Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 1, 75.2 tvanniyogān niyoktāraḥ kasmād vayam udāsmahe //
BKŚS, 1, 86.2 avantivardhano rājā rājan kasmān na jāyatām //
BKŚS, 2, 52.2 trasyadbhiḥ paruṣād vāpi mādṛk kasmān na yujyatām //
BKŚS, 9, 50.2 śikhaṇḍimithunaṃ kasmān mūkam andha na paśyasi //
BKŚS, 10, 101.2 durbhagair dhāryate kasmāt svaśilpakathitair iti //
BKŚS, 10, 242.1 athāham abruvaṃ kasmān nakhacchedyam upekṣayā /
BKŚS, 11, 21.1 gomukhaṃ cābravaṃ kasmān mām idānīm upekṣase /
BKŚS, 12, 30.2 apanītā vadhūḥ kasmād bālān mama sutād iti //
BKŚS, 13, 31.1 mayoktaṃ bhaṇa paśyāmas tvayā kasmāc ciraṃ sthitam /
BKŚS, 14, 61.1 iyaṃ māṇavikā kasmād ānīteti ca pṛcchate /
BKŚS, 16, 81.2 vīṇonmattir iyaṃ kasmāc campāyāṃ kathyatām iti //
BKŚS, 17, 14.2 sa yakṣīkāmukaḥ kasmād daridra iti bhaṇyate //
BKŚS, 19, 67.2 agrāmyo dhīravacanaḥ kasmād api didṛkṣate //
BKŚS, 20, 195.1 te tam āhur bhavān kasmād bherīṃ tāḍitavān iti /
BKŚS, 20, 281.2 viśvakarmātha vā brahmā kasmān nāyam upāsitaḥ //
BKŚS, 20, 298.2 brahmajātir ivāvadhyā sa kasmād duḥsthatām iyāt //
BKŚS, 21, 41.2 prasāritas tvayā kasmād asāro malladaṇḍakaḥ //
BKŚS, 21, 76.1 uktaṃ ca bhavatā kasmād iyacciram iha sthitam /
BKŚS, 21, 110.2 kasmād dṛḍhodyamāyeyaṃ dīyate na tamālikā //
BKŚS, 22, 24.2 kasmād īkṣaṇikāṃ pṛṣṭvā garbha eva na pātitaḥ //
BKŚS, 22, 28.1 ayaṃ kurubhakaḥ kasmād iti yat taṃ pitābravīt /
BKŚS, 22, 108.1 tvam eva na mṛtā kasmād ahaṃ vā duḥkhabhāginī /
BKŚS, 23, 57.1 āsīc ca mama kasmān māṃ kaulaṭeyaḥ kṣipaty ayam /
BKŚS, 25, 16.2 kasmād aviṣaye cakṣuś cetasā me prasāritam //