
MBh, 14, 83, 19.2 gadām ādāya kaunteyam abhidudrāva vegavān //
MBh, 14, 84, 5.2 punar āvṛtya kaunteyo daśārṇān agamat tadā //
MBh, 14, 84, 9.1 tatastam api kaunteyaḥ samareṣvaparājitaḥ /
MBh, 14, 84, 18.2 vicacāra yathākāmaṃ kaunteyānugatastadā //
MBh, 14, 85, 20.1 tāṃ pūjayitvā kaunteyaḥ prasādam akarot tadā /
MBh, 14, 88, 8.1 sa taṃ papraccha kaunteyaḥ punaḥ punar ariṃdamam /
MBh, 14, 88, 10.2 kuru kāryāṇi kaunteya hayamedhārthasiddhaye //
MBh, 14, 88, 18.1 idam anyacca kaunteya vacaḥ sa puruṣo 'bravīt /
MBh, 14, 90, 12.1 adya prabhṛti kaunteya yajasva samayo hi te /
MBh, 14, 90, 34.2 aśvaratnottaraṃ rājñaḥ kaunteyasya mahātmanaḥ //
MBh, 15, 3, 13.2 kurute dveṣyatām eti sa kaunteyasya dhīmataḥ //
MBh, 15, 6, 22.2 ārtiṃ rājā yayau tūrṇaṃ kaunteyaḥ paravīrahā //
MBh, 15, 7, 6.2 evam uktastu kaunteyaḥ pitrā jyeṣṭhena bhārata /
MBh, 15, 8, 18.2 tathāstviti ca tenoktaḥ kaunteyena yayau vanam //
MBh, 15, 9, 9.2 rājyaṃ dharmaṃ ca kaunteya vidvān asi nibodha tat //
MBh, 15, 11, 4.1 te ca dvādaśa kaunteya rājñāṃ vai vividhātmakāḥ /
MBh, 15, 11, 7.2 vigṛhya śatrūn kaunteya yāyāt kṣitipatistadā /
MBh, 15, 11, 12.1 prakṛtīnāṃ ca kaunteya rājā dīnāṃ vibhāvayet /
MBh, 15, 11, 14.2 kaunteya taṃ na hiṃseta yo mahīṃ vijigīṣate //
MBh, 15, 13, 4.3 kaunteyaṃ samanujñātum iyeṣa bharatarṣabha //
MBh, 15, 17, 14.3 evaṃ bruvāṇaṃ kaunteyaṃ dharmarājo 'bhyapūjayat //
MBh, 15, 34, 5.2 bhrātṛbhiḥ saha kaunteyo dadarśāśramamaṇḍalam //
MBh, 15, 35, 22.2 diṣṭyā mahātmā kaunteyaṃ mahāyogabalānvitaḥ //
MBh, 16, 8, 49.1 tato nivṛttaḥ kaunteyaḥ sahasā sapadānugaḥ /
MBh, 17, 1, 4.1 ityuktaḥ sa tu kaunteyaḥ kālaḥ kāla iti bruvan /
MBh, 17, 2, 11.3 bhrātṛbhiḥ saha kaunteyaḥ śunā caiva yudhiṣṭhiraḥ //
MBh, 18, 1, 23.2 karṇaṃ caiva mahātmānaṃ kaunteyaṃ satyasaṃgaram //
MBh, 18, 2, 25.2 dadarśa cāpi kaunteyo yātanāḥ pāpakarmiṇām //
MBh, 18, 3, 5.3 dadarśa rājā kaunteyastānyadṛśyāni cābhavan //
MBh, 18, 4, 13.1 ayaṃ te pūrvajo bhrātā kaunteyaḥ pāvakadyutiḥ /
Kūrmapurāṇa
KūPur, 1, 34, 4.1 mārkaṇḍeyena kathitaṃ kaunteyāya mahātmane /
Matsyapurāṇa
MPur, 73, 11.1 saṃkrāntāvasya kaunteya yātrāsvabhyudayeṣu ca /
MPur, 108, 33.1 evaṃ kuruṣva kaunteya sarvatīrthābhiṣecanam /
Viṣṇupurāṇa
ViPur, 5, 37, 57.1 gatvā ca brūhi kaunteyamarjunaṃ vacanānmama /
ViPur, 5, 38, 6.2 vajraṃ janaṃ ca kaunteyaḥ pālayañchanakairyayau //
ViPur, 5, 38, 19.1 tato nivṛtya kaunteyaḥ prāhābhīrān hasann iva /
