Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Nirukta
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyāraṇyaka
Śatapathabrāhmaṇa
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Abhidharmakośabhāṣya
Agnipurāṇa
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabhāṣya
Nāṭyaśāstra
Pañcārthabhāṣya
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Skandapurāṇa
Tantrasāra
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Kauśikasūtradārilabhāṣya
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Aitareya-Āraṇyaka
AĀ, 1, 2, 2, 3.0 tad āhur atha kasmād vāsukreṇaitan marutvatīyaṃ pratipadyata iti na ha vā etad anyo vasukrān marutvatīyam udayacchan na vivyāceti tasmād vāsukreṇaivaitan marutvatīyaṃ pratipadyate //
AĀ, 1, 5, 2, 3.0 tad āhur atha kasmāt triṣṭubjagatīṣu nividaṃ dadhātīti //
Aitareyabrāhmaṇa
AB, 1, 2, 5.0 tad āhur yad anyo juhoty atha yo 'nu cāha yajati ca kasmāt taṃ hotety ācakṣata iti //
AB, 1, 16, 3.0 tad āhur yad agnaye mathyamānāyānu vācāhātha kasmāt sāvitrīm anvāheti //
AB, 1, 16, 6.0 tad āhur yad agnaye mathyamānāyānu vācāhātha kasmād dyāvāpṛthivīyām anvāheti dyāvāpṛthivībhyāṃ vā etaṃ jātaṃ devāḥ paryagṛhṇaṃs tābhyām evādyāpi parigṛhītas tasmād dyāvāpṛthivīyām anvāha //
AB, 1, 29, 4.0 tad āhur yaddhavirdhānābhyām prohyamāṇābhyām anu vācāhātha kasmāt tṛcaṃ dyāvāpṛthivīyam anvāheti dyāvāpṛthivī vai devānāṃ havirdhāne āstāṃ te u evādyāpi havirdhāne te hīdam antareṇa sarvaṃ havir yadidaṃ kiṃca tasmāt tṛcaṃ dyāvāpṛthivīyam anvāha //
AB, 1, 30, 3.0 tad āhur yad agnīṣomābhyām praṇīyamānābhyām anu vācāhātha kasmāt sāvitrīm anvāheti savitā vai prasavānām īśe savitṛprasūtā evainau tat praṇayanti tasmāt sāvitrīm anvāha //
AB, 1, 30, 5.0 tad āhur yad agnīṣomābhyām praṇīyamānābhyām anu vācāhātha kasmād brāhmaṇaspatyām anvāheti brahma vai bṛhaspatir brahmaivābhyām etat purogavam akaḥ na vai brahmaṇvad riṣyati //
AB, 2, 5, 8.0 tad āhur yad adhvaryur hotāram upapreṣyaty atha kasmān maitrāvaruṇa upapraiṣam pratipadyata iti //
AB, 2, 10, 3.0 tad āhur yad anyadevatya uta paśur bhavaty atha kasmād āgneyīr eva manotāyai haviṣo 'vadīyamānasyānvāheti //
AB, 2, 37, 15.0 tad āhur yathā vāva śastram evaṃ yājyāgneyaṃ hotājyaṃ śaṃsaty atha kasmād āgnendryā yajatīti //
AB, 2, 39, 10.0 tad āhur yat tṛtīyasavanam eva jātavedasa āyatanam atha kasmāt prātaḥsavane jātavedasyām purorucaṃ śaṃsatīti //
AB, 3, 5, 3.0 imān evāgnīn upāsata ity āhur dhiṣṇyān atha kasmāt pūrvasminn eva juhvati pūrvasmin vaṣaṭkurvantīti //
AB, 3, 17, 3.0 tau vā etau pragāthāv astutau santau punarādāyaṃ śasyete tad āhur yan na kiṃcanāstutaṃ sat punarādāyaṃ śasyate 'tha kasmād etau pragāthāv astutau santau punarādāyaṃ śasyete iti //
AB, 4, 8, 6.0 tad āhur yacchasyata āgneyaṃ śasyata uṣasyam śasyata aindram atha kasmād etad āśvinam ity ācakṣata ity aśvinau hi tad udajayatām aśvināv āśnuvātāṃ yad aśvinā udajayatām aśvināv āśnuvātāṃ tasmād etad āśvinam ity ācakṣate //
AB, 4, 24, 8.0 tad āhur yad anyāni chandāṃsi varṣīyāṃsi bhūyo 'kṣaratarāṇy atha kasmād etām bṛhatīty ācakṣata iti //
AB, 4, 26, 7.0 tad āhur yad anyeṣu paśuṣu yathaṛṣy āpriyo bhavanty atha kasmād asmin sarveṣāṃ jāmadagnya eveti //
AB, 4, 26, 10.0 tad āhur yad anyadevatya uta paśur bhavaty atha kasmād vāyavyaḥ paśupuroᄆāśaḥ kriyata iti //
AB, 5, 10, 3.0 tad āhur yat pañcapadā eva pañcamasyāhno rūpaṃ ṣaṭpadāḥ ṣaṣṭhasyātha kasmāt saptapadāḥ ṣaṣṭhe 'hañchasyanta iti //
AB, 6, 2, 10.0 tad āhur yad adhvaryur evānyān ṛtvijaḥ saṃpreṣyaty atha kasmād eṣa etām asampreṣitaḥ pratipadyata iti mano vai grāvastotrīyāsampreṣitaṃ vā idaṃ manas tasmād eṣa etām asampreṣitaḥ pratipadyate //
AB, 6, 3, 4.0 tad āhur atha kasmād enam pumāṃsaṃ santaṃ strīm ivācakṣata iti vāgghi subrahmaṇyeti brūyāt teneti //
AB, 6, 3, 6.0 tad āhur atha kasmād utkare tiṣṭhan subrahmaṇyām āhvayatīty ṛṣayo vai satram āsata teṣāṃ yo varṣiṣṭha āsīt tam abruvan subrahmaṇyām āhvaya tvaṃ no nediṣṭhād devān hvayiṣyasīti varṣiṣṭham evainaṃ tat kurvanty atho vedim eva tat sarvām prīṇāti //
AB, 6, 3, 7.0 tad āhuḥ kasmād asmā ṛṣabhaṃ dakṣiṇām abhyājantīti vṛṣā vā ṛṣabho yoṣā subrahmaṇyā tan mithunaṃ tasya mithunasya prajātyā iti //
AB, 6, 10, 1.0 athāha yad aindro vai yajño 'tha kasmād dvāveva prātaḥsavane prasthitānām pratyakṣād aindrībhyāṃ yajato hotā caiva brāhmaṇācchaṃsī cedaṃ te somyam madhviti hotā yajatīndra tvā vṛṣabhaṃ vayaṃ iti brāhmaṇācchaṃsī nānādevatyābhir itare kathaṃ teṣām aindryo bhavantīti //
AB, 6, 11, 3.0 tad āhur yat tṛtīyasavanasyaiva rūpam madvad atha kasmān madhyaṃdine madvatīr anu cāha yajanti cābhir iti //
AB, 6, 12, 2.0 tad āhur yan nārbhavīṣu stuvate 'tha kasmād ārbhavaḥ pavamāna ity ācakṣata iti //
AB, 6, 12, 4.0 athāha yad yathāchandasam pūrvayoḥ savanayor anvāha gāyatrīḥ prātaḥsavane triṣṭubho mādhyaṃdine 'tha kasmāj jāgate sati tṛtīyasavane triṣṭubho 'nvāheti //
AB, 6, 12, 6.0 athāha yad aindrārbhavaṃ vai tṛtīyasavanam atha kasmād eṣa eva tṛtīyasavane prasthitānām pratyakṣād aindrārbhavyā yajatīndra ṛbhubhir vājavadbhiḥ samukṣitam iti hotaiva nānādevatyābhir itare kathaṃ teṣām aindrārbhavyo bhavantīti //
AB, 6, 14, 3.0 athāha yad ekapraiṣā anye hotrakā atha kasmād dvipraiṣaḥ potā dvipraiṣo neṣṭeti //
AB, 6, 14, 5.0 athāha yaddhotā yakṣaddhotā yakṣad iti maitrāvaruṇo hotre preṣyaty atha kasmād ahotṛbhyaḥ sadbhyo hotrāśaṃsibhyo hotā yakṣaddhotā yakṣad iti preṣyatīti //
AB, 6, 14, 9.0 athāha yad aindrāvaruṇam maitrāvaruṇas tṛtīyasavane śaṃsaty atha kasmād asyāgneyau stotriyānurūpau bhavata ity agninā vai mukhena devā asurān ukthebhyo nirjaghnus tasmād asyāgneyau stotriyānurūpau bhavataḥ //
AB, 6, 15, 1.0 athāha yad vaiśvadevaṃ vai tṛtīyasavanam atha kasmād etāny aindrāṇi jāgatāni sūktāni tṛtīyasavana ārambhaṇīyāni śasyanta itīndram evaitair ārabhya yantīti brūyād atho yaj jāgataṃ vai tṛtīyasavanaṃ taj jagatkāmyaiva tad yat kiṃcāta ūrdhvaṃ chandaḥ śasyate taddha sarvaṃ jāgatam bhavaty etāni ced aindrāṇi jāgatāni sūktāni tṛtīyasavana ārambhaṇīyāni śasyante //
