Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 6, 105.2 kadalīpatrakāṃsyeṣu bhojanaṃ gharmasevanam //
ĀK, 1, 15, 477.1 rasenottamakanyāyāḥ kāṃsyapātre pralepayet /
ĀK, 1, 16, 8.2 tatpātraṃ kāṃsyapātre ca sthāpayet tadadhomukham //
ĀK, 1, 23, 75.2 taddrutiṃ patitāṃ kāṃsye kṛṣṇavarṇaṃ ca tadbhavet //
ĀK, 1, 25, 41.1 svalpatālayutaṃ kāṃsyaṃ vaṅkanālena tāḍitam /
ĀK, 1, 26, 86.2 kāntakāṃsyapātradvayaṃ kṛtvā sampuṭaṃ jalagarbhitam //
ĀK, 1, 26, 139.2 sthālyāṃ laddiṃ kharādīnāṃ kṣiptvāsye kāṃsyapātrakam //
ĀK, 1, 26, 144.2 viśālakāṃsyapātrāntarnyaseduttambhanaṃ samam //
ĀK, 1, 26, 147.2 nyubjaṃ nyasetkāṃsyapātre kaṭāhaṃ mārjayejjalaiḥ //
ĀK, 2, 1, 10.1 bhujaṅgaṃ trapusaṃ caiva rītiḥ kāṃsyaṃ ca vartakam /
ĀK, 2, 1, 198.1 tīkṣṇarūpaḥ kāṃsyarūpo rakto viṣamayastathā /
ĀK, 2, 5, 50.2 tanmadhye kāntacūrṇaṃ ca kāṃsyapātre vinikṣipet //
ĀK, 2, 5, 60.1 dhārayetkāṃsyapātrāntardinaikena sphuṭatyalam /
ĀK, 2, 7, 11.2 kāṃsyaṃ saurāṣṭrikaṃ ghoṣaṃ kaṃsīyaṃ vahnilohakam //
ĀK, 2, 7, 13.1 vidrutena bhavetkāṃsyaṃ tatsaurāṣṭrabhavaṃ śubham /
ĀK, 2, 7, 14.1 nirmalaṃ dāharaktaṃ ca ṣoḍhā kāṃsyaṃ praśasyate /
ĀK, 2, 7, 15.1 ghanāgnisahasūtrāṅgaṃ kāṃsyamuttamamīritam /
ĀK, 2, 7, 16.1 mandanādaṃ gatajyoti saptadhā kāṃsyam utsṛjet /
ĀK, 2, 7, 16.2 ghṛtamekaṃ vinā cānyatsarvaṃ kāṃsyagataṃ nṛṇām //
ĀK, 2, 7, 17.2 kāṃsyaṃ tu laghutiktoṣṇaṃ lekhanaṃ dṛkprasādanam //
ĀK, 2, 7, 19.2 kāṃsyārkarītilohāhijātaṃ tadvartalohakam //
ĀK, 2, 7, 25.1 kāṃsyāraghoṣapatrāṇi tena kalkena lepayet /