Occurrences

Baudhāyanagṛhyasūtra
Jaiminigṛhyasūtra
Mānavagṛhyasūtra
Śāṅkhāyanāraṇyaka
Mahābhārata
Manusmṛti
Matsyapurāṇa
Viṣṇusmṛti
Garuḍapurāṇa
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasādhyāyaṭīkā
Ānandakanda
Parāśaradharmasaṃhitā

Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 9.1 pavitre kṛtvā tūṣṇīṃ saṃskṛtābhir adbhir uttānāni pātrāṇi kṛtvā prokṣya kūrce kāṃsyaṃ nidhāya tiraḥpavitraṃ madhvānayati //
Jaiminigṛhyasūtra
JaimGS, 1, 7, 4.0 athāsyā dakṣiṇaṃ keśāntaṃ sragbhir alaṃkṛtya tathottaraṃ hiraṇyavatīnām apāṃ kāṃsyaṃ pūrayitvā tatrainām avekṣayan pṛccheddhiṃ bhūr bhuvaḥ svaḥ kiṃ paśyasīti //
Mānavagṛhyasūtra
MānGS, 1, 8, 3.0 teṣāṃ madhye prāktūlān darbhān āstīrya kāṃsyam akṣatodakena pūrayitvāvidhavāsmai prayacchati //
MānGS, 1, 22, 16.1 varaṃ kartre dadāti kāṃsyaṃ vasanaṃ ca //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 9, 8, 5.0 tat savitur vareṇyam iti pacchaḥ prāśya tat savitur vṛṇīmaha iti paccha ācāmati mahāvyāhṛtibhiś caturthaṃ nirṇijya kāṃsyaṃ carmaṇi vā sthaṇḍile vā saṃviśati //
Mahābhārata
MBh, 1, 176, 30.1 vīrakāṃsyam upādāya kāñcanaṃ samalaṃkṛtam /
MBh, 2, 45, 26.2 tad asmai kāṃsyam āhārṣīd vāruṇaṃ kalaśodadhiḥ //
MBh, 4, 14, 17.2 ityasyāḥ pradadau kāṃsyaṃ sapidhānaṃ hiraṇmayam /
MBh, 7, 2, 29.1 prāyātrikaṃ cānayatāśu sarvaṃ kanyāḥ pūrṇaṃ vīrakāṃsyaṃ ca haimam /
MBh, 7, 87, 62.1 ālabhya vīrakāṃsyaṃ ca harṣeṇa mahatānvitaḥ /
MBh, 13, 107, 34.1 na cāsītāsane bhinne bhinnaṃ kāṃsyaṃ ca varjayet /
MBh, 13, 112, 99.1 kāṃsyaṃ hṛtvā tu durbuddhir hārīto jāyate naraḥ /
Manusmṛti
ManuS, 12, 62.1 dhānyaṃ hṛtvā bhavaty ākhuḥ kāṃsyaṃ haṃso jalaṃ plavaḥ /
Matsyapurāṇa
MPur, 16, 26.1 udapātraṃ ca kāṃsyaṃ ca mekṣaṇaṃ ca samitkuśān /
Viṣṇusmṛti
ViSmṛ, 86, 17.2 hotur vastrayugaṃ dadyāt suvarṇaṃ kāṃsyam eva ca //
Garuḍapurāṇa
GarPur, 1, 128, 5.1 kāṃsyaṃ māṣaṃ masūraṃ ca caṇakaṃ koradūṣakam /
GarPur, 1, 136, 3.2 kāṃsyaṃ māṃsaṃ tathā kṣaudraṃ lobhaṃ vitathabhāṣaṇam //
Rasaratnasamuccaya
RRS, 5, 206.2 mandanādaṃ gatajyotiḥ saptadhā kāṃsyamutsṛjet //
Rasendracūḍāmaṇi
RCūM, 14, 175.2 mandanādaṃ gatajyotiḥ saptadhā kāṃsyamutsṛjet //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 161.2, 3.0 tataḥ kācaliptamṛttikākāṃsyaṃ śarāve jīrṇe hemarājiṃ sūtaṃ tathāṣoḍaśabhāgena śuddhagandhakacūrṇaṃ vā kṣiptvopari mukhakācaliptamṛttikākoḍīyakaṃ dattvā karpaṭamṛttikayā liptvā taṃ śarāvaṃ sampuṭaṃ bhūdharayantramadhye muktvā haṭhāgnir jvālanīyaḥ //
Ānandakanda
ĀK, 2, 7, 16.1 mandanādaṃ gatajyoti saptadhā kāṃsyam utsṛjet /
Parāśaradharmasaṃhitā
ParDhSmṛti, 7, 22.2 bhasmanā śudhyate kāṃsyaṃ surayā yan na lipyate //