Occurrences

Baudhāyanagṛhyasūtra
Jaiminigṛhyasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Āpastambagṛhyasūtra
Śāṅkhāyanāraṇyaka
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇusmṛti
Yājñavalkyasmṛti
Aṣṭāṅganighaṇṭu
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Kṛṣiparāśara
Madanapālanighaṇṭu
Maṇimāhātmya
Narmamālā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Dhanurveda
Gheraṇḍasaṃhitā
Gūḍhārthadīpikā
Haribhaktivilāsa
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 9.1 pavitre kṛtvā tūṣṇīṃ saṃskṛtābhir adbhir uttānāni pātrāṇi kṛtvā prokṣya kūrce kāṃsyaṃ nidhāya tiraḥpavitraṃ madhvānayati //
Jaiminigṛhyasūtra
JaimGS, 1, 7, 4.0 athāsyā dakṣiṇaṃ keśāntaṃ sragbhir alaṃkṛtya tathottaraṃ hiraṇyavatīnām apāṃ kāṃsyaṃ pūrayitvā tatrainām avekṣayan pṛccheddhiṃ bhūr bhuvaḥ svaḥ kiṃ paśyasīti //
Kāṭhakagṛhyasūtra
KāṭhGS, 34, 4.0 agnim atrānīya tasminn ājyabhāgāntaṃ hutvā sahiraṇyakāṃsye saṃpātān avanayed dhiraṇyagarbhaḥ saṃvatsarasya pratimāṃ kāya svāhā kasmai svāhā katamasmai svāhā prajāpataye svāhā prajāpate nahi tvad anya iti ca dvābhyām //
KāṭhGS, 36, 5.0 prāk sviṣṭakṛtaḥ kāṃsye pūtam ājyam āsicya hiraṇyaṃ cābandhanīyam agner āyur ity avadhāya tasya juhotīndrasya prāṇa iti pañcabhiḥ //
Mānavagṛhyasūtra
MānGS, 1, 8, 3.0 teṣāṃ madhye prāktūlān darbhān āstīrya kāṃsyam akṣatodakena pūrayitvāvidhavāsmai prayacchati //
MānGS, 1, 8, 11.0 khe rathasya khe 'nasaḥ khe yugasya śatakrato apālām indras triḥ pūrty avakṛṇot sūryatvacam iti tenodakāṃsyena kanyām abhiṣiñcet //
MānGS, 1, 9, 6.1 kāṃsye camase vā dadhi madhu cānīya varṣīyasāpidhāyācamanīyaprathamaiḥ pratipadyante //
MānGS, 1, 22, 16.1 varaṃ kartre dadāti kāṃsyaṃ vasanaṃ ca //
MānGS, 2, 1, 17.0 gaur vāsaḥ kāṃsyaṃ ca dakṣiṇā //
MānGS, 2, 7, 2.1 srastare 'hataṃ vāsa udagdaśam āstīryodakāṃsye 'śmānaṃ vrīhīnyavānvāsya pariṣiñcati syonā pṛthivi bhaveti dvābhyāṃ sutrāmāṇamiti dvābhyām //
MānGS, 2, 10, 2.1 indrāṇyā haviṣyānpiṣṭvā piṣṭāni samutpūya yāvanti paśujātāni tāvato mithunān pratirūpān śrapayitvā kāṃsye 'dhyājyān kṛtvā tenaiva rudrāya svāheti juhoti /
MānGS, 2, 11, 9.1 udakāṃsye 'śmānaṃ vrīhīn yavān vāsya pariṣiñcati syonā pṛthivi bhaveti dvābhyāṃ sutrāmāṇamiti dvābhyām //
Pāraskaragṛhyasūtra
PārGS, 1, 3, 5.0 āharanti viṣṭaraṃ padyaṃ pādārtham udakam argham ācamanīyaṃ madhuparkaṃ dadhimadhughṛtamapihitaṃ kāṃsye kāṃsyena //
PārGS, 1, 3, 5.0 āharanti viṣṭaraṃ padyaṃ pādārtham udakam argham ācamanīyaṃ madhuparkaṃ dadhimadhughṛtamapihitaṃ kāṃsye kāṃsyena //
PārGS, 3, 4, 9.0 prāśanānte kāṃsye saṃbhārānopyaudumbarapalāśāni sasurāṇi śāḍvalaṃ gomayaṃ dadhi madhu ghṛtaṃ kuśānyavāṃścāsanopasthāneṣu prokṣet //
Vasiṣṭhadharmasūtra
VasDhS, 3, 58.2 bhasmanā śudhyate kāṃsyaṃ punaḥpākena mṛnmayam //
Vārāhagṛhyasūtra
VārGS, 11, 5.0 kāṃsye camase vā dadhani madhvāsicya varṣīyasāpidhāya virājo doho 'si virājo doho 'si virājo doham aśīya mayi dohaḥ padyāyai virāja iti madhuparkam āhiyamāṇaṃ pratīkṣate //
Āpastambagṛhyasūtra
ĀpGS, 13, 10.1 dadhi madhv iti saṃsṛjya kāṃsyena varṣīyasā pidhāya kūrcābhyāṃ parigṛhya madhuparka iti prāha //
ĀpGS, 15, 4.0 madhu ghṛtamiti saṃsṛjya tasmin darbheṇa hiraṇyaṃ niṣṭarkyaṃ baddhvāvadāyottarair mantraiḥ kumāraṃ prāśayitvottarābhiḥ pañcabhiḥ snāpayitvā dadhi ghṛtamiti saṃsṛjya kāṃsyena pṛṣadājyaṃ vyāhṛtībhir oṅkāracaturthābhiḥ kumāraṃ prāśayitvādbhiḥ śeṣaṃ saṃsṛjya goṣṭhe ninayet //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 9, 8, 5.0 tat savitur vareṇyam iti pacchaḥ prāśya tat savitur vṛṇīmaha iti paccha ācāmati mahāvyāhṛtibhiś caturthaṃ nirṇijya kāṃsyaṃ carmaṇi vā sthaṇḍile vā saṃviśati //
