Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Kātyāyanaśrautasūtra
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Matsyapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Rasādhyāya
Rājanighaṇṭu
Āryāsaptaśatī
Śyainikaśāstra
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 8, 5, 3.0 tasyaite purastād eva sambhārā upakᄆptā bhavanty audumbary āsandī tasyai prādeśamātrāḥ pādāḥ syur aratnimātrāṇi śīrṣaṇyānūcyāni mauñjaṃ vivayanaṃ vyāghracarmāstaraṇam audumbaraś camasa udumbaraśākhā tasminn etasmiṃś camase 'ṣṭātayāni niṣutāni bhavanti dadhi madhu sarpir ātapavarṣyā āpaḥ śaṣpāṇi ca tokmāni ca surā dūrvā //
AB, 8, 8, 1.0 atha yad audumbary āsandī bhavaty audumbaraś camasa udumbaraśākhorg vā annādyam udumbara ūrjam evāsmiṃs tad annādyaṃ dadhāti //
AB, 8, 17, 1.0 athāsmā audumbarīm āsandīṃ saṃbharanti tasyā uktam brāhmaṇam audumbaraś camaso vā pātrī vodumbaraśākhā tān etān sambhārān saṃbhṛtyaudumbaryām pātryāṃ vā camase vā samāvapeyus teṣu samopteṣu dadhi madhu sarpir ātapavarṣyā āpo 'bhyānīya pratiṣṭhāpyaitām āsandīm abhimantrayeta //
Atharvaveda (Paippalāda)
AVP, 5, 25, 5.1 vibhindatī śataśākhā vibhindan nāma te pitā /
Atharvaveda (Śaunaka)
AVŚ, 4, 19, 5.1 vibhindatī śataśākhā vibhindan nāma te pitā /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 1, 11.0 sā yā prācī vodīcī vā bahuparṇā bahuśākhāpratiśuṣkāgrā bhavati tām ācchinatti iṣe tvā ūrje tvā iti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 2, 9.0 sā yā prācyudīcī prācī vodīcī vā bahuparṇā bahuśākhāpratiśuṣkāgrāsuṣirā tām ācchinatti iṣe tveti //
BhārŚS, 7, 9, 10.0 yā bahuparṇā bahuśākhā tayopākuryāt paśukāmasya //
BhārŚS, 7, 18, 8.1 plakṣaśākhottarabarhir bhavati //
Kātyāyanaśrautasūtra
KātyŚS, 15, 3, 41.0 bārhaspatyam adhiśrityāśvatthī yā svayambhagnā prācy udīcī vā śākhā tatpātreṇāpidadhāti //
Taittirīyasaṃhitā
TS, 6, 3, 10, 2.3 manuṣyā no 'nvābhaviṣyantīti tasya śiraś chittvā medham prākṣārayant sa prakṣo 'bhavat tat prakṣasya prakṣatvaṃ yat plakṣaśākhottarabarhir bhavati samedhasyaiva //
Vārāhaśrautasūtra
VārŚS, 3, 2, 6, 43.0 apākaraṇau dvau darbhāv ekā śākhā //
VārŚS, 3, 4, 1, 27.1 vetasaśākhānubaddhā bhavati //
Āpastambagṛhyasūtra
ĀpGS, 14, 10.0 nyagrodhasya yā prācyudīcī vā śākhā tataḥ savṛṣaṇāṃ śuṅgāmāhṛtya sīmantavadagnerupasamādhānādi //
Āpastambaśrautasūtra
ĀpŚS, 20, 3, 17.1 tasminn ārdrā vetasaśākhopasaṃbaddhā bhavati //
Śatapathabrāhmaṇa
ŚBM, 5, 3, 2, 5.2 yā svayampraśīrṇāśvatthī śākhā prācī vodīcī vā bhavati tasyai maitram pātraṃ karoti varuṇyā vā eṣā yā paraśuvṛkṇāthaiṣā maitrī yā svayampraśīrṇā tasmātsvayampraśīrṇāyai śākhāyai maitram pātraṃ karoti //
Ṛgveda
ṚV, 1, 8, 8.2 pakvā śākhā na dāśuṣe //
Carakasaṃhitā
Ca, Sū., 30, 31.0 tatrāyurvedaḥ śākhā vidyā sūtraṃ jñānaṃ śāstraṃ lakṣaṇaṃ tantramityanarthāntaram //
Mahābhārata
MBh, 1, 25, 32.1 yaiṣā mama mahāśākhā śatayojanam āyatā /
MBh, 1, 26, 1.3 abhajyata taroḥ śākhā bhagnāṃ cainām adhārayat //
MBh, 1, 26, 2.6 hanyād etān saṃpatantī śākhetyatha vicintya saḥ /
MBh, 3, 200, 2.2 sūkṣmā gatir hi dharmasya bahuśākhā hyanantikā //
MBh, 4, 5, 12.3 bhīmaśākhā durārohā śmaśānasya samīpataḥ //
MBh, 4, 5, 13.8 vipulākīrṇaśākhā ca vāyasair upasevitā /
MBh, 6, BhaGī 2, 41.2 bahuśākhā hyanantāśca buddhayo 'vyavasāyinām //
Rāmāyaṇa
Rām, Ay, 86, 22.2 karṇikārasya śākheva śīrṇapuṣpā vanāntare //
Agnipurāṇa
AgniPur, 16, 6.2 daśa pañca ca śākhā vai pramāṇena bhaviṣyati //
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 19.1 yeyaṃ tīrataroḥ śākhā pulinaṃ yāvad āgatā /
BKŚS, 25, 84.2 ślāghyā kiṃśukaśākhāpi vasantasahacāriṇī //
Divyāvadāna
Divyāv, 2, 552.0 tatastayā jetavananivāsinyā tasmin stūpe yaṣṭyāṃ sā bakulaśākhāropitā //
Matsyapurāṇa
MPur, 142, 58.2 yadā dharmasya hrasate śākhādharmasya vardhate //
Bhāratamañjarī
BhāMañj, 1, 131.1 śatayojanavistīrṇā śākhā spṛṣṭaiva tatpadā /
Kathāsaritsāgara
KSS, 2, 4, 143.2 ānīya vijane tyaktā sā śākheha garutmatā //
Rasādhyāya
RAdhy, 1, 282.2 tato rājabadaryāśca śākhā kisalayātmikā //
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 29.2 jaṭāḥ śirās tasya kilāvarohāḥ śākhā śiphā majjani sāram āhuḥ //
Āryāsaptaśatī
Āsapt, 2, 365.2 vyālambamānaveṇiḥ sukhayasi śākheva sārohā //
Śyainikaśāstra
Śyainikaśāstra, 5, 42.1 caturdhā śvāsavaiṣamyavṛttiḥ śākheti kathyate /
Uḍḍāmareśvaratantra
UḍḍT, 11, 12.2 cūrṇaṃ bhūmandarā śākhā dantanakhaṃ karoti vai //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 20, 5.0 palāśaśākheti devatāyai vapāṃ devatāyai haviḥ sviṣṭakṛte cānyeṣāṃ paśūnām //