AB, 6, 15, 5.0 athāha yaj jāgataṃ vai tṛtīyasavanam atha kasmād eṣāṃ triṣṭubhaḥ paridhānīyā bhavantīti vīryaṃ vai triṣṭub vīrya eva tad antataḥ pratitiṣṭhanto yanti //
AB, 6, 16, 1.0 athāha yan nārāśaṃsaṃ vai tṛtīyasavanam atha kasmād achāvāko 'ntataḥ śilpeṣv anārāśaṃsīḥ śaṃsatīti //
AB, 6, 18, 6.0 tad āhuḥ kasmād achāvāko vahnivad etat sūktam ubhayatra śaṃsati parāñciṣu caivāhaḥsv abhyāvartiṣu ceti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 5, 1.5 kasmāt tāni na kṣīyante adyamānāni sarvadā /
BĀU, 1, 5, 2.22 kasmāt tāni na kṣīyante adyamānāni sarvadeti /
Gopathabrāhmaṇa
GB, 1, 1, 24, 23.0 kasmād brahmavādina oṃkāram āditaḥ kurvanti //
GB, 1, 3, 7, 1.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād imāḥ prajāḥ śirastaḥ prathamaṃ lomaśā jāyante kasmād āsām aparam iva śmaśrūṇy upakakṣāṇy anyāni lomāni jāyante //
GB, 1, 3, 7, 1.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād imāḥ prajāḥ śirastaḥ prathamaṃ lomaśā jāyante kasmād āsām aparam iva śmaśrūṇy upakakṣāṇy anyāni lomāni jāyante //
GB, 1, 3, 7, 2.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād imāḥ prajāḥ śirastaḥ prathamaṃ palitā bhavanti kasmād antataḥ sarvā eva palitā bhavanti //
GB, 1, 3, 7, 2.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād imāḥ prajāḥ śirastaḥ prathamaṃ palitā bhavanti kasmād antataḥ sarvā eva palitā bhavanti //
GB, 1, 3, 7, 3.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād imāḥ prajā adantikā jāyante kasmād āsām aparam iva jāyante //
GB, 1, 3, 7, 3.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād imāḥ prajā adantikā jāyante kasmād āsām aparam iva jāyante //
GB, 1, 3, 7, 4.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād āsāṃ saptavarṣāṣṭavarṣāṇāṃ prabhidyante kasmād āsāṃ punar eva jāyante kasmād antataḥ sarva eva prabhidyante //
GB, 1, 3, 7, 4.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād āsāṃ saptavarṣāṣṭavarṣāṇāṃ prabhidyante kasmād āsāṃ punar eva jāyante kasmād antataḥ sarva eva prabhidyante //
GB, 1, 3, 7, 4.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād āsāṃ saptavarṣāṣṭavarṣāṇāṃ prabhidyante kasmād āsāṃ punar eva jāyante kasmād antataḥ sarva eva prabhidyante //
GB, 1, 3, 7, 5.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād adhare dantāḥ pūrve jāyante para uttare //
GB, 1, 3, 7, 6.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād adhare dantāḥ aṇīyāṃso hrasīyāṃsaḥ prathīyāṃso varṣīyāṃsa uttare //
GB, 1, 3, 7, 7.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād imau daṃṣṭrau dīrghatarau kasmāt same iva jambhe //
GB, 1, 3, 7, 7.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād imau daṃṣṭrau dīrghatarau kasmāt same iva jambhe //
GB, 1, 3, 7, 8.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād ime śrotre antarataḥ same iva dīrṇe //
GB, 1, 3, 7, 9.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmāt pumāṃsaḥ śmaśruvanto 'śmaśruvaḥ striyaḥ //
GB, 1, 3, 7, 10.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād āsāṃ saṃtatam iva śarīraṃ bhavati kasmād āsām asthīni dṛḍhatarāṇīva bhavanti //
GB, 1, 3, 7, 10.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād āsāṃ saṃtatam iva śarīraṃ bhavati kasmād āsām asthīni dṛḍhatarāṇīva bhavanti //
GB, 1, 3, 7, 11.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād āsāṃ prathame vayasi retaḥ siktaṃ na sambhavati kasmād āsāṃ madhyame vayasi retaḥ siktaṃ sambhavati kasmād āsām uttame vayasi retaḥ siktaṃ na sambhavati //
GB, 1, 3, 7, 11.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād āsāṃ prathame vayasi retaḥ siktaṃ na sambhavati kasmād āsāṃ madhyame vayasi retaḥ siktaṃ sambhavati kasmād āsām uttame vayasi retaḥ siktaṃ na sambhavati //
GB, 1, 3, 7, 11.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād āsāṃ prathame vayasi retaḥ siktaṃ na sambhavati kasmād āsāṃ madhyame vayasi retaḥ siktaṃ sambhavati kasmād āsām uttame vayasi retaḥ siktaṃ na sambhavati //
GB, 1, 3, 7, 12.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād idaṃ śiśnam uccaśa eti nīcī padyate //
GB, 1, 3, 7, 13.0 kasmāt sakṛd apānam //
GB, 2, 1, 24, 3.0 tad āhur yad aparapakṣabhājo vai pitaraḥ kasmād enān pūrvapakṣe yajantīti //
GB, 2, 2, 10, 9.0 taṃ ha sma yad āhuḥ kasmāt tvam idam āsandyām āsīnaḥ saktubhir upamathya somaṃ pibasīti //
GB, 2, 2, 17, 1.0 tad āhur atha kasmāt saumya evādhvare pravṛtāhutīr juhvati na haviryajña iti //
GB, 2, 2, 20, 1.0 tad āhur yad aindro yajño 'tha kasmād dvāv eva prātaḥsavane prasthitānāṃ pratyakṣād aindrībhyāṃ yajato hotā caiva brāhmaṇācchaṃsī ca //
GB, 2, 2, 22, 1.0 tad āhur yad aindrārbhavaṃ tṛtīyasavanam atha kasmād eka eva tṛtīyasavane prasthitānāṃ pratyakṣād aindrārbhavyā yajati //
GB, 2, 3, 1, 6.0 atha kasmāt pūrvasminn evāgnau juhvati pūrvasmin vaṣaṭkaroti //
GB, 2, 4, 13, 1.0 tad āhur yad dvayor devatayo stuvata indrāgnyor ity atha kasmād bhūyiṣṭhā devatā ukthe śasyanta iti //
GB, 2, 4, 13, 4.0 atha kasmād bhūyiṣṭhā devatā ukthe śasyanta iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 18, 2.1 te devāḥ prajāpatim upetyābruvan kasmād u no 'sṛṣṭhā mṛtyuṃ cen naḥ pāpmānam anvavasrakṣyann āsitheti //
Jaiminīyabrāhmaṇa
JB, 1, 72, 15.0 yad udīcīnadevatyā udgātāro 'tha kasmād viparyāvṛtya diśa ārtvijyaṃ kurvantīty āhuḥ //
JB, 1, 230, 1.0 tad āhur yat trivṛd eva stomānāṃ laghiṣṭho rathantaraṃ sāmnām āśvinam u vai śastrāṇāṃ gariṣṭham atha kasmāt trivṛd eva stomānāṃ rathantaraṃ sāmnām āśvinasya śastraṃ pratyudyantum arhata iti //
JB, 1, 275, 10.0 tad āhur yad anyāni stotrāṇi stotriyapratipado 'tha kasmāt pavamānā astotriyapratipada iti //
JB, 1, 277, 2.0 yajñasya dhāma paramaṃ guhāyāṃ nirmitaṃ mahato 'ntarikṣāt kasmād yanti pavamānāḥ parāñcaḥ kasmād ukthyāḥ punar abhyākanikradatīti //