Mahābhārata
MBh, 1, 176, 30.1 vīrakāṃsyam upādāya kāñcanaṃ samalaṃkṛtam /
MBh, 2, 45, 26.2 tad asmai kāṃsyam āhārṣīd vāruṇaṃ kalaśodadhiḥ //
MBh, 2, 49, 3.1 dakṣiṇārthaṃ samānītā rājabhiḥ kāṃsyadohanāḥ /
MBh, 4, 14, 17.2 ityasyāḥ pradadau kāṃsyaṃ sapidhānaṃ hiraṇmayam /
MBh, 5, 40, 8.1 ajaśca kāṃsyaṃ ca rathaśca nityaṃ madhvākarṣaḥ śakuniḥ śrotriyaśca /
MBh, 7, 2, 29.1 prāyātrikaṃ cānayatāśu sarvaṃ kanyāḥ pūrṇaṃ vīrakāṃsyaṃ ca haimam /
MBh, 7, 31, 17.1 kāṃsyāyasatanutrāṇān narāśvarathakuñjarān /
MBh, 7, 87, 62.1 ālabhya vīrakāṃsyaṃ ca harṣeṇa mahatānvitaḥ /
MBh, 8, 59, 26.1 kāṃsyāyasatanutrāṃs tān narān aśvāṃś ca pāṇḍavaḥ /
MBh, 12, 220, 113.2 saṃkaraṃ kāṃsyabhāṇḍaiśca baliṃ cāpi kupātrakaiḥ //
MBh, 12, 221, 59.1 kuddālapāṭīpiṭakaṃ prakīrṇaṃ kāṃsyabhājanam /
MBh, 13, 57, 28.1 prayacchate yaḥ kapilāṃ sacailāṃ kāṃsyopadohāṃ kanakāgraśṛṅgīm /
MBh, 13, 57, 30.1 sadakṣiṇāṃ kāñcanacāruśṛṅgīṃ kāṃsyopadohāṃ draviṇottarīyām /
MBh, 13, 63, 33.1 kāṃsyopadohanāṃ dhenuṃ revatyāṃ yaḥ prayacchati /
MBh, 13, 70, 32.1 dattvā dhenuṃ suvratāṃ kāṃsyadohāṃ kalyāṇavatsām apalāyinīṃ ca /
MBh, 13, 78, 14.1 apāṃ phenasavarṇāṃ tu savatsāṃ kāṃsyadohanām /
MBh, 13, 78, 15.1 vātareṇusavarṇāṃ tu savatsāṃ kāṃsyadohanām /
MBh, 13, 78, 16.1 hiraṇyavarṇāṃ piṅgākṣīṃ savatsāṃ kāṃsyadohanām /
MBh, 13, 78, 17.1 palāladhūmravarṇāṃ tu savatsāṃ kāṃsyadohanām /
MBh, 13, 78, 20.1 pāṇḍukambalavarṇāṃ tu savatsāṃ kāṃsyadohanām /
MBh, 13, 79, 11.1 dhenuṃ savatsāṃ kapilāṃ bhūriśṛṅgāṃ kāṃsyopadohāṃ vasanottarīyām /
MBh, 13, 106, 13.2 samānavatsāḥ payasā samanvitāḥ suvarṇakāṃsyopaduhā na tena //
MBh, 13, 107, 34.1 na cāsītāsane bhinne bhinnaṃ kāṃsyaṃ ca varjayet /
MBh, 13, 112, 99.1 kāṃsyaṃ hṛtvā tu durbuddhir hārīto jāyate naraḥ /
Manusmṛti
ManuS, 5, 114.1 tāmrāyaḥkāṃsyaraityānāṃ trapuṇaḥ sīsakasya ca /
ManuS, 11, 168.2 ayaḥkāṃsyopalānāṃ ca dvādaśāhaṃ kaṇānnatā //
ManuS, 12, 62.1 dhānyaṃ hṛtvā bhavaty ākhuḥ kāṃsyaṃ haṃso jalaṃ plavaḥ /
Rāmāyaṇa
Rām, Bā, 71, 22.1 suvarṇaśṛṅgāḥ sampannāḥ savatsāḥ kāṃsyadohanāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 37.2 kāṃsye daśāham uṣitaṃ sarpir uṣṇaṃ tv aruṣkare //
AHS, Sū., 10, 29.2 pāṭhāpāmārgakāṃsyāyoguḍūcīdhanvayāsakam //
AHS, Nidānasthāna, 3, 21.1 pravartate sa vaktreṇa bhinnakāṃsyopamadhvaniḥ /
AHS, Utt., 14, 7.1 dṛṣṭiḥ kāṃsyasamacchāyā candrakī candrakākṛtiḥ /
AHS, Utt., 16, 38.2 tilāmbhasā mṛtkapālaṃ kāṃsye ghṛṣṭaṃ sudhūpitam //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 12.1 kāṃsyaṃ kaṣāyānurasaṃ viśadaṃ lekhanaṃ laghu /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 250.1 salilaiḥ kāṃsyapātrasthair adhāvac caraṇau mama /
Kāmasūtra
KāSū, 6, 5, 7.1 suvarṇarajatatāmrakāṃsyalohabhāṇḍopaskarāstaraṇaprāvaraṇavāsoviśeṣagandhadravyakaṭukabhāṇḍaghṛtatailadhānyapaśujātīnāṃ pūrvapūrvato viśeṣaḥ /
Kūrmapurāṇa
KūPur, 2, 16, 69.1 nāgnau pratāpayet pādau na kāṃsye dhāvayed budhaḥ /
KūPur, 2, 33, 6.2 ayaḥkāṃsyopalānāṃ ca dvādaśāhaṃ kaṇāśanam //
Liṅgapurāṇa
LiPur, 1, 89, 58.1 bhasmanā śudhyate kāṃsyaṃ kṣāreṇāyasam ucyate /
LiPur, 2, 37, 8.2 kāṃsyapātraṃ śatapalaṃ vibhidyaikādaśāṃśakam //
LiPur, 2, 45, 80.2 vāhanaṃ śayanaṃ yānaṃ kāṃsyatāmrādibhājanam //
Matsyapurāṇa
MPur, 16, 26.1 udapātraṃ ca kāṃsyaṃ ca mekṣaṇaṃ ca samitkuśān /
MPur, 16, 32.2 svagṛhyoktavidhānena kāṃsye kṛtvā caruṃ tataḥ //
