Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Amarakośa
Daśakumāracarita
Kūrmapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Kathāsaritsāgara
Parāśarasmṛtiṭīkā
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 2, 11, 19.1 kaupīnācchādanaḥ //
Gautamadharmasūtra
GautDhS, 1, 3, 17.1 kaupīnācchādanārthe vāso bibhṛyāt //
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 2, 20.0 śālīnakaupīne adhṛṣṭākāryayoḥ //
Buddhacarita
BCar, 11, 37.2 vātātapāmbvāvaraṇāya veśma kaupīnaśītāvaraṇāya vāsaḥ //
Carakasaṃhitā
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Mahābhārata
MBh, 1, 86, 12.2 kaupīnācchādanaṃ yāvat tāvad icchecca cīvaram //
MBh, 5, 71, 10.2 nānvatapyanta kaupīnaṃ tāvat kṛtvāpi duṣkaram //
MBh, 12, 115, 9.2 mayūra iva kaupīnaṃ nṛtyan saṃdarśayann iva //
MBh, 13, 46, 7.2 abalāḥ svalpakaupīnāḥ suhṛdaḥ satyajiṣṇavaḥ //
Amarakośa
AKośa, 2, 457.2 kakṣāpaṭī ca kaupīnaṃ śāṭī ca strīti lakṣyataḥ //
Daśakumāracarita
DKCar, 2, 2, 85.1 kṛtaś cāham anayā malamallakaśeṣaḥ hṛtasarvasvatayā cāpavāhitaḥ prapadya lokopahāsalakṣyatāmakṣamaśca soḍhuṃ dhikkṛtāni pauravṛddhānāmiha jaināyatane muninaikenopadiṣṭamokṣavartmā sukara eṣa veṣo veśanirgatānām ityudīrṇavairāgyas tadapi kaupīnam ajahām //
DKCar, 2, 2, 191.1 taṃ ca bhūyaścitrairupāyaiḥ kaupīnāvaśeṣaṃ kariṣyāvaḥ //
Kūrmapurāṇa
KūPur, 1, 13, 32.1 bhasmasaṃdigdhasarvāṅgaṃ kaupīnācchādanānvitam /
KūPur, 1, 32, 8.1 kaupīnavasanāḥ kecidapare cāpyavāsasaḥ /
KūPur, 2, 28, 10.2 jīrṇakaupīnavāsāḥ syānnagno vā dhyānatatparaḥ //
KūPur, 2, 28, 14.1 ekavāsāthavā vidvān kaupīnācchādanastathā /
KūPur, 2, 37, 142.1 yad vā kaupīnavasanaḥ syād vaikavasano muniḥ /
Matsyapurāṇa
MPur, 40, 12.2 kaupīnācchādanaṃ yāvattāvadicchecca cīvaram //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 10, 4.0 yat kuśalenābhyupāyenopapadyate tad ekapaṭalam anekapaṭalaṃ vā grāmyādibhyo niṣparigrahaṃ kaupīnapracchādanamātraṃ lajjāpratīkārārthaṃ caikaṃ vāso grāhyam //
Viṣṇupurāṇa
ViPur, 5, 30, 20.1 kaupīnācchādanaprāyā vāñchā kalpadrumādapi /
Viṣṇusmṛti
ViSmṛ, 96, 13.1 kaupīnācchādanamātram eva vasanam ādadyāt //
Śatakatraya
ŚTr, 3, 92.1 kadā vārāṇasyām amarataṭinīrodhasi vasan vasānaḥ kaupīnaṃ śirasi nidadhāno 'ñjalipuṭam /
ŚTr, 3, 93.1 udyāneṣu vicitrabhojanavidhis tīvrātitīvraṃ tapaḥ kaupīnāvaraṇaṃ suvastram amitaṃ bhikṣāṭanaṃ maṇḍanam /
ŚTr, 3, 97.1 kaupīnaṃ śatakhaṇḍajarjarataraṃ kanthā punas tādṛśī naiścintyaṃ nirapekṣabhaikṣyam aśanaṃ nidrā śmaśāne vane /
Aṣṭāvakragīta
Aṣṭāvakragīta, 13, 1.2 akiṃcanabhavaṃ svāsthyaṃ kaupīnatve 'pi durlabham /
Bhāgavatapurāṇa
BhāgPur, 11, 18, 15.1 bibhṛyāc cen munir vāsaḥ kaupīnācchādanaṃ param /
Kathāsaritsāgara
KSS, 6, 1, 19.2 apāstasaśikhāśeṣakeśakaupīnasusthitāḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 359.3 kaupīnaṃ kaṭisūtraṃ ca brahmacārī ca dhārayet //
Haribhaktivilāsa
HBhVil, 4, 145.3 kāṣāyaṃ malinaṃ vastraṃ kaupīnaṃ ca parityajet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 42, 10.1 svapnaṃ dṛṣṭvātyajacchukraṃ kaupīne raktabinduvat /
SkPur (Rkh), Revākhaṇḍa, 97, 58.2 jātaṃ me 'tyadbhutaṃ putraṃ kaupīnavaramekhalam /