JB, 1, 277, 2.0 yajñasya dhāma paramaṃ guhāyāṃ nirmitaṃ mahato 'ntarikṣāt kasmād yanti pavamānāḥ parāñcaḥ kasmād ukthyāḥ punar abhyākanikradatīti //
Kauṣītakibrāhmaṇa
KauṣB, 5, 8, 4.0 tad āhur yad aparapakṣabhājaḥ pitaro 'tha kasmād etān pūrvapakṣe yajantīti //
KauṣB, 6, 9, 32.0 tad āhuḥ kasmād ayanānīti //
KauṣB, 7, 3, 12.0 tad āhuḥ kasmād dīkṣitasyāśanaṃ nāśnantīti //
KauṣB, 7, 3, 17.0 tad āhuḥ kasmād dīkṣitasyānye nāma na gṛhṇantīti //
KauṣB, 7, 4, 8.0 tad āhuḥ kasmād dīkṣito 'gnihotraṃ na juhotīti //
KauṣB, 10, 6, 10.0 tad āhuḥ kasmād ṛcā prayājeṣu yajati pratīkair anuyājeṣviti //
KauṣB, 10, 9, 6.0 tad āhur yan nānādevatāḥ paśava ālabhyante 'tha kasmād āgneyam evānvāheti //
KauṣB, 10, 10, 4.0 tad āhur yad dhāmabhājo devā atha kasmāt pāthobhāg vanaspatir iti //
KauṣB, 10, 10, 10.0 tad āhuḥ kasmāt saumya evādhvare pravṛtāhutī juhvati na haviryajña iti //
KauṣB, 11, 8, 10.0 tad āhur yat sadasy ukthāni śasyante atha kasmāddhavirdhānayoḥ prātaranuvākam anvāheti //
Kāṭhakasaṃhitā
KS, 9, 1, 40.0 kasmāt savibhaktayaḥ prayājā bhavantīti //
KS, 9, 2, 3.0 kasmād ājyabhāgau yajantīti //
KS, 9, 15, 5.0 kasmāt sarve caturhotāra ucyanta iti //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 11, 4.0 kasmād anyeṣāṃ haviṣāṃ yājyānuvākyāḥ santi //
MS, 1, 4, 11, 5.0 kasmād idhmasya neti //
MS, 1, 5, 7, 2.0 kasmāt sāyam agnim upatiṣṭhante kasmāt prātar neti //
MS, 1, 5, 7, 2.0 kasmāt sāyam agnim upatiṣṭhante kasmāt prātar neti //
MS, 1, 7, 3, 34.0 atha kasmāt saha vibhaktayaḥ prayājair iti //
MS, 1, 7, 3, 36.0 kasmād āgneyaṃ kriyate //
MS, 1, 7, 4, 10.0 atha kasmād ājyabhāgā ijyete iti cakṣuṣī vā ete yajñasya yad ājyabhāgau //
MS, 1, 8, 1, 23.0 atha kasmād etad evāgnihotram ucyatā iti brahmavādino vadanti //
MS, 1, 8, 7, 42.0 atha kasmād agnihotraṃ nopavasantīti brahmavādino vadanti //
MS, 1, 9, 7, 1.0 brahmavādino vadanti yad eko yajñaś caturhotātha kasmāt sarve caturhotāra ucyantā iti //
Nirukta
N, 1, 1, 3.0 nighaṇṭavaḥ kasmān nigamā ime bhavanti //
N, 1, 4, 12.0 ācāryaḥ kasmād ācāryācāraṃ grāhayatyācinotyarthān ācinoti buddhim iti vā //
Pañcaviṃśabrāhmaṇa
PB, 6, 5, 16.0 yan nv ity āhur vācānyān ṛtvijo vṛṇate kasmād udgātāro 'vṛtā ārtvijyaṃ kurvantīti //
PB, 7, 4, 5.0 yannvity āhur anyāni chandāṃsi varṣīyāṃsi kasmād bṛhaty ucyata eṣā hīmāṃl lokān vyāpnon nānyacchandaḥ kiṃcana yāni sapta caturuttarāṇi chandāṃsi tāni bṛhatīm abhisaṃpadyante tasmād bṛhaty ucyate //
PB, 7, 4, 6.0 yannvity āhur gāyatraṃ prātaḥsavanaṃ traiṣṭubhaṃ mādhyandinaṃ savanaṃ jāgataṃ tṛtīyasavanaṃ kasmād bṛhatyā madhyandine stuvantīti //
PB, 7, 6, 9.0 yan nv ity āhur bṛhat pūrvaṃ prajāpatau samabhavat kasmād rathantaraṃ pūrvaṃ yogam ānaśa iti //
PB, 7, 6, 13.0 yan nv ity āhur ubhe bṛhadrathantare bahirṇidhane kasmād bṛhad bahirṇidhanāni bhajate 'ntarṇidhanāni rathantaram iti //
Taittirīyabrāhmaṇa
TB, 2, 3, 1, 3.5 atha kasmāc caturhotāra ucyanta iti /
Taittirīyāraṇyaka
TĀ, 5, 11, 5.8 kasmād eṣo 'śnuta iti /
Śatapathabrāhmaṇa
ŚBM, 6, 1, 2, 29.2 kasmādasyā agniścīyata iti yatra vai sā devatā vyasraṃsata tadimāmeva rasenānu vyakṣarat taṃ yatra devāḥ samaskurvaṃstadenamasyā evādhi samabharant saiṣaikaiveṣṭakeyam eveyaṃ hyagnirasyai hi sarvo 'gniścīyate seyaṃ catuḥsraktir diśo hyasyai sraktayas tasmāccatuḥsraktaya iṣṭakā bhavantīmāṃ hyanu sarvā iṣṭakāḥ //
ŚBM, 10, 5, 5, 3.1 yady u vā enam pratyañcam acaiṣīḥ kasmād asya tarhi paścātpuccham akārṣīḥ //
Aṣṭasāhasrikā
ASāh, 11, 1.29 tatkasmāt imāṃ hi subhūte prajñāpāramitāmaśṛṇvanto bodhisattvā mahāsattvā laukikalokottareṣu dharmeṣu na nirjāyante /
Buddhacarita
BCar, 1, 63.2 yasyottamaṃ bhāvinamāttha cārthaṃ taṃ prekṣya kasmāttava dhīra bāṣpaḥ //
BCar, 9, 37.2 kasmādakāle vanasaṃśrayaṃ me putrapriyastatrabhavānavocat //
BCar, 10, 23.2 kasmādiyaṃ te matirakrameṇa bhaikṣāka evābhiratā na rājye //
Carakasaṃhitā
Ca, Sū., 25, 16.2 kasmānmātāpitṛbhyāṃ hi vinā ṣaḍdhātujo bhavet //
Ca, Śār., 1, 3.2 puruṣaḥ kāraṇaṃ kasmāt prabhavaḥ puruṣasya kaḥ //
Ca, Śār., 1, 7.1 vaśī yady asukhaiḥ kasmād bhāvair ākramyate balāt /
Ca, Śār., 1, 8.1 na paśyati vibhuḥ kasmāc chailakuḍyatiraskṛtam /
Ca, Śār., 3, 15.1 bharadvāja uvāca yadyayam eṣāṃ nānāvidhānāṃ garbhakarāṇāṃ bhāvānāṃ samudāyādabhinirvartate garbhaḥ kathamayaṃ saṃdhīyate yadi cāpi saṃdhīyate kasmāt samudāyaprabhavaḥ san garbho manuṣyavigraheṇa jāyate manuṣyaśca manuṣyaprabhava ucyate tatra cediṣṭametadyasmānmanuṣyo manuṣyaprabhavastasmādeva manuṣyavigraheṇa jāyate yathā gaur goprabhavaḥ yathā cāśvo 'śvaprabhava iti evaṃ sati yaduktamagre samudayātmaka iti tadayuktam /
Ca, Śār., 3, 15.2 yadi ca manuṣyo manuṣyaprabhavaḥ kasmāj jaḍāndhakubjamūkavāmanaminminavyaṅgonmattakuṣṭhikilāsibhyo jātāḥ pitṛsadṛśarūpā na bhavanti /
Ca, Śār., 3, 17.1 yaccoktaṃ yadi ca manuṣyo manuṣyaprabhavaḥ kasmānna jaḍādibhyo jātāḥ pitṛsadṛśarūpā bhavantīti tatrocyate yasya yasya hyaṅgāvayavasya bīje bījabhāga upatapto bhavati tasya tasyāṅgāvayavasya vikṛtirupajāyate nopajāyate cānupatāpāt tasmādubhayopapattirapyatra /
Garbhopaniṣat
GarbhOp, 1, 2.1 pañcātmakam iti kasmāt pṛthivy āpas tejo vāyur ākāśam ity asmin pañcātmake śarīre kā pṛthivī kā āpaḥ kiṃ tejaḥ ko vāyuḥ kim ākāśam /
GarbhOp, 1, 2.5 ṣaḍāśrayam iti kasmāt madhurāmlalavaṇatiktakaṭukaṣāyarasān vindatīti ṣaḍjaṛṣabhagāndhāramadhyamapañcamadhaivataniṣādāś cetīṣṭāniṣṭaśabdasaṃjñāḥ praṇidhānād daśavidhā bhavanti //
GarbhOp, 1, 3.1 saptadhātukam iti kasmāt śuklo raktaḥ kṛṣṇo dhūmraḥ pītaḥ kapilaḥ pāṇḍura iti /
GarbhOp, 1, 12.1 śarīram iti kasmāt agnayo hy atra śriyante jñānāgnir darśanāgniḥ koṣṭhāgnir iti tatra koṣṭhāgnir nāmāśitapītalehyacoṣyaṃ pacati /
Lalitavistara
LalVis, 3, 19.6 tatkasmāt tathā hi tanna mātṛśuddhaṃ pitṛśuddhaṃ aplutaṃ cañcalamanavasthitaṃ parittapuṇyābhiṣyanditaṃ na vipulapuṇyābhiṣiktaṃ satkulapradeśopacāraṃ nodyānasarastaḍāgākīrṇaṃ karvaṭamiva pratyantavāsam /