MPur, 55, 25.1 raupyakhurīṃ hemaśṛṅgīṃ savatsāṃ kāṃsyadohanām /
MPur, 57, 20.2 kṣīrakumbhopari punaḥ kāṃsyapātrākṣatānvitam /
MPur, 69, 48.2 payasvinīḥ śīlavatīḥ kāṃsyadohasamanvitāḥ //
MPur, 72, 33.1 suvarṇaśṛṅgīṃ kapilāmathārcya raupyaiḥ suraiḥ kāṃsyadohāṃ savatsām /
MPur, 73, 2.1 rājate vātha sauvarṇe kāṃsyapātre'thavā punaḥ /
MPur, 82, 9.2 kṣaumapucchau kāṃsyadohāvindranīlakatārakau //
MPur, 97, 14.1 suvarṇaśṛṅgīṃ kapilāṃ mahārghyāṃ raupyaiḥ khuraiḥ kāṃsyadohāṃ savatsām /
MPur, 105, 16.2 svarṇaśṛṅgīṃ raupyakhurāṃ kāṃsyadohāṃ payasvinīm //
Suśrutasaṃhitā
Su, Sū., 20, 14.1 ataḥ karmaviruddhān vakṣyāmaḥ kapotān sarṣapatailabhṛṣṭānnādyāt kapiñjalamayūralāvatittirigodhāś cairaṇḍadārvyagnisiddhā eraṇḍatailasiddhā vā nādyāt kāṃsyabhājane daśarātraparyuṣitaṃ sarpiḥ madhu coṣṇair uṣṇe vā matsyaparipacane śṛṅgaveraparipacane vā siddhāṃ kākamācīṃ tilakalkasiddhamupodikāśākaṃ nārikelena varāhavasāparibhṛṣṭāṃ balākāṃ bhāsam aṅgāraśūlyaṃ nāśnīyād iti //
Su, Sū., 46, 328.1 satiktaṃ lekhanaṃ kāṃsyaṃ cakṣuṣyaṃ kaphavātajit /
Su, Cik., 18, 36.1 kapotapārāvataviḍvimiśraiḥ sakāṃsyanīlaiḥ śukalāṅgalākhyaiḥ /
Su, Cik., 32, 4.1 tatra tāpasvedaḥ pāṇikāṃsyakandukakapālavālukāvastraiḥ prayujyate śayānasya cāṅgatāpo bahuśaḥ khādirāṅgārair iti //
Su, Utt., 4, 9.2 kāṃsyābho bhavati site 'mbubindutulyaḥ sa jñeyo 'mṛdurarujo balāsakākhyaḥ //
Su, Utt., 7, 30.1 pittānmaṇḍalamānīlaṃ kāṃsyābhaṃ pītam eva vā /
Su, Utt., 12, 50.2 piṣṭvā chagalyāḥ payasā malaṃ vā kāṃsyasya dagdhvā saha tāntavena //
Su, Utt., 18, 61.2 sauvarṇaṃ rājataṃ śārṅgaṃ tāmraṃ vaidūryakāṃsyajam //
Su, Utt., 18, 103.1 kāṃsyāpamārjanamasī madhukaṃ saindhavaṃ tathā /
Su, Utt., 37, 19.1 utsannabalibhikṣeṣu bhinnakāṃsyopabhojiṣu /
Su, Utt., 41, 19.2 kampano 'rucimān bhinnakāṃsyapātrahatasvaraḥ //
Su, Utt., 52, 5.1 prāṇo hyudānānugataḥ praduṣṭaḥ saṃbhinnakāṃsyasvanatulyaghoṣaḥ /
Su, Utt., 54, 36.2 sakāṃsyanīlaṃ tailaṃ ca nasyaṃ syātsurasādike //
Vaikhānasadharmasūtra
VaikhDhS, 3, 14.0 vaiśyān nṛpāyām āyogavas tantuvāyaḥ paṭakartā vastrakāṃsyopajīvī gūḍhācārāt pulindo 'raṇyavṛttir duṣṭamṛgasattvaghātī śūdrāt kṣatriyāyāṃ pulkasaḥ kṛtakāṃ vārkṣāṃ vā surāṃ hutvā pācako vikrīṇīta coravṛttād velavo janbhananartanagānakṛtyaḥ śūdrād vaiśyāyāṃ vaidehakaḥ śūdrāspṛśyas tair apy abhojyānno vanyavṛttir ajamahiṣagopālas tadrasān vikrayī cauryāc cakriko lavaṇatailapiṇyākajīvī śūdrād brāhmaṇyāṃ caṇḍālaḥ sīsakālāyasābharaṇo vardhrābandhakaṇṭhaḥ kakṣerīyukto yatas tataś caran sarvakarmabahiṣkṛtaḥ pūrvāhṇe grāmādau vīthyām anyatrāpi malāny apakṛṣya bahir apohayati grāmād bahir dūre svajātīyair nivaset madhyāhnāt paraṃ grāme na viśati viśec ced rājñā vadhyo 'nyathā bhrūṇahatyām avāpnoty antarālavratyāś ca cūcukād viprāyāṃ takṣako 'spṛśyo jhallarīhasto dārukāraḥ suvarṇakāro 'yaskāraḥ kāṃsyakāro vā kṣatriyāyāṃ matsyabandhur matsyabandhī vaiśyāyāṃ sāmudraḥ samudrapaṇyajīvī matsyaghātī ca syāt //
Viṣṇusmṛti
ViSmṛ, 23, 26.1 bhasmanā kāṃsyalohayoḥ //
ViSmṛ, 44, 15.1 haṃsaḥ kāṃsyāpahārī //
ViSmṛ, 52, 10.1 maṇimuktāpravālatāmrarajatāyaḥkāṃsyānāṃ dvādaśāhaṃ kaṇān aśnīyāt //
ViSmṛ, 71, 39.1 na kāṃsyabhājane dhāvayet //
ViSmṛ, 86, 17.2 hotur vastrayugaṃ dadyāt suvarṇaṃ kāṃsyam eva ca //
ViSmṛ, 92, 8.1 suvarṇaśṛṅgīṃ raupyakhurāṃ muktālāṅgūlāṃ kāṃsyopadohāṃ vastrottarīyāṃ dattvā dhenuromasaṃkhyāni varṣāṇi svargalokam āpnoti //
Yājñavalkyasmṛti
YāSmṛ, 1, 190.2 bhasmādbhiḥ kāṃsyalohānāṃ śuddhiḥ plāvo dravasya ca //
YāSmṛ, 1, 204.2 sakāṃsyapātrā dātavyā kṣīriṇī gauḥ sadakṣiṇā //
