Occurrences

Mahābhārata
Bhāratamañjarī

Mahābhārata
MBh, 1, 130, 14.2 vivāsyamānān kaunteyān anumaṃsyanti karhicit //
MBh, 1, 133, 9.3 vivāsyamānān asthāne kaunteyān bharatarṣabhān //
MBh, 1, 134, 3.1 te samāsādya kaunteyān vāraṇāvatakā janāḥ /
MBh, 1, 176, 9.1 so 'nveṣamāṇaḥ kaunteyān pāñcālyo janamejaya /
MBh, 1, 192, 5.2 kaunteyān manujendrāṇāṃ vismayaḥ samajāyata //
MBh, 1, 194, 9.2 na saṃtyakṣyati kaunteyān rājyadānair api dhruvam //
MBh, 1, 196, 6.2 punaḥ punaśca kaunteyān mādrīputrau ca sāntvayan //
MBh, 3, 90, 7.2 tvayābhiguptān kaunteyān nātivarteyur antikāt //
MBh, 3, 155, 25.2 anusaṃsādhya kaunteyān āśīrbhir abhinandya ca /
MBh, 4, 32, 36.1 tato virāṭaḥ kaunteyān atimānuṣavikramān /
MBh, 5, 3, 11.2 nivṛttavāsān kaunteyān ya āhur viditā iti //
MBh, 5, 8, 14.2 śalyo jagāma kaunteyān ākhyātuṃ karma tasya tat //
MBh, 5, 18, 25.2 tata āmantrya kaunteyāñ śalyo madrādhipastadā /
MBh, 5, 19, 27.2 yuyutsamānāḥ kaunteyānnānādhvajasamākulāḥ //
MBh, 6, 15, 25.1 yad abhyavarṣat kaunteyān sapāñcālān sasṛñjayān /
MBh, 7, 131, 88.2 jahi mātula kaunteyān asurān iva pāvakiḥ //
MBh, 7, 145, 63.2 jahi mātula kaunteyān asurān iva pāvakiḥ //
Bhāratamañjarī
BhāMañj, 1, 1193.1 gatvā vidura kaunteyānsānugaḥ kṣipramānaya /