LalVis, 6, 45.5 tatkasmāt maheśākhyā hi devā brāhmaṇāḥ /
LalVis, 6, 46.2 tatkasmāt yatsahaśravaṇādeva jāmbudvīpakā manuṣyā unmādamāpatsyanta iti //
LalVis, 7, 36.8 tatkasmāt mā khalvānanda sattvāḥ kausīdyamāpatsyante /
LalVis, 7, 41.24 tatkasmāt khalu punarānanda mitraṃ mitrasya priyaṃ ca manāpaṃ ca bhavati tasyāpi tadapi priyameva bhavati mitrasya yatpriyaṃ mitram tadapi priyameva bhavati manāpaṃ ca /
LalVis, 12, 37.7 yadāpi mayoktaṃ kasmācchākyakumārāḥ kumārasyopasthānāya nāgacchantīti tadāpyahamabhihitaḥ kiṃ vayaṃ maṇḍakasyopasthānaṃ kariṣyāma iti /
LalVis, 12, 84.7 tatkasmāt //
Mahābhārata
MBh, 1, 58, 42.1 sraṣṭā hi jagataḥ kasmān na saṃbudhyeta bhārata /
MBh, 2, 19, 43.1 evaṃ ca mām upasthāya kasmācca vidhinārhaṇām /
MBh, 2, 34, 8.2 droṇe tiṣṭhati vārṣṇeyaṃ kasmād arcitavān asi //
MBh, 2, 34, 18.2 pūjām anarhaḥ kasmāt tvam abhyanujñātavān asi //
MBh, 2, 38, 1.3 na vyapatrapase kasmād vṛddhaḥ san kulapāṃsanaḥ //
MBh, 2, 39, 6.2 kasmānna brāhmaṇaṃ samyag ātmānam avagacchati //
MBh, 2, 41, 13.1 śalyādīn api kasmāt tvaṃ na stauṣi vasudhādhipān /
MBh, 2, 45, 11.2 sa dīna iva durdharṣaḥ kasmācchocasi putraka //
MBh, 2, 46, 15.2 tat prāpto 'si mahābāho kasmācchocasi putraka //
MBh, 2, 58, 2.3 atha tvaṃ śakune kasmād vittaṃ samanupṛcchasi //
MBh, 2, 60, 43.3 dyūtapriyair nātikṛtaprayatnaḥ kasmād ayaṃ nāma nisṛṣṭakāmaḥ //
MBh, 2, 71, 8.3 tanmamācakṣva vidura kasmād evaṃ vrajanti te //
MBh, 3, 52, 8.3 na kariṣyasi kasmāt tvaṃ vraja naiṣadha māciram //
MBh, 3, 120, 24.2 kasmān na kṛtsnāṃ pṛthivīṃ praśāsenmādrīsutābhyāṃ ca puraskṛto 'yam //
MBh, 3, 276, 6.3 ebhiḥ sahāyaiḥ kasmāt tvaṃ viṣīdasi paraṃtapa //
MBh, 4, 15, 38.2 kastvāvadhīd varārohe kasmād rodiṣi śobhane /
MBh, 4, 42, 16.1 atha kasmāt sthitā hyete ratheṣu rathasattamāḥ /
MBh, 4, 47, 6.2 yeṣāṃ yudhiṣṭhiro rājā kasmād dharme 'parādhnuyuḥ //
MBh, 4, 63, 39.2 bhīṣmadroṇamukhān sarvān kasmānna sa vijeṣyati //
MBh, 4, 65, 6.2 atha rājāsane kasmād upaviṣṭo 'syalaṃkṛtaḥ //
MBh, 5, 11, 14.2 indrasya mahiṣī devī kasmānmāṃ nopatiṣṭhati //
MBh, 5, 27, 20.1 balaṃ kasmād vardhayitvā parasya nijān kasmāt karśayitvā sahāyān /
MBh, 5, 27, 20.1 balaṃ kasmād vardhayitvā parasya nijān kasmāt karśayitvā sahāyān /
MBh, 5, 27, 20.2 niruṣya kasmād varṣapūgān vaneṣu yuyutsase pāṇḍava hīnakālam //
MBh, 5, 29, 3.2 yasmin gṛddho dhṛtarāṣṭraḥ saputraḥ kasmād eṣāṃ kalaho nātra mūrchet //
MBh, 5, 29, 4.2 atho kasmāt saṃjaya pāṇḍavasya utsāhinaḥ pūrayataḥ svakarma /
MBh, 5, 29, 15.2 sa kasmāt tvaṃ jānatāṃ jñānavān san vyāyacchase saṃjaya kauravārthe //
MBh, 5, 32, 5.3 na cāham etasya bhavāmyakālyaḥ sa me kasmād dvāri tiṣṭheta kṣattaḥ //
MBh, 5, 43, 4.3 atha kasmāt pralāpo 'yaṃ brāhmaṇānāṃ sanātanaḥ //
MBh, 5, 54, 44.2 kasmād aśaktā nirjetum iti hetur na vidyate //
MBh, 5, 54, 53.1 tasya śaktyopagūḍhasya kasmājjīved dhanaṃjayaḥ /
MBh, 5, 54, 62.2 nyūnāḥ pareṣāṃ saptaiva kasmānme syāt parājayaḥ //
MBh, 5, 56, 36.3 atha kasmāt pāṇḍavānām ekato manyase jayam //
MBh, 5, 61, 15.1 satyapratijñaḥ kila sūtaputras tathā sa bhāraṃ viṣaheta kasmāt /
MBh, 5, 89, 13.1 kasmād annāni pānāni vāsāṃsi śayanāni ca /
MBh, 5, 131, 11.1 tvam evaṃ pretavaccheṣe kasmād vajrahato yathā /
MBh, 5, 142, 25.2 kasmānna kuryād vacanaṃ pathyaṃ bhrātṛhitaṃ tathā //
MBh, 5, 190, 5.2 trailokyakartā kasmāddhi tanmṛṣā kartum arhati //
MBh, 5, 193, 34.2 nopasarpati māṃ cāpi kasmād adya sumandadhīḥ //
MBh, 6, BhaGī 11, 37.1 kasmācca te na nameranmahātmangarīyase brahmaṇo 'pyādikartre /
MBh, 7, 98, 2.1 duḥśāsana rathāḥ sarve kasmād ete pravidrutāḥ /
MBh, 7, 157, 1.3 kasmāt sarvān samutsṛjya sa tāṃ pārthe na muktavān //
MBh, 7, 157, 2.2 ekavīravadhe kasmānna yuddhe jayam ādadhat //
MBh, 7, 157, 4.2 na jaghāna vṛṣā kasmāt tanmamācakṣva saṃjaya //
MBh, 7, 168, 38.2 mayā śatrau hate kasmāt pāpe dharmaṃ na manyase //
MBh, 7, 169, 30.2 vaktum icchasi vaktavyaḥ kasmānmāṃ paruṣāṇyatha //
MBh, 7, 172, 8.2 atha kasmāt sa kaunteyaḥ sakhāyaṃ rūkṣam abravīt //
MBh, 8, 23, 29.2 kasmād yunakṣi sārathye nyūnasyādhirather nṛpa //
MBh, 8, 48, 3.2 ānīya naḥ śatrumadhyaṃ sa kasmāt samutkṣipya sthaṇḍile pratyapiṃṣṭhāḥ //
MBh, 8, 49, 5.2 harṣakāle tu samprāpte kasmāt tvā manyur āviśat //
MBh, 8, 49, 6.2 kasmād bhavān mahākhaḍgaṃ parigṛhṇāti satvaram //
MBh, 8, 49, 24.1 sa guruṃ pārtha kasmāt tvaṃ hanyā dharmam anusmaran /
MBh, 8, 54, 21.1 īkṣasvaitāṃ bhāratīṃ dīryamāṇām ete kasmād vidravante narendrāḥ /
MBh, 9, 17, 20.2 atha kasmāt parān eva ghnato marṣayase nṛpa //
MBh, 9, 36, 37.2 kasmāt sarasvatī brahmannivṛttā prāṅmukhī tataḥ /
MBh, 9, 58, 17.2 sa kasmād bhīmasena tvaṃ rājānam adhitiṣṭhasi //
MBh, 9, 59, 30.2 upaprekṣasi kasmāt tvaṃ dharmajñaḥ sannarādhipa //
MBh, 9, 61, 16.2 govinda kasmād bhagavan ratho dagdho 'yam agninā //
MBh, 10, 8, 144.3 nākarod īdṛśaṃ kasmānmatputravijaye dhṛtaḥ //
MBh, 10, 8, 145.1 atha kasmāddhate kṣatre karmedaṃ kṛtavān asau /
MBh, 10, 12, 3.2 taṃ kṛcchragatam adya tvaṃ kasmānnābhyavapadyase //
MBh, 10, 15, 22.2 sabhrātṛbandhoḥ kasmāt tvaṃ vadham asya cikīrṣasi //
MBh, 11, 8, 14.2 jīvite maraṇānte ca kasmācchocasi bhārata //
MBh, 11, 8, 16.2 kasmācchocasi tāñ śūrān gatān paramikāṃ gatim //
MBh, 11, 14, 13.2 krūraṃ karmākaroḥ kasmāt tad ayuktaṃ vṛkodara //
MBh, 11, 14, 20.3 kasmānna śeṣayaḥ kaṃcid yenālpam aparādhitam //
MBh, 11, 25, 36.3 upekṣitā vinaśyantastvayā kasmājjanārdana //
MBh, 12, 3, 18.2 kastvaṃ kasmācca narakaṃ pratipanno bravīhi tat //
MBh, 12, 8, 8.2 kasmād āśaṃsase bhaikṣyaṃ cartuṃ prākṛtavat prabho //
MBh, 12, 28, 40.2 kasmāt kam anuśoceyam ityevaṃ sthāpayenmanaḥ /
MBh, 12, 73, 3.3 kasmācca bhavati śreyān etad vāyo vicakṣva me //
MBh, 12, 83, 21.2 kasmād ahaṃ na kṣameyam ākāṅkṣann ātmano hitam //
MBh, 12, 99, 10.2 āsīd yodhaḥ praśāntātmā so 'yaṃ kasmād atīva mām //
MBh, 12, 99, 11.2 tarpitā vidhivacchakra so 'yaṃ kasmād atīva mām //
