Occurrences

Buddhacarita
Divyāvadāna
Saddharmapuṇḍarīkasūtra

Buddhacarita
BCar, 13, 18.1 sasmāra māraśca tataḥ svasainyaṃ vighnaṃ śame śākyamuneścikīrṣan /
Divyāvadāna
Divyāv, 3, 124.0 śākyamuneḥ parinirvṛtasyānena śāsanasaṃgītiḥ kṛtā iti //
Divyāv, 19, 103.2 prayānti nūnaṃ bahavo divaukaso nirīkṣituṃ śākyamunervikurvitam //
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 45.2 gantavyaṃ khalu punaḥ kulaputrā bhaviṣyati asmābhiḥ sahāṃ lokadhātuṃ bhagavataḥ śākyamunestathāgatasyārhataḥ samyaksaṃbuddhasyāntikaṃ prabhūtaratnasya tathāgatasyārhataḥ samyaksaṃbuddhasya śarīrastūpavandanāya //
SDhPS, 11, 56.1 na tāvad bhagavataḥ śākyamunestathāgatasyātmabhāvanirmitā ekasmādapi digbhāgāt sarva āgatā abhūvan //
SDhPS, 11, 74.1 atha khalu te tathāgatāḥ sveṣu sveṣu siṃhāsaneṣūpaviṣṭāḥ svān svānupasthāyakān saṃpreṣayanti sma bhagavataḥ śākyamunerantikam //
SDhPS, 11, 91.1 atha khalu bhagavān prabhūtaratnastathāgato 'rhan samyaksaṃbuddho bhagavataḥ śākyamunestathāgatasyārhataḥ samyaksaṃbuddhasya tasminneva siṃhāsane 'rdhāsanamadāsīt tasyaiva mahāratnastūpābhyantara evaṃ ca vadati /
SDhPS, 11, 194.1 atha mañjuśrīḥ kumārabhūtaḥ padmādavatīrya bhagavataḥ śākyamuneḥ prabhūtaratnasya ca tathāgatasya pādau śirasābhivanditvā yena prajñākūṭo bodhisattvastenopasaṃkrāntaḥ //
SDhPS, 11, 247.1 bhagavataśca śākyamuneḥ parṣanmaṇḍalānāṃ trayāṇāṃ prāṇisahasrāṇāmanutpattikadharmakṣāntipratilābho 'bhūt //
SDhPS, 14, 14.1 upasaṃkramya ca ubhayayos tathāgatayorarhatoḥ samyaksaṃbuddhayoḥ pādau śirobhirvanditvā sarvāṃśca tān bhagavataḥ śākyamunestathāgatasyātmīyān nirmitāṃstathāgatavigrahān ye te samantato daśasu dikṣvanyonyāsu lokadhātuṣu saṃnipatitā nānāratnavṛkṣamūleṣu siṃhāsanopaviṣṭās tān sarvān abhivandya namaskṛtya ca anekaśatasahasrakṛtvastāṃstathāgatānarhataḥ samyaksaṃbuddhān pradakṣiṇīkṛtya nānāprakārair bodhisattvastavair abhiṣṭutya ekānte tasthuḥ //
SDhPS, 14, 69.1 tena khalu punaḥ samayena ye te tathāgatā arhantaḥ samyaksaṃbuddhā anyebhyo lokadhātukoṭīnayutaśatasahasrebhyo 'bhyāgatā bhagavataḥ śākyamunestathāgatasya nirmitā ye 'nyeṣu lokadhātuṣu sattvānāṃ dharmaṃ deśayanti sma ye bhagavataḥ śākyamunestathāgatasyārhataḥ samyaksaṃbuddhasya samantādaṣṭabhyo digbhyo ratnavṛkṣamūleṣu mahāratnasiṃhāsaneṣūpaviṣṭāḥ paryaṅkabaddhās teṣāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ ye svakasvakā upasthāyakās te 'pi taṃ mahāntaṃ bodhisattvagaṇaṃ bodhisattvarāśiṃ dṛṣṭvā samantāt pṛthivīvivarebhya unmajjantamākāśadhātupratiṣṭhitaṃ te 'pyāścaryaprāptāstān svān svāṃstathāgatānetadūcuḥ /
SDhPS, 14, 69.1 tena khalu punaḥ samayena ye te tathāgatā arhantaḥ samyaksaṃbuddhā anyebhyo lokadhātukoṭīnayutaśatasahasrebhyo 'bhyāgatā bhagavataḥ śākyamunestathāgatasya nirmitā ye 'nyeṣu lokadhātuṣu sattvānāṃ dharmaṃ deśayanti sma ye bhagavataḥ śākyamunestathāgatasyārhataḥ samyaksaṃbuddhasya samantādaṣṭabhyo digbhyo ratnavṛkṣamūleṣu mahāratnasiṃhāsaneṣūpaviṣṭāḥ paryaṅkabaddhās teṣāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ ye svakasvakā upasthāyakās te 'pi taṃ mahāntaṃ bodhisattvagaṇaṃ bodhisattvarāśiṃ dṛṣṭvā samantāt pṛthivīvivarebhya unmajjantamākāśadhātupratiṣṭhitaṃ te 'pyāścaryaprāptāstān svān svāṃstathāgatānetadūcuḥ /
SDhPS, 14, 70.1 eṣa maitreyo nāma bodhisattvo mahāsattvo bhagavataḥ śākyamuneranantaraṃ vyākṛto 'nuttarāyāṃ samyaksaṃbodhau sa etaṃ bhagavantaṃ śākyamuniṃ tathāgatamarhantaṃ samyaksaṃbuddham etam arthaṃ paripṛcchati //