Occurrences

Saddharmapuṇḍarīkasūtra

Saddharmapuṇḍarīkasūtra
SDhPS, 7, 238.1 ahaṃ ca bhikṣavaḥ śākyamunirnāma tathāgato 'rhan samyaksaṃbuddhaḥ ṣoḍaśamo madhye khalvasyāṃ sahāyāṃ lokadhātāvanuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ //
SDhPS, 11, 6.2 sādhu sādhu bhagavan śākyamune //
SDhPS, 11, 45.2 gantavyaṃ khalu punaḥ kulaputrā bhaviṣyati asmābhiḥ sahāṃ lokadhātuṃ bhagavataḥ śākyamunestathāgatasyārhataḥ samyaksaṃbuddhasyāntikaṃ prabhūtaratnasya tathāgatasyārhataḥ samyaksaṃbuddhasya śarīrastūpavandanāya //
SDhPS, 11, 56.1 na tāvad bhagavataḥ śākyamunestathāgatasyātmabhāvanirmitā ekasmādapi digbhāgāt sarva āgatā abhūvan //
SDhPS, 11, 57.1 atha khalu punarbhagavān śākyamunistathāgato 'rhan samyaksaṃbuddhasteṣāṃ tathāgatavigrahāṇām āgatāgatānām avakāśaṃ nirmimīte sma //
SDhPS, 11, 64.1 anena paryāyeṇa punaraparāṇi viṃśatilokadhātukoṭīnayutaśatasahasrāṇy ekaikasyāṃ diśi śākyamunistathāgataḥ pariśodhayati sma teṣāṃ tathāgatānām āgatānām avakāśārtham //
SDhPS, 11, 71.1 tena khalu punaḥ samayena bhagavatā śākyamuninā ye nirmitāstathāgatāḥ pūrvasyāṃ diśi sattvānāṃ dharmaṃ deśayanti sma gaṅgānadīvālukopameṣu buddhakṣetrakoṭīnayutaśatasahasreṣu te sarve samāgatā daśabhyo digbhyaḥ //
SDhPS, 11, 74.1 atha khalu te tathāgatāḥ sveṣu sveṣu siṃhāsaneṣūpaviṣṭāḥ svān svānupasthāyakān saṃpreṣayanti sma bhagavataḥ śākyamunerantikam //
SDhPS, 11, 76.1 gatvā ca punastasmiṃstaṃ bhagavantaṃ śākyamuniṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ vanditvā asmadvacanād alpābādhatāṃ mandaglānatāṃ ca balaṃ ca sparśavihāratāṃ ca paripṛcchadhvaṃ sārdhaṃ bodhisattvagaṇena śrāvakagaṇena //
SDhPS, 11, 79.1 atha khalu bhagavān śākyamunistathāgatastasyāṃ velāyāṃ svānnirmitānaśeṣataḥ samāgatān viditvā pṛthakpṛthak siṃhāsaneṣu niṣaṇṇāṃśca viditvā tāṃścopasthāyakāṃsteṣāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmāgatān viditvā chandaṃ ca taistathāgatairarhadbhiḥ samyaksaṃbuddhairārocitaṃ viditvā tasyāṃ velāyāṃ svakāddharmāsanādutthāya vaihāyasamantarīkṣe 'tiṣṭhat //
SDhPS, 11, 85.2 sādhu sādhu bhagavan śākyamune //
SDhPS, 11, 87.1 sādhu khalu punastvaṃ bhagavan śākyamune yastvamimaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ parṣanmadhye bhāṣase //
SDhPS, 11, 90.1 tasyāṃ velāyāṃ taṃ bhagavantaṃ prabhūtaratnaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ taṃ ca bhagavantaṃ śākyamuniṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ divyamānuṣyakai ratnarāśibhirabhyavakiranti sma //
SDhPS, 11, 91.1 atha khalu bhagavān prabhūtaratnastathāgato 'rhan samyaksaṃbuddho bhagavataḥ śākyamunestathāgatasyārhataḥ samyaksaṃbuddhasya tasminneva siṃhāsane 'rdhāsanamadāsīt tasyaiva mahāratnastūpābhyantara evaṃ ca vadati /
SDhPS, 11, 91.2 ihaiva bhagavān śākyamunistathāgato niṣīdatu //
SDhPS, 11, 92.1 atha khalu bhagavān śākyamunistathāgatastasminnardhāsane niṣasāda tenaiva tathāgatena sārdham //
SDhPS, 11, 96.1 atha khalu bhagavān śākyamunistathāgatastāsāṃ catasṛṇāṃ parṣadāṃ cetasaiva cetaḥparivitarkamājñāya tasyāṃ velāyāmṛddhibalena tāścatasraḥ parṣado vaihāyasamuparyantarīkṣe pratiṣṭhāpayati sma //
SDhPS, 11, 97.1 atha khalu bhagavān śākyamunistathāgatastasyāṃ velāyāṃ tāścatasraḥ parṣada āmantrayate sma /
SDhPS, 11, 192.1 atha khalu bhagavān śākyamunistathāgataḥ prajñākūṭaṃ bodhisattvametadavocat /
SDhPS, 11, 194.1 atha mañjuśrīḥ kumārabhūtaḥ padmādavatīrya bhagavataḥ śākyamuneḥ prabhūtaratnasya ca tathāgatasya pādau śirasābhivanditvā yena prajñākūṭo bodhisattvastenopasaṃkrāntaḥ //