MBh, 12, 124, 10.2 ājāneyā vahanti tvāṃ kasmācchocasi putraka //
MBh, 12, 136, 165.2 kasmānmāṃ te na khādeyur hṛṣṭāḥ praṇayinastvayi //
MBh, 12, 137, 50.3 kasmāt tvapacitiṃ yānti bāndhavā bāndhave hate //
MBh, 12, 137, 51.1 kasmād devāsurāḥ pūrvam anyonyam abhijaghnire /
MBh, 12, 137, 52.1 bhiṣajo bheṣajaṃ kartuṃ kasmād icchanti rogiṇe /
MBh, 12, 137, 53.1 pralāpaḥ kriyate kasmāt sumahāñ śokamūrchitaiḥ /
MBh, 12, 137, 53.2 yadi kālaḥ pramāṇaṃ te kasmād dharmo 'sti kartṛṣu //
MBh, 12, 149, 16.2 śmaśāne putram utsṛjya kasmād gacchatha nirghṛṇāḥ //
MBh, 12, 149, 29.2 kasmācchocatha niśceṣṭam ātmānaṃ kiṃ na śocatha //
MBh, 12, 149, 47.2 prayatnāt prāpyate hyarthaḥ kasmād gacchatha nirdayāḥ //
MBh, 12, 149, 56.1 bhrāntajīvasya vai bāṣpaṃ kasmāddhitvā na gacchatha /
MBh, 12, 169, 9.3 ahorātrāḥ patantyete nanu kasmānna budhyase //
MBh, 12, 181, 7.2 sarveṣāṃ naḥ prabhavati kasmād varṇo vibhajyate //
MBh, 12, 181, 8.2 tanuḥ kṣarati sarveṣāṃ kasmād varṇo vibhajyate //
MBh, 12, 190, 12.3 sadbhūto jāpakaḥ kasmāt sa śarīram athāviśet //
MBh, 12, 192, 70.2 kasmāt tvam anṛtaṃ vākyaṃ dehīti kuruṣe 'śubham //
MBh, 12, 192, 98.2 dīyamānaṃ na gṛhṇāsi ṛṇaṃ kasmāt tvam adya vai /
MBh, 12, 220, 16.2 hṛtasvabalarājyastvaṃ brūhi kasmānna śocasi //
MBh, 12, 220, 18.2 hṛtadāro hṛtadhano brūhi kasmānna śocasi //
MBh, 12, 239, 23.2 akasmād yadi vā kasmād vartate sāttviko guṇaḥ //
MBh, 12, 270, 23.4 bhīmān duṣṭapralāpāṃstvaṃ tāta kasmāt prabhāṣase //
MBh, 12, 270, 32.1 kasmād bhūtāni jīvanti pravartante 'thavā punaḥ /
MBh, 12, 272, 22.3 trailokyabalasaṃyuktaḥ kasmācchakra viṣīdasi //
MBh, 12, 289, 10.3 tulyaṃ na darśanaṃ kasmāt tanme brūhi pitāmaha //
MBh, 12, 309, 18.2 nirvṛtiṃ labhase kasmād akasmānmṛtyunāśitaḥ //
MBh, 12, 322, 4.3 ebhir viśeṣaiḥ pariśuddhasattvaḥ kasmānna paśyeyam anantam īśam //
MBh, 12, 329, 5.5 kasmād iti lokapratyakṣaguṇam etat tad yathā /
MBh, 13, 1, 22.3 kasmāt saumya bhujage na kṣameyaṃ mokṣaṃ vā kiṃ kāraṇaṃ nāsya kuryām //
MBh, 13, 5, 12.2 pṛcche tvā śuṣkam etaṃ vai kasmānna tyajasi drumam //
MBh, 13, 15, 1.3 kasmāt prasādaṃ bhagavānna kuryāt tava mādhava //
MBh, 13, 28, 18.2 kasmāt pratinivṛtto 'si kaccinna kuśalaṃ tava //
MBh, 13, 47, 29.1 kasmāt te viṣamaṃ bhāgaṃ bhajerannṛpasattama /
MBh, 13, 76, 9.2 kasmāt samāne bahulāpradāne sadbhiḥ praśastaṃ kapilāpradānam /
MBh, 13, 81, 12.3 na māṃ saṃprati gṛhṇītha kasmād vai durlabhāṃ satīm //
MBh, 13, 82, 12.1 devānāṃ bhagavan kasmāllokeśānāṃ pitāmaha /
MBh, 13, 83, 7.2 kiṃ dānaṃ kiṃ phalaṃ caiva kasmācca param ucyate //
MBh, 13, 83, 8.1 kasmād dānaṃ suvarṇasya pūjayanti manīṣiṇaḥ /
MBh, 13, 83, 8.2 kasmācca dakṣiṇārthaṃ tad yajñakarmasu śasyate //
MBh, 13, 83, 9.1 kasmācca pāvanaṃ śreṣṭhaṃ bhūmer gobhyaśca kāñcanam /
MBh, 13, 94, 17.3 tajjānamānaḥ kasmāt tvaṃ kuruṣe naḥ pralobhanam //
MBh, 13, 104, 3.3 śvakharāṇāṃ rajaḥsevī kasmād udvijase gavām //
MBh, 13, 104, 4.2 kasmād gorajasā dhvastam apāṃ kuṇḍe niṣiñcasi //
MBh, 13, 107, 1.3 kasmānmriyante puruṣā bālā api pitāmaha //
MBh, 13, 121, 9.3 asatyaṃ vedavacanaṃ kasmād vedo 'nṛtaṃ vadet //
MBh, 13, 138, 13.1 agniṃ tvaṃ yajase nityaṃ kasmād arjuna brāhmaṇam /
MBh, 13, 138, 14.2 kartāraṃ jīvalokasya kasmājjānan vimuhyase //
MBh, 13, 139, 17.3 madvākyānmuñca me bhāryāṃ kasmād vā hṛtavān asi //
MBh, 13, 144, 39.1 na tu pādatale lipte kasmāt te putrakādya vai /
MBh, 14, 21, 5.2 kasmād vāg abhavat pūrvaṃ kasmāt paścānmano 'bhavat /
MBh, 14, 21, 5.2 kasmād vāg abhavat pūrvaṃ kasmāt paścānmano 'bhavat /
MBh, 14, 55, 14.2 kasmāt tāta tavādyeha śokottaram idaṃ manaḥ /
MBh, 14, 60, 28.2 bhavanānniṣpatatyāśu kasmānnābhyeti te patiḥ //
MBh, 14, 60, 30.2 kasmād eva vilapatīṃ nādyeha pratibhāṣase //
MBh, 14, 79, 11.2 sa kasmāt prāṇado 'nyeṣāṃ prāṇān saṃtyaktavān asi //
MBh, 14, 94, 6.1 atha kasmāt sa nakulo garhayāmāsa taṃ kratum /
MBh, 17, 2, 9.2 so 'yaṃ mādravatīputraḥ kasmānnipatito bhuvi //
Rāmāyaṇa
Rām, Ay, 11, 3.2 mama cemaṃ varaṃ kasmād vidhārayitum icchasi //
Rām, Ay, 51, 25.2 vanavāsād anuprāptaṃ kasmān na pratibhāṣase //
Rām, Ay, 66, 38.2 kasmāt sa daṇḍakāraṇye bhrūṇaheva vivāsitaḥ //
Rām, Ay, 69, 13.1 ārye kasmād ajānantaṃ garhase mām akilbiṣam /
Rām, Ay, 85, 5.2 kasmān nehopayāto 'si sabalaḥ puruṣarṣabha //
Rām, Su, 61, 2.1 uttiṣṭhottiṣṭha kasmāt tvaṃ pādayoḥ patito mama /
Rām, Yu, 57, 3.2 sa kasmāt prākṛta iva śokasyātmānam īdṛśam //
Rām, Yu, 61, 19.2 āryaputrāvatikramya kasmāt pṛcchasi mārutim //
Rām, Yu, 69, 3.1 kasmād viṣaṇṇavadanā vidravadhvaṃ plavaṃgamāḥ /
Rām, Yu, 80, 53.2 striyāḥ kasmād vadhaṃ vīra manyase rākṣaseśvara //
Rām, Utt, 35, 54.2 so 'smān prāṇeśvaro bhūtvā kasmād eṣo 'dya sattama //
Saundarānanda
SaundĀ, 7, 24.2 jahruḥ striyo devanṛparṣisaṃghān kasmāddhi nāsmadvidhamākṣipeyuḥ //
Saṅghabhedavastu
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
Abhidharmakośabhāṣya
AbhidhKoBh zu AbhidhKo, 1, 43.2, 3.0 yadyaprāptaviṣayaṃ cakṣuḥ kasmānna sarvamaprāptaṃ paśyati dūraṃ tiraskṛtaṃ ca kathaṃ tāvadayaskānto na sarvamaprāptam ayaḥ karṣati prāptaviṣayatve'pi caitat samānam //
AbhidhKoBh zu AbhidhKo, 1, 43.2, 4.0 kasmānna sarvaṃ prāptaṃ paśyatyañjanaṃ śalākāṃ vā //
Agnipurāṇa
AgniPur, 7, 4.2 kastvaṃ kasmātsamāyāto bhartā me bhava cārthitaḥ //
Bhallaṭaśataka
BhallŚ, 1, 79.2 mūlaṃ cecchucipaṅkajaśrutir iyaṃ kasmād guṇā yady amī kiṃ chidrāṇi mṛṇāla bhavatas tattvaṃ na manyāmahe //
Bodhicaryāvatāra
BoCA, 6, 45.2 svāparādhāgate duḥkhe kasmād anyatra kupyate //
BoCA, 9, 138.1 lokasyāpi ca tajjñānam asti kasmān na paśyati /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 75.2 tvanniyogān niyoktāraḥ kasmād vayam udāsmahe //
BKŚS, 1, 86.2 avantivardhano rājā rājan kasmān na jāyatām //
BKŚS, 2, 52.2 trasyadbhiḥ paruṣād vāpi mādṛk kasmān na yujyatām //
BKŚS, 9, 50.2 śikhaṇḍimithunaṃ kasmān mūkam andha na paśyasi //