YāSmṛ, 1, 297.2 rājatād ayasaḥ sīsāt kāṃsyāt kāryā grahāḥ kramāt //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 308.1 sīsakaṃ nāgamuragaṃ kāṃsyaṃ kāśaṃ ca ghoṣakam /
Bhāratamañjarī
BhāMañj, 13, 1529.1 dattvā vibhūṣitāṃ dhenuṃ kapilāṃ kāṃsyadohanīm /
Dhanvantarinighaṇṭu
DhanvNigh, 6, 22.1 kāṃsyaṃ lohaṃ nijaṃ ghoṣaṃ prakāśaṃ kāṃsyakaṃ balam /
DhanvNigh, 6, 23.1 kāṃsyaṃ tiktoṣṇarūkṣaṃ ca laghu lekhi prakīrtitam /
Garuḍapurāṇa
GarPur, 1, 97, 6.1 bhasmādbhirlohakāṃsyānāmajñātaṃ ca sadā śuci /
GarPur, 1, 98, 5.2 sakāṃsyapātrā dātavyā kṣīriṇī gauḥ sadakṣiṇā //
GarPur, 1, 101, 3.2 rajatādayasaḥ sīsātkāṃsyādvarṇānnibodhata //
GarPur, 1, 128, 5.1 kāṃsyaṃ māṣaṃ masūraṃ ca caṇakaṃ koradūṣakam /
GarPur, 1, 130, 8.1 godhūmamāṣayavaṣaṣṭikakāṃsyapātraṃ pāṣāṇapiṣṭamadhumaiṣunamadyamāṃsam /
GarPur, 1, 136, 3.2 kāṃsyaṃ māṃsaṃ tathā kṣaudraṃ lobhaṃ vitathabhāṣaṇam //
GarPur, 1, 149, 5.1 pravartate savakreṇa bhinnakāṃsyopamadhvaniḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 90.1 kāṃsyaṃ kāṃsyodakaṃ caiva taptamaṇḍaṃ jhaṣodakam /
KṛṣiPar, 1, 90.1 kāṃsyaṃ kāṃsyodakaṃ caiva taptamaṇḍaṃ jhaṣodakam /
Madanapālanighaṇṭu
MPālNigh, 4, 9.1 kāṃsyaṃ lohaṃ nijaṃ ghoṣaṃ pañcalohaṃ prakāśakam /
MPālNigh, 4, 9.2 kāṃsyaṃ gurūṣṇaṃ cakṣuṣyaṃ kaphapittaharaṃ saram //
Maṇimāhātmya
MaṇiMāh, 1, 40.1 kāṃsyavarṇo bhaved yas tu nānārekhāsamākulaḥ /
Narmamālā
KṣNarm, 1, 125.1 kāṃsyatāmrāyasānekagṛhopaskaraṇādikam /
Rasamañjarī
RMañj, 3, 27.1 kāṃsyapātre tu bhekasya mūtre vajraṃ subhāvayet /
RMañj, 5, 60.2 dhārayet kāṃsyapātreṇa dinaikena puṭatyalam //
RMañj, 6, 85.1 vidadhyātkāṃsyapātreṇa jīvayedrogiṇaṃ bhiṣak /
RMañj, 7, 10.1 kṣīrājyaṃ madhunā yuktaṃ māṣaikaṃ kāṃsyapātrake /
Rasaprakāśasudhākara
RPSudh, 1, 108.1 sthāpayetkāṃsyapātre tu tadūrdhvādho viḍaṃ nyaset /
RPSudh, 2, 62.1 kāṃsyabhājanamadhye tu sthāpayenmūṣikāṃ śubhām /
RPSudh, 4, 111.2 jāyate pravaraṃ kāṃsyaṃ tatsaurāṣṭrabhavaṃ śubham //
RPSudh, 4, 112.1 taptaṃ kāṃsyaṃ gavāṃ mūtre saptavāreṇa śudhyati /
RPSudh, 4, 113.1 mṛtaṃ kāṃsyaṃ vātaharaṃ pramehāṇāṃ ca nāśanam /
RPSudh, 4, 113.2 śuddhe kāṃsyabhave pātre sarvameva hi bhojanam /
RPSudh, 4, 114.1 lohakāṃsyārkarītibhyo jātaṃ tad vartalohakam /
RPSudh, 5, 42.1 pṛthak kṛtvā tu ravakān kāṃsyavarṇān viśeṣataḥ /
RPSudh, 5, 93.1 tṛtīyaḥ kāṃsyavimalaḥ kāṃsyavarṇasamo hi saḥ /
RPSudh, 7, 64.2 yāmadvayaṃ kāṃsyavimarditā vai cātiprayatnena tu vaidyavaryaiḥ //
RPSudh, 11, 136.2 catvāri kāṃsyabhāṇḍāni caturdikṣu gatāni ca //
Rasaratnasamuccaya
RRS, 5, 1.2 miśraṃ lohaṃ tritayamuditaṃ pittalaṃ kāṃsyavartaṃ dhātur lohe luha iti mataḥ so'pyanekārthavācī //
RRS, 5, 204.2 vidrutena bhavetkāṃsyaṃ tatsaurāṣṭrabhavaṃ śubham //
RRS, 5, 205.2 nirmalaṃ dāharaktaṃ ca ṣoḍhā kāṃsyaṃ praśasyate //
RRS, 5, 206.2 mandanādaṃ gatajyotiḥ saptadhā kāṃsyamutsṛjet //
RRS, 5, 207.1 kāṃsyaṃ laghu ca tiktoṣṇaṃ lekhanaṃ dṛkprasādanam /
RRS, 5, 208.1 ghṛtamekaṃ vinā cānyatsarvaṃ kāṃsyagataṃ nṛṇām /
RRS, 5, 209.0 taptaṃ kāṃsyaṃ gavāṃ mūtre vāpitaṃ pariśudhyati //
RRS, 5, 211.2 kāṃsyārakūṭapatrāṇi tena kalkena lepayet /
RRS, 5, 212.1 kāṃsyārkarītilohāhijātaṃ tadvartalohakam /
RRS, 8, 40.1 svalpatālayutaṃ kāṃsyaṃ vaṅkanālena tāḍitam /
RRS, 9, 14.2 kāṃsyapātradvayaṃ kṛtvā sampuṭaṃ jalagarbhitam //
RRS, 10, 66.2 ṣaḍetāni ca lohāni kṛtrimau kāṃsyapittalau //
RRS, 11, 127.3 kāṃsye ca guruviṣṭambhi tīkṣṇoṣṇaṃ ca bhṛśaṃ tyajet //
Rasaratnākara
RRĀ, R.kh., 8, 1.2 muṇḍāntamaṣṭadhā lohaṃ kāṃsyāraṃ ghoṣakaṃ tridhā //