ViPur, 5, 38, 25.1 acintayacca kaunteyaḥ kṛṣṇasyaiva hi tadbalam /
ViPur, 5, 38, 67.1 tavodbhave sa kaunteya sahāyo 'bhūjjanārdanaḥ /
Bhāratamañjarī
BhāMañj, 1, 557.2 tasmin eva sa kaunteyo bhīmakarmā vṛkodaraḥ //
BhāMañj, 1, 1113.2 tacchrutvovāca kaunteyo mātuḥ satyāṃ giraṃ smaran //
BhāMañj, 1, 1120.1 iti kaunteyavacasā viṣaṇṇe sasute nṛpe /
BhāMañj, 1, 1193.1 gatvā vidura kaunteyānsānugaḥ kṣipramānaya /
BhāMañj, 5, 278.1 etadākarṇya kaunteyaḥ punaḥ keśavamabravīt /
BhāMañj, 5, 551.1 gaccha kauravya kaunteyaṃ brūhi bhūmipālasaṃsadi /
BhāMañj, 5, 669.1 ityuktavati kaunteye praharṣādbhujaśālinām /
BhāMañj, 5, 671.1 puṇye bhārgavabhinnabhūpanidhane kṣetre tataḥ kaurave kaunteyasya samantapañcakataṭe senāniveśo babhau /
BhāMañj, 6, 98.2 etadākarṇya kaunteyaḥ punaḥ papraccha keśavam //
BhāMañj, 6, 133.1 ityuktavati kaunteye jagāda madhusūdanaḥ /
BhāMañj, 6, 142.2 ityuktvāśvāsayāmāsa kaunteyaṃ kamalādhavaḥ //
BhāMañj, 6, 459.1 vadhāya kuru kaunteya yatnaṃ me nṛpatikṣayāt /
BhāMañj, 7, 427.2 mām anirjitya kaunteya bhettuṃ śakyā na vāhinī //
BhāMañj, 7, 516.2 ninādairiva kaunteyaṃ tāratārairatarjayat //
BhāMañj, 7, 526.1 ityuktavati kaunteye labdhasaṃjño 'tha sātyakiḥ /
BhāMañj, 7, 744.2 mayi jīvati kaunteyaḥ kathaṃ prāpsyati medinīm //
BhāMañj, 8, 122.2 paśya kaunteya karṇāstravahnidagdhāṃ varūthinīm //
BhāMañj, 8, 204.2 uvāca karṇaḥ kaunteyaṃ muhūrtaṃ kṣamatāṃ bhavān //
BhāMañj, 13, 509.2 pātumarhasi kaunteya pṛthvīṃ pṛthurivāparaḥ //
BhāMañj, 13, 775.1 śrutvaitadūce kaunteyaḥ kena sṛṣṭamidaṃ jagat /
BhāMañj, 13, 790.1 etadākarṇya kaunteyaḥ pitāmahamabhāṣata /
BhāMañj, 13, 856.2 pṛṣṭaḥ provāca kaunteyaṃ punaḥ śantanunandanaḥ //
BhāMañj, 13, 1770.1 kṛṣṇena saha kaunteyo bhrātṛbhiśca sahānugaiḥ /
BhāMañj, 14, 68.2 idamanyacca kaunteya śreyase prayataḥ śṛṇu //
Hitopadeśa
Hitop, 1, 15.4 daridrān bhara kaunteya mā prayaccheśvare dhanam /
Rājanighaṇṭu
RājNigh, Prabh, 117.2 kaunteya indrasūnuś ca vīradruḥ kṛṣṇasārathiḥ /
Janmamaraṇavicāra
JanMVic, 1, 128.3 taṃ tam evaiti kaunteya sadā tadbhāvabhāvitaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 90, 67.2 janārdano 'pi kaunteya narmadātaṭamāśritaḥ //
SkPur (Rkh), Revākhaṇḍa, 95, 5.1 aikātmyaṃ paśya kaunteya mayi cātmani nāntaram /
SkPur (Rkh), Revākhaṇḍa, 218, 47.1 kuśāgreṇāpi kaunteya na spṛṣṭavyo mahodadhiḥ /
SkPur (Rkh), Revākhaṇḍa, 223, 10.1 ekāhamapi kaunteya yo vasedvāsaveśvare /