BKŚS, 10, 101.2 durbhagair dhāryate kasmāt svaśilpakathitair iti //
BKŚS, 10, 242.1 athāham abruvaṃ kasmān nakhacchedyam upekṣayā /
BKŚS, 11, 21.1 gomukhaṃ cābravaṃ kasmān mām idānīm upekṣase /
BKŚS, 12, 30.2 apanītā vadhūḥ kasmād bālān mama sutād iti //
BKŚS, 13, 31.1 mayoktaṃ bhaṇa paśyāmas tvayā kasmāc ciraṃ sthitam /
BKŚS, 14, 61.1 iyaṃ māṇavikā kasmād ānīteti ca pṛcchate /
BKŚS, 16, 81.2 vīṇonmattir iyaṃ kasmāc campāyāṃ kathyatām iti //
BKŚS, 17, 14.2 sa yakṣīkāmukaḥ kasmād daridra iti bhaṇyate //
BKŚS, 19, 67.2 agrāmyo dhīravacanaḥ kasmād api didṛkṣate //
BKŚS, 20, 195.1 te tam āhur bhavān kasmād bherīṃ tāḍitavān iti /
BKŚS, 20, 281.2 viśvakarmātha vā brahmā kasmān nāyam upāsitaḥ //
BKŚS, 20, 298.2 brahmajātir ivāvadhyā sa kasmād duḥsthatām iyāt //
BKŚS, 21, 41.2 prasāritas tvayā kasmād asāro malladaṇḍakaḥ //
BKŚS, 21, 76.1 uktaṃ ca bhavatā kasmād iyacciram iha sthitam /
BKŚS, 21, 110.2 kasmād dṛḍhodyamāyeyaṃ dīyate na tamālikā //
BKŚS, 22, 24.2 kasmād īkṣaṇikāṃ pṛṣṭvā garbha eva na pātitaḥ //
BKŚS, 22, 28.1 ayaṃ kurubhakaḥ kasmād iti yat taṃ pitābravīt /
BKŚS, 22, 108.1 tvam eva na mṛtā kasmād ahaṃ vā duḥkhabhāginī /
BKŚS, 23, 57.1 āsīc ca mama kasmān māṃ kaulaṭeyaḥ kṣipaty ayam /
BKŚS, 25, 16.2 kasmād aviṣaye cakṣuś cetasā me prasāritam //
Divyāvadāna
Divyāv, 1, 79.0 sa kathayati amba kasmād rodasi //
Divyāv, 1, 136.0 sārthavāhaḥ saṃlakṣayati kasmādete śanairmandamandaṃ gacchantīti kṛtvā pratodayaṣṭyā tāḍitāḥ //
Divyāv, 1, 158.0 ahaṃ bhavantaḥ pratyakṣadarśī kasmānnābhiśraddadhāsye te gāthāṃ bhāṣante //
Divyāv, 1, 180.0 kasmānnābhiśraddadhāsye te gāthāṃ bhāṣante //
Divyāv, 1, 251.0 sa kathayati ahaṃ pratyakṣadarśī kasmānnābhiśraddadhāsye sa kathayati yadi evam ahaṃ vāsavagrāmake brāhmaṇa āsīt pāradārikaḥ //
Divyāv, 1, 291.0 kasmāt tvayaiṣāṃ dattam kiṃ mama kāruṇikayā tvam eva kāruṇikataraḥ sa kathayati bhagini tavaite ke bhavanti sā kathayati ayaṃ me svāmī ayaṃ me putraḥ iyaṃ me snuṣā iyaṃ me dāsī //
Divyāv, 1, 293.0 ahaṃ pratyakṣadarśī kasmānnābhiśraddadhāsye sā kathayati ahaṃ vāsavagrāmake brāhmaṇī āsīt //
Divyāv, 1, 301.0 sa ruṣito yāvad brāhmaṇānāṃ na dīyate jñātīnāṃ vā jñātipūjā na kriyate tāvattvayā tasmai muṇḍakāya śramaṇakāyāgrapiṇḍakaṃ dattam so 'marṣajātaḥ kathayati kasmāt sa muṇḍakaḥ śramaṇako busaplāvīṃ na bhakṣayatīti tasya karmaṇo vipākenāyaṃ busaplāvīṃ bhakṣayati //
Divyāv, 1, 304.0 so 'pi ruṣito yāvad brāhmaṇānāṃ na dīyate jñātīnāṃ vā jñātipūjā na kriyate tāvattvayā tasmai muṇḍakāya śramaṇakāyāgrapiṇḍaṃ dattam so 'pi amarṣajātaḥ kathayati kasmāt sa muṇḍakaḥ śramaṇako 'yoguḍaṃ na bhakṣayatīti tasya karmaṇo vipākenāyamayoguḍaṃ bhakṣayati //
Divyāv, 1, 332.0 sa saṃlakṣayati yadi ahaṃ mātāpitṛbhyāṃ mṛta eva gṛhītaḥ kasmādbhūyo 'haṃ gṛhaṃ praviśāmi gacchāmi āryamahākātyāyanasyāntikāt pravrajāmīti //
Divyāv, 2, 53.0 sa putrairdṛṣṭaḥ pṛṣṭaśca tāta kasmāttvaṃ kare kapolaṃ dattvā cintāparo vyavasthita iti //
Divyāv, 2, 185.0 sa tena dṛṣṭaḥ pṛṣṭaśca bhoḥ puruṣa kasmādevaṃ vepase sa kathayati ahamapi na jāne //
Divyāv, 2, 264.0 kasmātte gṛhītam sa kathayati bhavantaḥ yadā yuṣmābhiḥ kriyākāraḥ kṛtastadā kimahaṃ na śabdito mama bhrātā vā yuṣmābhireva kriyākāraḥ kṛto yūyameva pālayata //
Divyāv, 3, 31.0 tataḥ śakreṇa dṛṣṭaḥ pṛṣṭaśca mārṣa kasmāt tvaṃ kare kapolaṃ dattvā cintāparastiṣṭhasīti sa kathayati kauśila anekadhanasamudito 'hamaputraśca //
Divyāv, 3, 81.0 mahāpraṇādo rājā pṛcchati bhavantaḥ kasmāt stokāḥ karapratyāyā upanītāḥ deva jambudvīpanivāsī janakāya āgatya bhuktvā yūpaṃ paśyati svakarmānuṣṭhānaṃ na karoti //
Divyāv, 7, 60.0 ahaṃ pratyakṣadarśanena puṇyānāṃ svapuṇyaphale vyavasthitaḥ kasmāt dānāni na dadāmi puṇyāni vā na karomi ayamāryo mahākāśyapo dīnānāthakṛpaṇavanīpakānukampī //
Divyāv, 8, 310.0 kasmādahaṃ na sādhayiṣyāmītyanuvicintya supriyo mahāsārthavāho dṛḍhapratijño dṛḍhavīryaparākramo 'nikṣiptotsāha udārapuṇyavipākamaheśākhyo lokahitārthamabhyudgato yathopadiṣṭoddeśasmṛtiparigṛhīto dṛḍhapratijñāṃ samanusmṛtya mahatā vīryabalena ekākī advitīyavyavasāyo yathopadiṣṭāni pañcāntaradvīpaśatāni samatikrāmati //
Divyāv, 12, 190.1 imāmavasthāṃ mama lokanātho na vetti saṃbādhagatasya kasmāt /
Divyāv, 13, 239.1 bhagavānāha kasmāt tvamānanda rodiṣīti //
Divyāv, 14, 5.1 upasaṃkramya taṃ devaputramidamavocat hā kasmāt tvaṃ mārṣa atyarthaṃ pṛthivyāmāvartase samparivartase karuṇakaruṇaṃ paridevase hā mandākini hā puṣkiriṇi hā vāpi hā caitraratha hā pāruṣyaka hā nandanavana hā miśrakāvana hā pāriyātraka hā pāṇḍukambalaśilā hā devasabhā hā sudarśana iti karuṇakaruṇaṃ paridevase evamukte devaputraḥ śakraṃ devānāmindramidamavocat eṣo 'haṃ kauśika divyaṃ sukhamanubhūya itaḥ saptame divase rājagṛhe nagare sūkaryāḥ kukṣau upapatsyāmi //
Divyāv, 17, 24.1 kasmāt tvaṃ pāpīyann evaṃ vadasi parinirvātu bhagavān parinirvāṇakālasamayaḥ sugatasya eko 'yaṃ bhadanta samayo bhagavānurubilvāyāṃ viharati nadyā nairañjanāyāstīre bodhimūle 'cirābhisaṃbuddhaḥ //
Divyāv, 17, 200.1 yataste 'mātyāḥ pṛṣṭāḥ kasmāt pādoddhārakeṇa gacchanti paścāt te 'mātyāḥ kathayanti deva śabdakaṇṭakāni dhyānānīti eteṣām ṛṣikopena pakṣāṇi śīrṇāni //
Divyāv, 18, 118.1 yadā asyā indriyāṇāmanyathātvaṃ nopalakṣayanti tadā tairvaidyanaimittakabhūtatantravidbhiścikitsakaiḥ sā brāhmaṇī paryanuyuktā kasmāt kālādārabhya tavaivaṃvidhā dīptāgnitā samutpannā tayābhihitaṃ garbhalambhasamakālameva sa evaṃvidha upakramaḥ kṛtaḥ //
Divyāv, 19, 388.1 rājā kathayati kumāra kasmādayaṃ vadhūjano roditi deva nāyaṃ roditi kiṃtu devasya kāṣṭhadhūmena vastrāṇi dhūpitāni tena āsāmaśrupato jāta iti //
Divyāv, 19, 501.1 amātyāḥ kathayanti deva kasmāt tvaṃ kare kapolaṃ dattvā cintāparastiṣṭhasīti sa kathayati bhavantaḥ kathamahaṃ na cintāparastiṣṭhāmi yo 'haṃ mama viṣayanivāsinaṃ kuṭumbinaṃ na śaknomi bhaktottarikayā parājayitum te kathayanti deva tasya gṛhapateḥ kāṣṭhaṃ nāsti //