RRĀ, R.kh., 9, 17.1 tanmadhye lohacūrṇaṃ ca kāṃsyapātre vinikṣipet /
RRĀ, R.kh., 9, 33.2 dhārayet kāṃsyapātrasthaṃ dinaikena puṭatyalam //
RRĀ, R.kh., 9, 61.2 kāṃsyāraghoṣapatrāṇi tilakalkena lepayet //
RRĀ, R.kh., 9, 63.1 kāṃsyaṃ kaṣāyamuṣṇaṃ ca laghu rūkṣaṃ ca tiktakam /
RRĀ, R.kh., 10, 2.2 ālipya kāṃsyapātraṃ tu dhārayedātape khare //
RRĀ, R.kh., 10, 14.1 saptavāraṃ tato gharme lepayetkāṃsyabhājanam /
RRĀ, R.kh., 10, 18.2 pralepayetkāṃsyapātre piṣṭvā caṇakalepane //
RRĀ, V.kh., 5, 2.2 kāṃsyākhyā vimalā vāpi hemākhyā vimalāpi vā //
RRĀ, V.kh., 5, 45.2 gandhakaṃ rasakaṃ kāṃsyamākṣikaṃ cāṣṭaniṣkakam //
RRĀ, V.kh., 6, 69.1 punarlepyaṃ punaḥpācyaṃ yāvatkāṃsyaṃ kṣayaṃ vrajet /
RRĀ, V.kh., 8, 106.1 tāraṃ baṃgaṃ tathā kāṃsyaṃ samaṃ drāvyaṃ saṭaṅkaṇam /
RRĀ, V.kh., 17, 6.1 ātape kāṃsyapātre tu sthāpyaṃ lepyaṃ punaḥ punaḥ /
RRĀ, V.kh., 17, 8.2 liptvā liptvā kṣiped gharme kāṃsyapātre viśoṣayet //
Rasendracintāmaṇi
RCint, 6, 80.0 rītikā śleṣmapittaghnī kāṃsyamuṣṇaṃ ca lekhanam //
RCint, 7, 59.1 maṇḍūkaṃ kāṃsyaje pātre nigṛhya sthāpayetsudhīḥ /
Rasendracūḍāmaṇi
RCūM, 4, 43.1 svalpatālayutaṃ kāṃsyaṃ vaṅkanālena tāḍitam /
RCūM, 5, 90.1 kāṃsyapātradvayaṃ kṣiptvā sampuṭaṃ jalagarbhitam /
RCūM, 14, 1.2 miśraṃ lohaṃ tritayamuditaṃ pittalaṃ kāṃsyavartaṃ dhātur lohe luha iti mataḥ so'pi kaṣārthavācī //
RCūM, 14, 173.2 vidrutena bhavet kāṃsyaṃ tat saurāṣṭrabhavaṃ śubham //
RCūM, 14, 174.2 nirmalaṃ dāharaktaṃ ca ṣoḍhā kāṃsyaṃ praśasyate //
RCūM, 14, 175.2 mandanādaṃ gatajyotiḥ saptadhā kāṃsyamutsṛjet //
RCūM, 14, 176.1 kāṃsyaṃ laghu ca tiktoṣṇaṃ lekhanaṃ dṛkprasādanam /
RCūM, 14, 177.1 ghṛtamekaṃ vinā cānyatsarvaṃ kāṃsyagataṃ nṛṇām /
RCūM, 14, 178.1 taptaṃ kāṃsyaṃ gavāṃ mūtre vāpitaṃ pariśudhyati /
RCūM, 14, 179.1 kāṃsyārkarītilohāhijātaṃ tadvarttalohakam /
Rasendrasārasaṃgraha
RSS, 1, 131.1 kāṃsyapātre tu bhekasya mūtre vajraṃ tu nikṣipet /
Rasādhyāya
RAdhy, 1, 161.1 kāṃsyaṃ ca saptalohāni rasenābhyañjya gālayet /
RAdhy, 1, 232.1 palaikaṃ tīkṣṇalohasya kāṃsyasyāpi paladvayam /
RAdhy, 1, 236.1 tīkṣṇalohasya cūrṇena samānaṃ kāṃsyacūrṇakam /
RAdhy, 1, 237.2 ghoṣarājir bhavejjīrṇe nāge kāṃsyācca ṣaḍguṇe //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 161.2, 3.0 tataḥ kācaliptamṛttikākāṃsyaṃ śarāve jīrṇe hemarājiṃ sūtaṃ tathāṣoḍaśabhāgena śuddhagandhakacūrṇaṃ vā kṣiptvopari mukhakācaliptamṛttikākoḍīyakaṃ dattvā karpaṭamṛttikayā liptvā taṃ śarāvaṃ sampuṭaṃ bhūdharayantramadhye muktvā haṭhāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 161.2, 10.0 tena ca rasena rūpyaṃ tāmraṃ lohaṃ vaṅgaṃ nāgaṃ pittalaṃ kāṃsyaṃ ceti sapta lohāni abhyañjya gālitāni pañcadaśasuvarṇāni bhavanti //
RAdhyṬ zu RAdhy, 235.2, 6.0 palamekaṃ sāralohasya kāṃsyasya ca paladvayam //
RAdhyṬ zu RAdhy, 237.2, 1.0 sāralohacūrṇaṃ kāṃsyacūrṇaṃ ca samamātrayā mūṣāyāṃ kṣiptvā tata āvartya ekapiṇḍaṃ kriyate //
RAdhyṬ zu RAdhy, 237.2, 4.0 yadi caivaṃ punaḥ punarjāraṇena kāṃsyāt ṣaḍguṇaṃ nāgaṃ jīrṇaṃ bhavati //
RAdhyṬ zu RAdhy, 478.2, 16.0 prathamaṃ guṭikāṃ madhunā saha kāṃsyalohapātre vālukāpūrṇasthālikāmadhye kṣepyaḥ 12 sā sthālī culhikāyāṃ caṭāyyādho'ṣṭau praharān vahnirjvālanīyaḥ //
Rasārṇava
RArṇ, 6, 36.1 kalkenānena liptaṃ tat patrābhraṃ kāṃsyabhājane /
RArṇ, 6, 38.2 lepayettena kalkena kāṃsyapātre nidhāpayet /
RArṇ, 14, 169.1 kāṃsyapātre rasāścāsāṃ ratnānāṃ drutayastathā /
RArṇ, 17, 31.1 śulvasya kāṃsyakṛṣṇaṃ tu rasakena tu rañjayet /
RArṇ, 17, 56.1 atha kāṃsyoddhṛtaṃ tāmramāroṭamathavā priye /
Rājanighaṇṭu
