Occurrences

Aitareyabrāhmaṇa

Aitareyabrāhmaṇa
AB, 2, 1, 6.0 bailvaṃ yūpaṃ kurvītānnādyakāmaḥ puṣṭikāmaḥ samāṃ samāṃ vai bilvo gṛbhītas tad annādyasya rūpam ā mūlācchākhābhir anucitas tat puṣṭeḥ //
AB, 4, 21, 3.0 tripadyā pratyavarohati yathā śākhāṃ dhārayamāṇas tad amuṣmiṃlloke pratitiṣṭhaty ardharcaśo 'ntarikṣe paccho 'smiṃlloka āptvaiva tat svargaṃ lokaṃ yajamānā asmiṃlloke pratitiṣṭhanti //
AB, 8, 5, 3.0 tasyaite purastād eva sambhārā upakᄆptā bhavanty audumbary āsandī tasyai prādeśamātrāḥ pādāḥ syur aratnimātrāṇi śīrṣaṇyānūcyāni mauñjaṃ vivayanaṃ vyāghracarmāstaraṇam audumbaraś camasa udumbaraśākhā tasminn etasmiṃś camase 'ṣṭātayāni niṣutāni bhavanti dadhi madhu sarpir ātapavarṣyā āpaḥ śaṣpāṇi ca tokmāni ca surā dūrvā //
AB, 8, 7, 1.0 athainam udumbaraśākhām antardhāyābhiṣiñcati //
AB, 8, 8, 1.0 atha yad audumbary āsandī bhavaty audumbaraś camasa udumbaraśākhorg vā annādyam udumbara ūrjam evāsmiṃs tad annādyaṃ dadhāti //
AB, 8, 9, 1.0 athodumbaraśākhām abhi pratyavarohaty ūrg vā annādyam udumbara ūrjam eva tad annādyam abhi pratyavarohati //
AB, 8, 13, 2.0 tam etasyām āsandyām āsīnam prajāpatiḥ purastāt tiṣṭhan pratyaṅmukha audumbaryārdrayā śākhayā sapalāśayā jātarūpamayena ca pavitreṇāntardhāyābhyaṣiñcad imā āpaḥ śivatamā ity etena tṛcena devasya tveti ca yajuṣā bhūr bhuvaḥ svar ity etābhiś ca vyāhṛtibhiḥ //
AB, 8, 17, 1.0 athāsmā audumbarīm āsandīṃ saṃbharanti tasyā uktam brāhmaṇam audumbaraś camaso vā pātrī vodumbaraśākhā tān etān sambhārān saṃbhṛtyaudumbaryām pātryāṃ vā camase vā samāvapeyus teṣu samopteṣu dadhi madhu sarpir ātapavarṣyā āpo 'bhyānīya pratiṣṭhāpyaitām āsandīm abhimantrayeta //
AB, 8, 18, 1.0 niṣasāda dhṛtavrato varuṇaḥ pastyāsv ā sāmrājyāya bhaujyāya svārājyāya vairājyāya pārameṣṭhyāya rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāya sukratur iti tam etasyām āsandyām āsīnam evaṃvit purastāt tiṣṭhan pratyaṅmukha audumbaryārdrayā śākhayā sapalāśayā jātarūpamayena ca pavitreṇāntardhāyābhiṣiñcatīmā āpaḥ śivatamā ity etena tṛcena devasya tveti ca yajuṣā bhūr bhuvaḥ svar ity etābhiś ca vyāhṛtibhiḥ //