Divyāv, 19, 553.1 brāhmaṇaḥ kathayati kasmāt tvaṃ gṛhapate kare kapolaṃ cintāparastiṣṭhasīti sa gṛhapatirgāthāṃ bhāṣate //
Kāmasūtra
KāSū, 2, 1, 24.1 tatraitat syād upāyavailakṣaṇyavad eva hi kāryavailakṣaṇyam api kasmān na syād iti /
Kātyāyanasmṛti
KātySmṛ, 1, 87.1 kena kasmin kadā kasmāt pṛcched evaṃ sabhāgataḥ /
Kūrmapurāṇa
KūPur, 1, 33, 11.2 mayānītamidaṃ liṅgaṃ kasmāt sthāpitavānasi //
Liṅgapurāṇa
LiPur, 1, 92, 74.1 mayānītamidaṃ liṅgaṃ kasmāt sthāpitavān asi /
LiPur, 1, 96, 47.1 harahāralatāmadhye mugdha kasmānna budhyase /
LiPur, 2, 17, 2.1 kathaṃ śarīrī bhagavān kasmādrudraḥ pratāpavān /
Matsyapurāṇa
MPur, 10, 2.2 gaur itīyaṃ ca vikhyātā sūta kasmād bravīhi naḥ //
MPur, 38, 11.1 anityatāṃ sukhaduḥkhasya buddhvā kasmāt saṃtāpamaṣṭakāhaṃ bhajeyam /
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 72, 2.1 kasmāt akṛtābhyāgamaprasaṅgāt //
Nāṭyaśāstra
NāṭŚ, 1, 67.2 kasmātprayogavaiṣamyamityuktvā dhyānamāviśat //
NāṭŚ, 1, 101.2 kasmādbhavanto nāṭyasya vināśāya samutthitāḥ //
NāṭŚ, 6, 6.2 kasmād bahutvājjñānānāṃ śilpānāṃ vāpyanantataḥ //
NāṭŚ, 6, 64.13 kasmāt /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 16.1 kasmād arthāprasiddhiḥ padānām //
PABh zu PāśupSūtra, 1, 1, 43.26 yady evaṃ vidhiḥ kasmāt /
PABh zu PāśupSūtra, 1, 17, 17.0 bahurūpī ca kasmāt //
PABh zu PāśupSūtra, 5, 26, 7.0 vipraḥ kasmāt //
Saṃvitsiddhi
SaṃSi, 1, 110.2 tata evāmṛṣā kasmān na svācchabdāntarādivat //
Suśrutasaṃhitā
Su, Sū., 1, 22.2 tasmin kriyā so 'dhiṣṭhānaṃ kasmāt lokasya dvaividhyāt loko hi dvividhaḥ sthāvaro jaṅgamaś ca dvividhātmaka evāgneyaḥ saumyaś ca tadbhūyastvāt pañcātmako vā tatra caturvidho bhūtagrāmaḥ saṃsvedajarāyujāṇḍajodbhijjasaṃjñaḥ tatra puruṣaḥ pradhānaṃ tasyopakaraṇamanyat tasmāt puruṣo 'dhiṣṭhānam //
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Sū., 40, 3.2 na rasādayaḥ kasmānniravayavatvāt /
Su, Sū., 40, 4.1 netyāhuranye rasāstu pradhānaṃ kasmāt āgamāt āgamo hi śāstram ucyate śāstre hi rasā adhikṛtāḥ yathā rasāyatta āhāra iti tasmiṃś ca prāṇāḥ upadeśāc ca upadiśyante hi rasāḥ yathā madhurāmlalavaṇā vātaṃ śamayanti anumānācca rasena hyanumīyate dravyaṃ yathā madhuramiti ṛṣivacanācca ṛṣivacanaṃ vedo yathā kiṃcidijyārthaṃ madhuramāharediti tasmād rasāḥ pradhānaṃ raseṣu guṇasaṃjñā /
Su, Sū., 40, 5.2 kasmāt tadvaśenauṣadhakarmaniṣpatteḥ /
Su, Sū., 40, 10.2 kasmāt samyaṅmithyāvipākatvāt iha sarvadravyāṇyabhyavahṛtāni samyaṅmithyāvipakvāni guṇaṃ doṣaṃ vā janayanti /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 2.2, 1.3 yo 'sāv ānuśravikaḥ kasmāt sa dṛṣṭavat /
SKBh zu SāṃKār, 27.2, 1.3 kasmād buddhīndriyāṇāṃ pravṛttiṃ kalpayati karmendriyāṇāṃ ca /
SKBh zu SāṃKār, 66.2, 1.11 yadi puruṣasyotpanne jñāne mokṣo bhavati tato mama kasmānna bhavatīti /
SKBh zu SāṃKār, 67.2, 1.10 jñānād vartamānadharmādharmakṣayaḥ kasmānna bhavati /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 4.2, 1.12 mā bhūnnyūnam adhikaṃ ca kasmānna bhavati /
STKau zu SāṃKār, 4.2, 1.17 atha prameyavyutpādanāya pravṛttaṃ śāstraṃ kasmāt pramāṇaṃ sāmānyato viśeṣataśca lakṣayatīti /
STKau zu SāṃKār, 8.2, 1.20 athābhāvād eva saptamarasavad eteṣām anupalabdhiḥ kasmānna bhavatīti /
STKau zu SāṃKār, 9.2, 1.22 asaṃbaddham eva kasmāt kāraṇaiḥ kāryaṃ na janyate /
Tantrākhyāyikā
TAkhy, 1, 387.1 kasmān mamāmantraṇaṃ kriyate //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 2.2, 3.0 kasmāt kvaciddeśa utpadyate na sarvatra //
ViṃVṛtti zu ViṃKār, 1, 2.2, 7.0 kasmādyattaimirikaiḥ keśabhramarādi dṛśyate tena keśādikriyā na kriyate na ca tadanyairna kriyate //
ViṃVṛtti zu ViṃKār, 1, 6.2, 1.0 vijñānasyaiva tatkarmabhistathā pariṇāmaḥ kasmānneṣyate kiṃ punarbhūtāni kalpyante //
Viṣṇupurāṇa
ViPur, 1, 15, 93.2 tadā kasmād bhuvo nāntaṃ sarve drakṣyatha bāliśāḥ //
ViPur, 1, 16, 7.1 ākrāntaḥ parvataiḥ kasmāt kasmād daṣṭo mahoragaiḥ /
ViPur, 1, 16, 7.1 ākrāntaḥ parvataiḥ kasmāt kasmād daṣṭo mahoragaiḥ /
ViPur, 1, 16, 8.1 digdantināṃ dantabhūmiṃ sa ca kasmān nirūpitaḥ /
ViPur, 1, 16, 10.2 kasmād dattaṃ vināśāya yajjīrṇaṃ tena dhīmatā //
ViPur, 1, 16, 14.2 daiteyaiḥ prahṛtaṃ kasmāt tan mamākhyātum arhasi //
ViPur, 2, 14, 17.2 vyayaśca kriyate kasmātkāmaprāptyupalakṣaṇaḥ //
ViPur, 2, 16, 4.2 uvāca kasmādekānte sthīyate bhavatā dvija //
ViPur, 4, 2, 48.2 narendra kasmāt samupaiṣi cintām /
ViPur, 4, 6, 28.1 duṣṭe 'mba kasmān mama tātaṃ nākhyāsi //
ViPur, 4, 13, 120.1 putri kasmān na jāyase niṣkramyatām āsyaṃ te draṣṭum icchāmi etāṃ ca mātaraṃ kim iti ciraṃ kleśayiṣyasīty uktā garbhasthaiva vyājahāra //
ViPur, 4, 20, 15.1 tataś cāśeṣarāṣṭravināśam avekṣyāsau rājā brāhmaṇān apṛcchat kasmād asmākaṃ rāṣṭre devo na varṣati ko mamāparādha iti //
ViPur, 5, 7, 41.2 gopyaśca sīdataḥ kasmāttvaṃ bandhūnsamupekṣase //
ViPur, 5, 20, 4.1 kānta kasmānna jānāsi kaṃsenābhiniyojitām /
ViPur, 5, 28, 11.2 na jayāmo balaṃ kasmād dyūte nainaṃ mahādyute //
ViPur, 5, 30, 32.2 kasmān na dvārakāmeṣa nīyate kṛṣṇa pādapaḥ //
ViPur, 5, 30, 44.2 samutpannaḥ surāḥ kasmādeko gṛhṇāti vāsavaḥ //
ViPur, 6, 7, 1.2 na prārthitaṃ tvayā kasmān mama rājyam akaṇṭakam /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 8.1, 1.1 sa kasmān na pramāṇam /
YSBhā zu YS, 4, 10.1, 2.1 yeyam ātmāśīḥ kasmāt //
Yājñavalkyasmṛti
YāSmṛ, 3, 130.2 vetti sarvagatāṃ kasmāt sarvago 'pi na vedanām //
Bhāgavatapurāṇa
BhāgPur, 1, 18, 40.1 visṛjya taṃ ca papraccha vatsa kasmāddhi rodiṣi /
BhāgPur, 2, 2, 5.2 ruddhā guhāḥ kim ajito 'vati nopasannān kasmādbhajanti kavayo dhanadurmadāndhān //
BhāgPur, 4, 2, 1.3 vidveṣam akarot kasmād anādṛtyātmajāṃ satīm //
BhāgPur, 4, 17, 3.2 kasmāddadhāra gorūpaṃ dharitrī bahurūpiṇī /
BhāgPur, 4, 17, 19.1 sa tvaṃ jighāṃsase kasmāddīnāmakṛtakilbiṣām /
BhāgPur, 10, 1, 9.1 kasmānmukundo bhagavānpiturgehādvrajaṃ gataḥ /
Bhāratamañjarī
BhāMañj, 5, 242.2 atha kasmādanālocya śaṅkase na parābhavam //
BhāMañj, 7, 791.2 astrāṇi divyānyaphalāni kasmātpārthe sakṛṣṇe bhagavangatāni //
