Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Meghadūta
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Narmamālā
Rasaprakāśasudhākara
Rājanighaṇṭu
Śyainikaśāstra

Aitareyabrāhmaṇa
AB, 8, 5, 3.0 tasyaite purastād eva sambhārā upakᄆptā bhavanty audumbary āsandī tasyai prādeśamātrāḥ pādāḥ syur aratnimātrāṇi śīrṣaṇyānūcyāni mauñjaṃ vivayanaṃ vyāghracarmāstaraṇam audumbaraś camasa udumbaraśākhā tasminn etasmiṃś camase 'ṣṭātayāni niṣutāni bhavanti dadhi madhu sarpir ātapavarṣyā āpaḥ śaṣpāṇi ca tokmāni ca surā dūrvā //
AB, 8, 8, 4.0 atha yacchaṣpāṇi ca tokmāni ca bhavantīrāyai tat puṣṭyai rūpam atho prajātyā irām evāsmiṃs tat puṣṭiṃ dadhāty atho prajātim //
Atharvaveda (Paippalāda)
AVP, 5, 10, 4.1 iyaṃ yā pātra āsutā śaṣpasrakvā vighasvarī /
Kauśikasūtra
KauśS, 3, 3, 14.0 śaṣpahaviṣām avadhāya //
KauśS, 5, 7, 7.0 śāntyudakaśaṣpaśarkaram anyeṣu //
KauśS, 10, 5, 14.0 bṛhaspatir iti śaṣpeṇābhighārya vrīhiyavābhyām abhinidhāya darbhapiñjūlyā sīmantaṃ vicṛtati //
Maitrāyaṇīsaṃhitā
MS, 3, 11, 2, 2.0 ajo dhūmro na godhūmaiḥ kuvalair bheṣajaṃ madhuśaṣpair na teja indriyam //
MS, 3, 11, 4, 8.2 chāgair na meṣair ṛṣabhaiḥ sutāḥ śaṣpair na tokmabhiḥ /
MS, 3, 11, 9, 2.2 lomāni śaṣpair bahudhā na tokmabhis tvag asya māṃsam abhavan na lājāḥ //
Vārāhaśrautasūtra
VārŚS, 3, 2, 7, 2.1 sīsena klībācchaṣpāni kṛṣṇena tasarapakṣmaṇā somavikrayiṇo vā krīṇāti //
VārŚS, 3, 2, 7, 4.1 svādvīṃ tvā svāduneti śaṣpaiḥ surāṃ saṃsṛjati //
Āpastambaśrautasūtra
ĀpŚS, 18, 14, 7.2 audumbaraṃ śaṣpāṇi ca //
ĀpŚS, 19, 1, 1.1 tryahe purastāt sīsena klībācchaṣpāṇi krītvā kṣaume vāsasy upanahya nidhāya sautrāmaṇyās tantraṃ prakramayati //
ĀpŚS, 19, 1, 9.1 svādvīṃ tvā svāduneti śaṣpaiḥ surāṃ saṃsṛjati //
Buddhacarita
BCar, 5, 5.1 halabhinnavikīrṇaśaṣpadarbhāṃ hatasūkṣmakrimikīṭajantukīrṇām /
BCar, 7, 5.2 śaṣpāṇi hitvābhimukhāśca tasthurmṛgāścalākṣā mṛgacāriṇaśca //
BCar, 8, 4.2 kṣudhānvito 'pyadhvani śaṣpamambu vā yathā purā nābhinananda nādade //
Carakasaṃhitā
Ca, Sū., 27, 82.2 śaivālaśaṣpabhojitvātsvapnasya ca vivarjanāt //
Mahābhārata
MBh, 3, 179, 4.1 virūḍhaśaṣpā pṛthivī mattadaṃśasarīsṛpā /
MBh, 5, 118, 8.2 carantī śaṣpamukhyāni tiktāni madhurāṇi ca //
MBh, 12, 169, 12.2 śaṣpāṇīva vicinvantam anyatragatamānasam /
MBh, 13, 130, 40.1 śaṣpaṃ mṛgamukhotsṛṣṭaṃ yo mṛgaiḥ saha sevate /
Rāmāyaṇa
Rām, Ār, 41, 19.2 śaṣpabṛsyāṃ vinītāyām icchāmy aham upāsitum //
Rām, Ki, 13, 9.1 mṛduśaṣpāṅkurāhārān nirbhayān vanagocarān /
Rām, Utt, 18, 30.2 pakṣā nīlāgrasaṃvītāḥ kroḍāḥ śaṣpāgranirmalāḥ //
Saundarānanda
SaundĀ, 4, 39.2 sthitoccakarṇā vyapaviddhaśaṣpā bhrāntaṃ mṛgam bhrāntamukhī mṛgīva //
SaundĀ, 17, 2.1 tatrāvakāśaṃ mṛdunīlaśaṣpaṃ dadarśa śāntaṃ taruṣaṇḍavantam /
Amarakośa
AKośa, 2, 216.1 śaṣpaṃ bālatṛṇam ghāso yavasaṃ tṛṇamarjunam /
Meghadūta
Megh, Pūrvameghaḥ, 34.1 hārāṃs tārāṃs taralaguṭikān koṭiśaḥ śaṅkhaśuktīḥ śaṣpaśyāmān marakatamaṇīn unmayūkhaprarohān /
Suśrutasaṃhitā
Su, Sū., 6, 32.1 komalaśyāmaśaṣpāḍhyā śakragopojjvalā mahī /
Su, Sū., 46, 115.1 kaṣāyānurasasteṣāṃ śaṣpaśaivālabhojanaḥ /
Tantrākhyāyikā
TAkhy, 1, 296.1 śaṣpabhujaḥ piśitāśinaś ca viṣamasambandhāḥ //
Viṣṇupurāṇa
ViPur, 5, 6, 29.2 prāvṛṭkāla ivodbhūtaṃ navaśaṣpaṃ samantataḥ //
ViPur, 5, 6, 37.1 prarūḍhanavaśaṣpāḍhyā śakragopāstṛtā mahī /
ViPur, 5, 6, 43.1 mārgā babhūvuraspaṣṭā navaśaṣpacayāvṛtāḥ /
ViPur, 5, 8, 13.2 navaśaṣpaṃ sukhaṃ ceruryanna bhuktamabhūtpurā //
Bhāratamañjarī
BhāMañj, 5, 452.1 tatra śaṣpāṅkurāhāramṛgasabrahmacāriṇī /
Kathāsaritsāgara
KSS, 5, 1, 134.2 jahārābharaṇaistasya śaṣpairiva paśor manaḥ //
Narmamālā
KṣNarm, 3, 33.2 merorarkahayollīḍhaśaṣpahemataṭabhramam //
Rasaprakāśasudhākara
RPSudh, 7, 14.1 tārkṣyaṃ snigdhaṃ bhāsuraṃ śaṣpavarṇaṃ gātraiḥ śuddhaṃ bhāravadraśmiyuktam /
Rājanighaṇṭu
RājNigh, Ekārthādivarga, Ekārthavarga, 16.2 śaṣpaṃ bālatṛṇaṃ proktaṃ śaileyaṃ cāśmapuṣpake //
Śyainikaśāstra
Śyainikaśāstra, 5, 15.1 bhinnendranīlasaṃkāśasūkṣmaśaṣpasamācitāḥ /