RājNigh, 13, 1.2 kāṃsyāyo vartakaṃ kāntaṃ kiṭṭaṃ muṇḍaṃ ca tīkṣṇakam //
RājNigh, 13, 32.1 kāṃsyaṃ saurāṣṭrikaṃ ghoṣaṃ kaṃsīyaṃ vahnilohakam /
RājNigh, 13, 33.1 kāṃsyaṃ tu tiktam uṣṇaṃ cakṣuṣyaṃ vātakaphavikāraghnam /
RājNigh, 13, 34.2 ghanāgnisahasūtrāṅgaṃ kāṃsyam uttamam īritam //
RājNigh, 13, 47.2 kāṃsyāyasaṃ kledakatāpakārakaṃ rītyau ca sammohanaśoṣadāyike //
Ānandakanda
ĀK, 1, 6, 105.2 kadalīpatrakāṃsyeṣu bhojanaṃ gharmasevanam //
ĀK, 1, 15, 477.1 rasenottamakanyāyāḥ kāṃsyapātre pralepayet /
ĀK, 1, 16, 8.2 tatpātraṃ kāṃsyapātre ca sthāpayet tadadhomukham //
ĀK, 1, 23, 75.2 taddrutiṃ patitāṃ kāṃsye kṛṣṇavarṇaṃ ca tadbhavet //
ĀK, 1, 25, 41.1 svalpatālayutaṃ kāṃsyaṃ vaṅkanālena tāḍitam /
ĀK, 1, 26, 86.2 kāntakāṃsyapātradvayaṃ kṛtvā sampuṭaṃ jalagarbhitam //
ĀK, 1, 26, 139.2 sthālyāṃ laddiṃ kharādīnāṃ kṣiptvāsye kāṃsyapātrakam //
ĀK, 1, 26, 144.2 viśālakāṃsyapātrāntarnyaseduttambhanaṃ samam //
ĀK, 1, 26, 147.2 nyubjaṃ nyasetkāṃsyapātre kaṭāhaṃ mārjayejjalaiḥ //
ĀK, 2, 1, 10.1 bhujaṅgaṃ trapusaṃ caiva rītiḥ kāṃsyaṃ ca vartakam /
ĀK, 2, 1, 198.1 tīkṣṇarūpaḥ kāṃsyarūpo rakto viṣamayastathā /
ĀK, 2, 5, 50.2 tanmadhye kāntacūrṇaṃ ca kāṃsyapātre vinikṣipet //
ĀK, 2, 5, 60.1 dhārayetkāṃsyapātrāntardinaikena sphuṭatyalam /
ĀK, 2, 7, 11.2 kāṃsyaṃ saurāṣṭrikaṃ ghoṣaṃ kaṃsīyaṃ vahnilohakam //
ĀK, 2, 7, 13.1 vidrutena bhavetkāṃsyaṃ tatsaurāṣṭrabhavaṃ śubham /
ĀK, 2, 7, 14.1 nirmalaṃ dāharaktaṃ ca ṣoḍhā kāṃsyaṃ praśasyate /
ĀK, 2, 7, 15.1 ghanāgnisahasūtrāṅgaṃ kāṃsyamuttamamīritam /
ĀK, 2, 7, 16.1 mandanādaṃ gatajyoti saptadhā kāṃsyam utsṛjet /
ĀK, 2, 7, 16.2 ghṛtamekaṃ vinā cānyatsarvaṃ kāṃsyagataṃ nṛṇām //
ĀK, 2, 7, 17.2 kāṃsyaṃ tu laghutiktoṣṇaṃ lekhanaṃ dṛkprasādanam //
ĀK, 2, 7, 19.2 kāṃsyārkarītilohāhijātaṃ tadvartalohakam //
ĀK, 2, 7, 25.1 kāṃsyāraghoṣapatrāṇi tena kalkena lepayet /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 27.1 āravatkāṃsyamapyevaṃ bhasmatāṃ yāti niścitam /
ŚdhSaṃh, 2, 11, 84.2 maṇḍūkaṃ kāṃsyaje pātre nigṛhya sthāpayet sudhīḥ //
ŚdhSaṃh, 2, 12, 71.2 tyajedayuktanidrāṃ ca kāṃsyapātre ca bhojanam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 1.2, 5.3 muṇḍāntamaṣṭadhā lohaṃ kāṃsyāraṃ ghoṣakaṃ tridhā /
ŚSDīp zu ŚdhSaṃh, 2, 11, 27.1, 5.0 kāṃsyaṃ prasiddham //
ŚSDīp zu ŚdhSaṃh, 2, 11, 27.1, 9.2 kāṃsyāraghoṣapatrāṇi tena kalkena lepayet /
ŚSDīp zu ŚdhSaṃh, 2, 11, 27.1, 10.0 ghoṣaṃ kāṃsyabhedaḥ jasada iti loke //
ŚSDīp zu ŚdhSaṃh, 2, 11, 28.1, 4.2 tāmrārarītyāraṃ dhvaniḥ kāṃsyaṃ samagandhakayogata iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 4.1, 3.0 etena kim uktam tāmramādityasaṃjñaṃ tāraṃ raupyaṃ somasaṃjñam āraṃ pītalohaṃ tanmaṅgalasaṃjñaṃ nāgaṃ sīsakaṃ tadbudhasaṃjñaṃ hemaṃ suvarṇaṃ tadbṛhaspatisaṃjñaṃ vaṅgaṃ śukrasaṃjñaṃ tīkṣṇakamayastacchanisaṃjñaṃ kāṃsyaṃ rāhusaṃjñaṃ vṛttalohaṃ ketusaṃjñamiti kramaḥ ete dhātavo navagrahanāmabhir boddhavyāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 14.0 yantrāṇi ca tadyathā śilāyantraṃ pāṣāṇayantraṃ bhūdharayantraṃ vaṃśanalikāyantraṃ gajadantabhājanayantraṃ dolāyantram adhaḥpātanayantram ūrdhvapātanayantraṃ niyāmakayantraṃ ḍamarukayantraṃ kaṭāhayantraṃ kāṃsyabhājanayantraṃ pātālayantraṃ tulāyantraṃ kacchapayantraṃ cakrayantraṃ cākīyantraṃ vālukāyantram agnisomayantraṃ gandhakaṭahikāyantraṃ mūṣāyantraṃ bāṇayantraṃ garuḍayantraṃ sāraṇayantraṃ jālikāyantraṃ cāraṇayantrādīni anyānyapi yathāyogyaṃ bhavanti //
Bhāvaprakāśa
BhPr, 6, 8, 53.2 tutthaṃ kāṃsyaṃ ca rītiśca sindūraśca śilājatu //