BhāMañj, 11, 89.2 vyasane patitaḥ kasmātkṣipto 'haṃ saṃkaṭe tvayā //
BhāMañj, 13, 100.1 stainyametanna jānīṣe kasmātparaphalāśanam /
BhāMañj, 13, 436.2 vetasaṃ na tu paśyāmi kasmādatra taṭodbhavam //
BhāMañj, 17, 13.2 kasmādeṣā tapoyogaṃ tyaktvā pañcatvamāgatā //
Garuḍapurāṇa
GarPur, 1, 88, 4.2 vatsa kasmāttvayā puṇyo na kṛto dārasaṃgrahaḥ /
Kathāsaritsāgara
KSS, 1, 2, 9.1 kapāleṣu śmaśāneṣu kasmāddeva ratistava /
KSS, 1, 3, 3.1 idam evaṃvidhaṃ kasmān nagaraṃ kṣetratāṃ gatam /
KSS, 1, 3, 40.2 puruṣān putrako 'pṛcchat kasmān nihatha mām iti //
KSS, 1, 5, 22.1 kasmātsa na hato 'dyeti pṛṣṭā tairabravītpunaḥ /
KSS, 1, 6, 50.2 dhīrna citrīyate kasmādabhittau citrakarmaṇā //
KSS, 1, 6, 87.2 sātavāhana ityasya kasmānnāmābhavat prabho //
KSS, 1, 6, 130.1 tatkasmād eṣa khedaḥ syād īdṛśaḥ sahasā prabhoḥ /
KSS, 2, 3, 50.1 kastvaṃ subhaga kasmācca praviṣṭo 'sīha sāṃpratam /
KSS, 2, 3, 52.1 kā tvaṃ rodiṣi kasmācca pṛṣṭā teneti bhūbhṛtā /
KSS, 2, 4, 159.1 kasmādevaṃvidhaṃ putri vartase kathyatāṃ tvayā /
KSS, 2, 6, 48.1 sāpi dadhyau vinā doṣaṃ kasmānme kupitaḥ patiḥ /
KSS, 2, 6, 51.2 svaputrapoṣiṇī kasmāttvaṃ māṃ kliśnāsi sarvadā //
KSS, 3, 4, 258.1 kasmādevaṃ bravīṣīti tenoktā vismitena sā /
KSS, 6, 1, 17.1 putra nindasi kasmānmām iti pitrā ca tena saḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 66.2 bhekaḥ śabdāyate kasmāt tadā vṛṣṭirbhaveddhruvam //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 84.1 re re manuṣyāḥ puruṣottamasya karau na kasmān mukulīkurudhve /
Skandapurāṇa
SkPur, 17, 1.2 kasmāt sa rājā tamṛṣiṃ cakhāda tapasānvitam /
Tantrasāra
TantraS, 11, 6.0 na ca vācyaṃ kasmāt kasmiṃścid eva puṃsi śaktipāta iti sa eva parameśvaraḥ tathā bhāti iti satattve ko 'sau pumān nāma yaduddeśena viṣayakṛtā codanā iyam //
Tantrāloka
TĀ, 3, 58.1 lakṣaṇasya vyavasthaiṣākasmācced bimbamucyatām /
TĀ, 3, 63.2 kasmādbhāti na vai saṃvid vicchedaṃ purato gatā //
TĀ, 4, 257.1 iha sarvātmake kasmāttadvidhipratiṣedhane /
TĀ, 5, 15.1 prāṇe dehe 'thavā kasmātsaṃkrāmetkena vā katham /
TĀ, 16, 267.1 tattasyaiva kuto 'nyasya tatkasmādanyakalpanā /
TĀ, 16, 288.2 mantrāṇāṃ lakṣaṇaṃ kasmādityukte munibhiḥ kila //
Ānandakanda
ĀK, 1, 26, 28.1 tribhirevordhvapātaiḥ sa kasmāddoṣairna mucyate /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 15.2, 5.0 puruṣaḥ kāraṇaṃ kasmād iti kasmāddhetoḥ puruṣaḥ saṃsāre pradhānaṃ sthāyikāraṇam ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 42.2, 1.0 puruṣaḥ kāraṇaṃ kasmāditi praśnasyottaraṃ bhāstama ityādi //
ĀVDīp zu Ca, Śār., 1, 78.2, 1.0 vaśī yadyasukhaiḥ kasmādbhāvair ākramyate ityasyottaraṃ vaśītyādi //
ĀVDīp zu Ca, Śār., 1, 81.2, 1.0 na paśyati vibhuḥ kasmāt ityādipraśnasyottaraṃ vaktuṃ pravṛtto vibhutvasādhakārthaguṇahetuprāptyā vibhutvam eva tāvadātmanaḥ sādhayati vibhutvam ityādi //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 42.1, 9.0 kasmād ity api śaṅkāyām uttaraṃ vakti śaṃkaraḥ //
Śukasaptati
Śusa, 7, 9.9 paraṃ dravyaṃ kuto 'smākaṃ vitarati kasmādvilasatīti /
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 35, 5.0 prathamaṃ kasmād viparyayavidhānam //
Mugdhāvabodhinī
MuA zu RHT, 4, 15.2, 3.0 kasmāt mākṣikasatve yogāt mākṣikaṃ svarṇamākṣikaṃ tatsatve yo yogastasmāt //
MuA zu RHT, 4, 17.2, 5.0 kasmāt abhiṣavayogāt abhiṣavaḥ saṃmardanaṃ tadyogāt //
MuA zu RHT, 4, 18.2, 3.0 kasmāt abhiṣavayogāt abhiṣavaḥ saṃmardanaṃ tadyogāt ṣuñ abhiṣave ityasya dhāto rūpaṃ abhiṣavaḥ //
MuA zu RHT, 4, 26.2, 3.0 kasmāt ghanārkasaṃyogāt ghanaṃ abhrakasatvaṃ arkastāmraṃ etayoḥ saṃyogaḥ tasmāt ubhayasatvakṛtakhoṭaṃ cāryam //
MuA zu RHT, 5, 12.2, 15.0 kasmāt dhūmopalepamātrāt dhūmaścāsāvupalepaśca dhūmopalepas tanmātrāt tatpramāṇāt //
MuA zu RHT, 5, 46.2, 7.0 tu punaḥ rasendrake garbhe rasendrakṛto yo'sau garbhastasmin bījaṃ kṛtvā vidhinā piṣṭīrvidheyā sā piṣṭī mṛditā kāryā kasmāt abhiṣavayogāt saṃmardanayogāt kena saha sūtakabhasmavareṇa saha sūtakasya yadbhasmavaraṃ tena sā piṣṭī garbhe dravati caśabdājjarati ca //
MuA zu RHT, 5, 51.2, 3.0 kasmāt truṭitasaṃyogāt truṭitaṃ bhavati tathā bījavaramiti vaṅgabījaṃ tat pūrvavat dravati jarati ca //
MuA zu RHT, 5, 52.2, 6.0 kasmāt kuṭilāt kimapi vastuharaṇāt kuṭilo vakro bhavati duṣṭasvabhāva eva anena hemnā nāgaharaṇaṃ kṛtam //
MuA zu RHT, 15, 13.2, 3.0 kasmāt nityaṃ yathā syāttathā guñjāmātropayogataḥ dinaṃ dinaṃ prati raktikāparimāṇasya rasasya yo'sau upayogastena //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 42, 33.3 pīḍāṃ karoṣi kasmāt tvaṃ saure brūhi hyaśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, 45, 22.1 īdṛśaṃ ca tapo ghoraṃ kasmādvatsa tvayā kṛtam /
SkPur (Rkh), Revākhaṇḍa, 46, 15.3 kasmādvo bhayamutpannamāgatāḥ śaraṇaṃ katham //
SkPur (Rkh), Revākhaṇḍa, 54, 24.2 kastvaṃ kathaya satyaṃ me kasmācca nihato dvijaḥ //
SkPur (Rkh), Revākhaṇḍa, 73, 2.2 godehānniḥsṛtaṃ kasmālliṅgaṃ pāpakṣayaṃkaram /
SkPur (Rkh), Revākhaṇḍa, 78, 2.2 nāradena muniśreṣṭha kasmāttīrthaṃ vinirmitam /
SkPur (Rkh), Revākhaṇḍa, 83, 45.2 ekākī tvaṃ vane kasmād bhramase pustikākaraḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 47.2 asthikṣepo jale kasmāddhanūmanteśvare dvija /
SkPur (Rkh), Revākhaṇḍa, 83, 111.3 etatkathaya me tāta kasmād goṣu samāśritāḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 2.3 vārāṇasyā samaṃ kasmād etat kathaya me prabho //
SkPur (Rkh), Revākhaṇḍa, 85, 55.2 kasmāt tvaṃ śocase nātha pūrvopāttaṃ śubhāśubham /
SkPur (Rkh), Revākhaṇḍa, 97, 2.2 kasmādvai vyāsatīrthaṃ tadantarikṣe vyavasthitam /
SkPur (Rkh), Revākhaṇḍa, 97, 31.1 tatsakhī tāmuvācātha kasmāttvaṃ paritapyase /
SkPur (Rkh), Revākhaṇḍa, 98, 5.2 kasmāt saṃkliśyase bāle kathyatāṃ yadvivakṣitam /
SkPur (Rkh), Revākhaṇḍa, 103, 4.3 bhrūṇahatyāharaṃ kasmātkāmadaṃ svargadarśanam //
SkPur (Rkh), Revākhaṇḍa, 181, 14.2 brāhmaṇasya varaṃ kasmān na prayacchasi śaṃsa me //