Occurrences

Bṛhadāraṇyakopaniṣad
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Aṣṭādhyāyī
Mahābhārata
Kāśikāvṛtti
Liṅgapurāṇa
Viṣṇupurāṇa

Bṛhadāraṇyakopaniṣad
BĀU, 3, 9, 1.1 atha hainaṃ vidagdhaḥ śākalyaḥ papraccha kati devā yājñavalkyeti /
BĀU, 3, 9, 10.4 vadaiva śākalya tasya kā devateti /
BĀU, 3, 9, 11.4 vadaiva śākalya tasya kā devateti /
BĀU, 3, 9, 12.4 vadaiva śākalya tasya kā devateti /
BĀU, 3, 9, 13.4 vadaiva śākalya tasya kā devateti /
BĀU, 3, 9, 14.4 vadaiva śākalya tasya kā devateti /
BĀU, 3, 9, 15.4 vadaiva śākalya tasya kā devateti /
BĀU, 3, 9, 16.4 vadaiva śākalya tasya kā devateti /
BĀU, 3, 9, 17.4 vadaiva śākalya tasya kā devateti /
BĀU, 3, 9, 18.1 śākalyeti hovāca yājñavalkyaḥ /
BĀU, 3, 9, 19.1 yājñavalkyeti hovāca śākalyaḥ /
BĀU, 3, 9, 26.20 taṃ ha na mene śākalyaḥ /
BĀU, 4, 1, 7.2 abravīn me vidagdhaḥ śākalyaḥ /
BĀU, 4, 1, 7.4 yathā mātṛmān pitṛmān ācāryavān brūyāt tathā tacchākalyo 'bravīddhṛdayaṃ vai brahmeti /
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 4, 4.0 sumantujaiminivaiśampāyanapailasūtrabhāṣyabhāratamahābhāratadharmācāryā jānanti bāhavigārgyagautamaśākalyabābhravyamāṇḍavyamāṇḍūkeyā gargī vācaknavī vaḍavā prātītheyī sulabhā maitreyī kaholaṃ kauṣītakaṃ mahākauṣītakaṃ paiṅgyaṃ mahāpaiṅgyaṃ suyajñaṃ śāṅkhāyanam aitareyaṃ mahaitareyaṃ śākalaṃ bāṣkalaṃ sujātavaktram audavāhiṃ mahaudavāhiṃ saujāmiṃ śaunakam āśvalāyanaṃ ye cānye ācāryās te sarve tṛpyantv iti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 10, 3.0 śatarcinaḥ mādhyamāḥ gṛtsamadaḥ viśvāmitraḥ jamadagniḥ vāmadevaḥ atriḥ bharadvājaḥ vasiṣṭhaḥ pragāthāḥ pāvamānāḥ kṣudrasūktamahāsūktāḥ sumantuḥ jaiminivaiśampāyanapailasūtrabhāṣyagārgyababhrubābhravyamaṇḍumāṇḍavyāḥ gārgī vācaknavī vaḍavā prātitheyī sulabhā maitreyī kaholaṃ kauṣītakiṃ mahākauṣītakiṃ suyajñaṃ śāṅkhāyanam āśvalāyanam aitareyaṃ mahaitareyaṃ bhāradvājaṃ jātūkarṇyaṃ paiṅgyaṃ mahāpaiṅgyaṃ bāṣkalaṃ gārgyaṃ śākalyaṃ māṇḍūkeyaṃ mahādamatram audavāhiṃ mahaudavāhiṃ sauyāmiṃ śaunakiṃ śākapūṇiṃ gautamiṃ ye cānya ācāryās te sarve tṛpyantv iti //
ŚāṅkhGS, 6, 1, 1.0 athāto brahmāṇaṃ brahmaṛṣiṃ brahmayonim indraṃ prajāpatiṃ vasiṣṭhaṃ vāmadevaṃ kaholaṃ kauṣītakiṃ mahākauṣītakiṃ suyajñaṃ śāṅkhāyanam āśvalāyanam aitareyaṃ mahaitareyaṃ kātyāyanaṃ śāṭyāyanaṃ śākalyaṃ babhruṃ bābhravyaṃ maṇḍuṃ māṇḍavyaṃ sarvān eva pūrvācāryān namasya svādhyāyāraṇyakasya niyamān udāhariṣyāmaḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 7, 3, 1.0 śākalyasya pṛthivyagniḥ pṛthivī vāg anuvyāhārāḥ //
ŚāṅkhĀ, 7, 4, 1.0 atha śākalyasya //
ŚāṅkhĀ, 7, 17, 1.0 jāyā pūrvarūpaṃ patir uttararūpaṃ putraḥ saṃhitā retaḥ saṃdhiḥ prajananaṃ saṃdhānam iti sthaviraḥ śākalyaḥ //
ŚāṅkhĀ, 8, 1, 1.0 prāṇo vaṃśa iti ha smāha sthaviraḥ śākalyaḥ //
ŚāṅkhĀ, 8, 11, 10.0 atha yad vayam anusaṃhitam ṛco 'dhīmahe yacca svādhyāyam adhīmahe tena no ṇakāraṣakārā upāptāv iti ha smāha sthaviraḥ śākalyaḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 1, 16.1 saṃbuddhau śākalyasyetāv anārṣe //
Aṣṭādhyāyī, 6, 1, 127.0 iko 'savarṇe śākalyasya hrasvaś ca //
Aṣṭādhyāyī, 8, 3, 19.0 lopaḥ śākalyasya //
Aṣṭādhyāyī, 8, 4, 51.0 sarvatra śākalyasya //
Mahābhārata
MBh, 13, 14, 68.1 śākalyaḥ saṃśitātmā vai nava varṣaśatānyapi /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 16.1, 1.2 sambuddhinimitto ya okāraḥ sa śākalyasya ācāryasya matena pragṛhyasañjño bhavati itiśabde anārṣe avaidike parataḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 16.1, 1.7 śākalyagrahaṇaṃ vibhāṣārtham /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 17.1, 1.1 śākalyasyetau anārṣe iti vartate /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 17.1, 1.2 uñaḥ pragṛhyasañjñā bhavati itau śākalyasya ācāryasya matena /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 17.1, 1.3 śākalyasya iti vibhāṣārtham /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 18.1, 1.2 uñaḥ itāvanārṣe ūṃ ity ayam ādeśo bhavati dīrgho 'nunāsikaśca śākalyasya matena pragṛhyasaṃjñakaśca /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 18.1, 1.3 śākalyasya grahaṇaṃ vibhāṣārtham iha apy anuvartate /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 19.1, 1.1 śākalyasyetāvanārṣe iti nivṛttam /
Liṅgapurāṇa
LiPur, 1, 98, 158.1 dhairyāgryadhuryo dhātrīśaḥ śākalyaḥ śarvarīpatiḥ /
Viṣṇupurāṇa
ViPur, 3, 4, 21.1 vedamitrastu śākalyaḥ saṃhitāṃ tāmadhītavān /