SDhPS, 11, 219.2 dṛṣṭo mayā bhagavān śākyamunistathāgato bodhāya ghaṭamāno bodhisattvabhūto 'nekāni puṇyāni kṛtavān //
SDhPS, 11, 247.1 bhagavataśca śākyamuneḥ parṣanmaṇḍalānāṃ trayāṇāṃ prāṇisahasrāṇāmanutpattikadharmakṣāntipratilābho 'bhūt //
SDhPS, 14, 13.1 te ca unmajjyonmajjya yena sa mahāratnastūpo vaihāyasamantarīkṣe sthito yasmin sa bhagavān prabhūtaratnastathāgato 'rhan samyaksaṃbuddhaḥ parinirvṛto bhagavatā śākyamuninā tathāgatenārhatā samyaksaṃbuddhena sārdhaṃ siṃhāsane niṣaṇṇas tenopasaṃkrāmanti sma //
SDhPS, 14, 14.1 upasaṃkramya ca ubhayayos tathāgatayorarhatoḥ samyaksaṃbuddhayoḥ pādau śirobhirvanditvā sarvāṃśca tān bhagavataḥ śākyamunestathāgatasyātmīyān nirmitāṃstathāgatavigrahān ye te samantato daśasu dikṣvanyonyāsu lokadhātuṣu saṃnipatitā nānāratnavṛkṣamūleṣu siṃhāsanopaviṣṭās tān sarvān abhivandya namaskṛtya ca anekaśatasahasrakṛtvastāṃstathāgatānarhataḥ samyaksaṃbuddhān pradakṣiṇīkṛtya nānāprakārair bodhisattvastavair abhiṣṭutya ekānte tasthuḥ //
SDhPS, 14, 15.1 añjaliṃ pragṛhya bhagavantaṃ śākyamuniṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bhagavantaṃ ca prabhūtaratnaṃ tathāgatam arhantaṃ samyaksaṃbuddham abhisaṃmukhaṃ namaskurvanti sma //
SDhPS, 14, 17.1 tāṃśca pañcāśadantarakalpān sa bhagavān śākyamunistathāgato 'rhan samyaksaṃbuddhas tūṣṇīmabhūt //
SDhPS, 14, 69.1 tena khalu punaḥ samayena ye te tathāgatā arhantaḥ samyaksaṃbuddhā anyebhyo lokadhātukoṭīnayutaśatasahasrebhyo 'bhyāgatā bhagavataḥ śākyamunestathāgatasya nirmitā ye 'nyeṣu lokadhātuṣu sattvānāṃ dharmaṃ deśayanti sma ye bhagavataḥ śākyamunestathāgatasyārhataḥ samyaksaṃbuddhasya samantādaṣṭabhyo digbhyo ratnavṛkṣamūleṣu mahāratnasiṃhāsaneṣūpaviṣṭāḥ paryaṅkabaddhās teṣāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ ye svakasvakā upasthāyakās te 'pi taṃ mahāntaṃ bodhisattvagaṇaṃ bodhisattvarāśiṃ dṛṣṭvā samantāt pṛthivīvivarebhya unmajjantamākāśadhātupratiṣṭhitaṃ te 'pyāścaryaprāptāstān svān svāṃstathāgatānetadūcuḥ /
SDhPS, 14, 69.1 tena khalu punaḥ samayena ye te tathāgatā arhantaḥ samyaksaṃbuddhā anyebhyo lokadhātukoṭīnayutaśatasahasrebhyo 'bhyāgatā bhagavataḥ śākyamunestathāgatasya nirmitā ye 'nyeṣu lokadhātuṣu sattvānāṃ dharmaṃ deśayanti sma ye bhagavataḥ śākyamunestathāgatasyārhataḥ samyaksaṃbuddhasya samantādaṣṭabhyo digbhyo ratnavṛkṣamūleṣu mahāratnasiṃhāsaneṣūpaviṣṭāḥ paryaṅkabaddhās teṣāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ ye svakasvakā upasthāyakās te 'pi taṃ mahāntaṃ bodhisattvagaṇaṃ bodhisattvarāśiṃ dṛṣṭvā samantāt pṛthivīvivarebhya unmajjantamākāśadhātupratiṣṭhitaṃ te 'pyāścaryaprāptāstān svān svāṃstathāgatānetadūcuḥ /
SDhPS, 14, 70.1 eṣa maitreyo nāma bodhisattvo mahāsattvo bhagavataḥ śākyamuneranantaraṃ vyākṛto 'nuttarāyāṃ samyaksaṃbodhau sa etaṃ bhagavantaṃ śākyamuniṃ tathāgatamarhantaṃ samyaksaṃbuddham etam arthaṃ paripṛcchati //
SDhPS, 14, 70.1 eṣa maitreyo nāma bodhisattvo mahāsattvo bhagavataḥ śākyamuneranantaraṃ vyākṛto 'nuttarāyāṃ samyaksaṃbodhau sa etaṃ bhagavantaṃ śākyamuniṃ tathāgatamarhantaṃ samyaksaṃbuddham etam arthaṃ paripṛcchati //
SDhPS, 14, 71.1 eṣa ca bhagavān śākyamunistathāgato 'rhan samyaksaṃbuddho vyākariṣyati //
SDhPS, 15, 10.3 sāṃprataṃ bhagavatā śākyamuninā tathāgatena śākyakulādabhiniṣkramya gayāhvaye mahānagare bodhimaṇḍavarāgragatena anuttarā samyaksaṃbodhirabhisaṃbuddheti //
SDhPS, 16, 16.1 bhagavantaṃ ca śākyamuniṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ taṃ ca bhagavantaṃ prabhūtaratnaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ parinirvṛtaṃ siṃhāsanopaviṣṭam avakiranti smābhyavakiranti smābhiprakiranti sma //