BhPr, 6, 8, 69.1 tāmratrapujamākhyātaṃ kāṃsyaṃ ghoṣaṃ ca kaṃsakam /
BhPr, 6, 8, 69.2 upadhāturbhavetkāṃsyaṃ dvayostaraṇiraṅgayoḥ //
BhPr, 6, 8, 70.1 kāṃsyasya tu guṇā jñeyāḥ svayonisadṛśā janaiḥ /
BhPr, 6, 8, 71.1 kāṃsyaṃ kaṣāyaṃ tiktoṣṇaṃ lekhanaṃ viśadaṃ saram /
BhPr, 7, 3, 120.1 pattalīkṛtapatrāṇi kāṃsyasyāgnau pratāpayet /
BhPr, 7, 3, 121.2 evaṃ kāṃsyasya rīteśca viśuddhiḥ samprajāyate //
BhPr, 7, 3, 122.2 samena kāṃsyapatrāṇi śuddhānyamladravairmuhuḥ //
BhPr, 7, 3, 123.2 evaṃ puṭadvayātkāṃsyaṃ rītiśca mriyate dhruvam //
BhPr, 7, 3, 124.1 kāṃsyaṃ kaṣāyaṃ tīkṣṇoṣṇaṃ lekhanaṃ viśadaṃ saram /
Dhanurveda
DhanV, 1, 59.1 anyadgopucchakaṃ jñeyaṃ śuddhakāṃsyair vinirmitam /
Gheraṇḍasaṃhitā
GherS, 5, 79.3 meghaghargharabhrāmarī ca ghaṇṭākāṃsyaṃ tataḥ param //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 28.1, 1.0 nirguṇḍikā tāmraṃ prasiddhaṃ rītiḥ pittaliḥ dhvaniḥ kāṃsyaṃ tadvadhe tanmāraṇe spaṣṭamanyat //
Haribhaktivilāsa
HBhVil, 2, 12.2 yathā kāñcanatāṃ yāti kāṃsyaṃ rasavidhānataḥ /
HBhVil, 2, 148.1 kāṃsyapātre na bhuñjīta na plakṣavaṭapatrayoḥ /
HBhVil, 4, 57.3 bhasmāmbubhiś ca kāṃsyānāṃ śuddhiḥ plāvo dravasya ca //
HBhVil, 4, 59.3 kāṃsyāyastāmraraityāni trapusīsamayāni ca //
HBhVil, 4, 63.2 tāmrāyaḥkāṃsyaraityānāṃ trapuṇaḥ sīsakasya ca /
HBhVil, 4, 64.3 kṣāreṇa śuddhiṃ kāṃsyasya lauhasya ca vinirdiśet //
HBhVil, 4, 65.3 triḥsaptamārjanācchuddhir na tu kāṃsyasya tāpanam //
HBhVil, 5, 34.2 sauvarṇaṃ rājataṃ kāṃsyaṃ yena dīyate bhājanam /
HBhVil, 5, 330.3 bindutrayam āyuktaṃ kāṃsyavarṇaṃ viśobhanam //
Kaiyadevanighaṇṭu
KaiNigh, 2, 13.1 kāṃsyaṃ lohanibhaṃ ghoṣaṃ prakāśaṃ kamalaṃ lavam /
KaiNigh, 2, 13.2 kāṃsyaṃ kaṣāyaṃ tiktoṣṇaṃ lekhanaṃ viśadaṃ saram //
Mugdhāvabodhinī
MuA zu RHT, 6, 7.2, 9.0 kathaṃ yathā na hīyate nāśaṃ nāpnuyāt atyauṣṇyāt vā kāṃsyatāmranāgavaṅgakanakatārapātrāt vā dṛḍhakaraghātād raso hīna eva syāt ato'sau pāradas tāvan saṃmardyo yāvallagnakāñjikaṃ rasasaṃsargasauvīraṃ śuṣyati niḥśeṣatāṃ yātītyarthaḥ //
MuA zu RHT, 9, 14.2, 3.0 evaṃ raviṇā tāmreṇa saha ghoṣo'pi kāṃsyamapi śudhyati //
MuA zu RHT, 18, 23.2, 3.0 kiṃviśiṣṭo dhānyasthitaḥ purasurābhyāṃ guggulumadirābhyāṃ sahito militaḥ śatāṃśena ghoṣaṃ kāṃsyaṃ vidhyati kanakaṃ karotītyarthaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 39.1 bhasmanā tu bhavecchuddhir ubhayos tāmrakāṃsyayoḥ /
ParDhSmṛti, 7, 22.2 bhasmanā śudhyate kāṃsyaṃ surayā yan na lipyate //
ParDhSmṛti, 7, 23.2 gavāghrātāni kāṃsyāni śvakākopahatāni ca //
ParDhSmṛti, 9, 15.1 pāde vastrayugaṃ caiva dvipāde kāṃsyabhājanam /
ParDhSmṛti, 10, 38.1 tāmrāṇi pañcagavyena kāṃsyāni daśa bhasmabhiḥ /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 16.3, 3.0 anyacca jalapūrṇakāṃsyapātradvayena saṃpuṭamekaṃ kṛtvā bhāṇḍakaṇṭhasthanalāgraṃ tatra praveśya dṛḍhaṃ sandhirodhaṃ kuryāt //
RRSBoṬ zu RRS, 9, 16.3, 4.0 tato bhāṇḍamadhye nirdiṣṭadravyaiḥ saha rasaṃ kṣiptvā agnijvālā deyā tena nālacchidrānusārī rasaḥ kāṃsyapātramadhyasthajale patati //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 40.2, 3.0 atra tālaḥ svalpaśabdena kāṃsyasya caturthāṃśena grāhyaḥ //
RRSṬīkā zu RRS, 10, 44.3, 5.0 iyaṃ kāṃsyarītipramukhaṃ yatsṛṣṭalohaṃ tanmadhye saṃsargaghaṭakayor madhya ekasyāvaśeṣakarī dvitīyaṃ vināśyetyarthaḥ //
Rasasaṃketakalikā
RSK, 2, 54.1 kāṃsyapittalayoḥ prokte tāmravacchuddhimāraṇe /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 51, 58.2 raupyakhurīṃ kāṃsyadohāṃ savastrāṃ ca payasvinīm //
