Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Buddhacarita
Mahābhārata
Daśakumāracarita
Kūrmapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Kathāsaritsāgara
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 2, 11, 19.1 kaupīnācchādanaḥ //
Gautamadharmasūtra
GautDhS, 1, 3, 17.1 kaupīnācchādanārthe vāso bibhṛyāt //
Buddhacarita
BCar, 11, 37.2 vātātapāmbvāvaraṇāya veśma kaupīnaśītāvaraṇāya vāsaḥ //
Mahābhārata
MBh, 1, 86, 12.2 kaupīnācchādanaṃ yāvat tāvad icchecca cīvaram //
Daśakumāracarita
DKCar, 2, 2, 191.1 taṃ ca bhūyaścitrairupāyaiḥ kaupīnāvaśeṣaṃ kariṣyāvaḥ //
Kūrmapurāṇa
KūPur, 1, 13, 32.1 bhasmasaṃdigdhasarvāṅgaṃ kaupīnācchādanānvitam /
KūPur, 1, 32, 8.1 kaupīnavasanāḥ kecidapare cāpyavāsasaḥ /
KūPur, 2, 28, 10.2 jīrṇakaupīnavāsāḥ syānnagno vā dhyānatatparaḥ //
KūPur, 2, 28, 14.1 ekavāsāthavā vidvān kaupīnācchādanastathā /
KūPur, 2, 37, 142.1 yad vā kaupīnavasanaḥ syād vaikavasano muniḥ /
Matsyapurāṇa
MPur, 40, 12.2 kaupīnācchādanaṃ yāvattāvadicchecca cīvaram //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 10, 4.0 yat kuśalenābhyupāyenopapadyate tad ekapaṭalam anekapaṭalaṃ vā grāmyādibhyo niṣparigrahaṃ kaupīnapracchādanamātraṃ lajjāpratīkārārthaṃ caikaṃ vāso grāhyam //
Viṣṇupurāṇa
ViPur, 5, 30, 20.1 kaupīnācchādanaprāyā vāñchā kalpadrumādapi /
Viṣṇusmṛti
ViSmṛ, 96, 13.1 kaupīnācchādanamātram eva vasanam ādadyāt //
Śatakatraya
ŚTr, 3, 93.1 udyāneṣu vicitrabhojanavidhis tīvrātitīvraṃ tapaḥ kaupīnāvaraṇaṃ suvastram amitaṃ bhikṣāṭanaṃ maṇḍanam /
Aṣṭāvakragīta
Aṣṭāvakragīta, 13, 1.2 akiṃcanabhavaṃ svāsthyaṃ kaupīnatve 'pi durlabham /
Bhāgavatapurāṇa
BhāgPur, 11, 18, 15.1 bibhṛyāc cen munir vāsaḥ kaupīnācchādanaṃ param /
Kathāsaritsāgara
KSS, 6, 1, 19.2 apāstasaśikhāśeṣakeśakaupīnasusthitāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 97, 58.2 jātaṃ me 'tyadbhutaṃ putraṃ kaupīnavaramekhalam /