SkPur (Rkh), Revākhaṇḍa, 66, 8.1 snāpayet putrakāmāyāḥ kāṃsyapātreṇa deśikaḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 114.1 kāṃsyadohanikā deyā svarṇaśṛṅgī subhūṣitā /
SkPur (Rkh), Revākhaṇḍa, 85, 83.2 rūpyakhurāṃ kāṃsyadohāṃ svarṇaśṛṅgīṃ nareśvara //
SkPur (Rkh), Revākhaṇḍa, 90, 100.2 ratnapṛṣṭhī tu dātavyā kāṃsyapātrāvadohinī //
SkPur (Rkh), Revākhaṇḍa, 98, 21.1 savatsāṃ ghaṇṭāsaṃyuktāṃ kāṃsyapātrāvadohinīm /
SkPur (Rkh), Revākhaṇḍa, 103, 187.1 kāṃsyadohanasaṃyuktāṃ rukmakhuravibhūṣaṇām /
SkPur (Rkh), Revākhaṇḍa, 103, 194.1 kāṃsyapātre tu saṃsthāpya putrārthī deśikottamaḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 75.2 svarṇaśṛṅgīṃ rūpyakhurāṃ kāṃsyapātrasya dohinīm //
Uḍḍāmareśvaratantra
UḍḍT, 8, 7.2 bhṛṅgatā kulasaptaparvatamṛttikā [... au5 Zeichenjh] svamalāmṛttikāvalmīkamṛttikānimbamūlamṛttikā suvarṇarajatatāmrakāṃsyasahasramūlasarvatīrthāni samudrāḥ saritaḥ sarvāḥ sarvauṣadhayaḥ sarvadevatāḥ sarvasiddhayaḥ sarvayoginyaḥ sarve girayaḥ sarve nāgāḥ pañcajātyāni phalāni pañcaprakārākṣatāni pañca suvarṇapuṣpāṇi sthiracittena mantritakalaśe parikalpayet /
UḍḍT, 15, 4.0 oṃ huṃ sati kurur upakṣiśabdataḥ kuralakuṅkumena iti prasiddhiḥ kroñca ity api tasya nāma jihvākrīṃkṛtaṃ vāmakaratalamadhyalagnaparilepaṃ darśayitvā uditaviśvadhārābhasmanā punar api karatalalagnāt pradarśya gatyāścaryamate śiśudugdhabhāvitāt śodhayitvā gavādidugdhaṃ coṣṇaṃ kāṃsyapātre kṛtvā tīkṣṇataraṃ dhṛtvā taṇḍulanikṣepaṇena kṣīraṃ bhavati //
UḍḍT, 15, 9.1 evaṃ niviḍāmbarapihitajambādau adhomukhakāṃsyabhājananihitam aṅgāraṃ na dahati vastraṃ dahati cāpi śiśirajalamiśritam api ānataphalacūrṇabhāvitakalaśaḥ tīkṣṇaś ca kāṃsyabhājananihitaṃ guruḍḍanāpy aśaktaṃ na bhavati tadānīṃ tiktaṃ yāti yacchuktaṃ miṣṭam eti kajjalacavikācūrṇābhyāṃ kramasaṃlikhitapustakamadhyakāraṇe 'pi yatheṣṭayā pacyate yathā kaṭāhe ramyatare madhunāgniprajvalite sakuṇḍādau jalapūrṇe adhomukhe ujjvalaṃ svayam eti dhūmābhyāṃ svayam udgirati vartidvaye śaśaviṣṭhāpūrṇagarbhe kamaṭhair adhovartiviṣṭhāyitāpi upari jvalajjvālājvalitavartijvālām api jvalitadhūmam aṅgāratīkṣṇaśikhayā nāḍikādau /
UḍḍT, 15, 9.1 evaṃ niviḍāmbarapihitajambādau adhomukhakāṃsyabhājananihitam aṅgāraṃ na dahati vastraṃ dahati cāpi śiśirajalamiśritam api ānataphalacūrṇabhāvitakalaśaḥ tīkṣṇaś ca kāṃsyabhājananihitaṃ guruḍḍanāpy aśaktaṃ na bhavati tadānīṃ tiktaṃ yāti yacchuktaṃ miṣṭam eti kajjalacavikācūrṇābhyāṃ kramasaṃlikhitapustakamadhyakāraṇe 'pi yatheṣṭayā pacyate yathā kaṭāhe ramyatare madhunāgniprajvalite sakuṇḍādau jalapūrṇe adhomukhe ujjvalaṃ svayam eti dhūmābhyāṃ svayam udgirati vartidvaye śaśaviṣṭhāpūrṇagarbhe kamaṭhair adhovartiviṣṭhāyitāpi upari jvalajjvālājvalitavartijvālām api jvalitadhūmam aṅgāratīkṣṇaśikhayā nāḍikādau /
UḍḍT, 15, 13.6 masṛṇakarpaṭaṃ nirmalakāṃsyabhājane 'rkasammukhaṃ sthāpanena vartulakayogād agnir uttarati //
Yogaratnākara
YRā, Dh., 4.2 kāṃsyaṃ dhūsaravarṇaṃ syānnāgaḥ pārāvataprabhaḥ //
YRā, Dh., 46.1 kāṃsyaṃ ca dvividhaṃ proktaṃ puṣpatailikabhedataḥ /
YRā, Dh., 49.1 kāṃsyaṃ kaṣāyaṃ tiktoṣṇaṃ lekhanaṃ viśadaṃ saram /
YRā, Dh., 170.1 kāṃsyavattāramākṣīkaṃ kaṣe ghṛṣṭaṃ tu rūpyavat /
YRā, Dh., 309.1 maṇḍūkaṃ kāṃsyaje pātre nigṛhya sthāpayet sudhīḥ /
YRā, Dh., 400.1 kharāgninā dhamedgāḍhaṃ sattvaṃ muñcati kāṃsyavat /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 21, 8.0 pratigṛhya savye pāṇau kṛtvāṅguṣṭhenopakaniṣṭhikayā ca pūrvārdhād upahatya pūrvārdhe kāṃsyasya nilimpati vasavas tvāgnirājāno bhakṣayantv iti //