Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 4, 21.1 evaṃ śāpaprasādābhyāmupetaḥ kusumāyudhaḥ /
MPur, 10, 6.2 śāpena mārayitvainam arājakabhayārditāḥ //
MPur, 11, 13.1 nivedayāmāsa pituryamaḥ śāpādamarṣitaḥ /
MPur, 11, 14.2 manunā vāryamāṇāpi mama śāpam adād vibho //
MPur, 11, 15.1 prāyo na mātā sāsmākaṃ śāpenāhaṃ yato hataḥ /
MPur, 12, 25.1 pṛṣadhro govadhācchūdro guruśāpādajāyata /
MPur, 23, 27.2 na śaśākāpacārāya śāpaiḥ śastrādibhiḥ punaḥ //
MPur, 23, 33.1 śaśāka śāpaṃ na ca dātum asmai na mantraśastrāgniviṣairaśeṣaiḥ /
MPur, 24, 18.2 arthaḥ śāpamadāttasmai lobhāttvaṃ nāśameṣyasi //
MPur, 24, 32.2 śāpānte bharatasyātha urvaśī budhasūnutaḥ //
MPur, 24, 62.1 yajato dīrghasattrairme śāpāccośanaso muneḥ /
MPur, 33, 2.3 kāvyasyośanasaḥ śāpānna ca tṛpto'smi yauvane //
MPur, 33, 26.2 kāvyasyośanasaḥ śāpānna ca tṛpto'smi yauvane //
MPur, 43, 44.2 tasya rāmastadā tv āsīnmṛtyuḥ śāpena dhīmataḥ /
MPur, 47, 39.2 bhṛgoḥ śāpanimittaṃ tu devāsurakṛte tadā //
MPur, 47, 231.2 evaṃ daityāḥ purā kāvyaśāpenābhihatāstadā //
MPur, 47, 232.1 kāvyaśāpābhibhūtāste nirādhārāśca sarvaśaḥ /
MPur, 47, 233.2 tataḥ prabhṛti śāpena bhṛgornaimittikena tu //
MPur, 47, 240.2 mānuṣāḥ sapta yānyāstu śāpajāstā nibodhata //
MPur, 48, 3.1 evaṃ yayātiśāpena jarāsaṃkramaṇe purā /
MPur, 48, 42.1 tato dīrghatamā nāma śāpādṛṣirajāyata /
MPur, 50, 61.1 tataḥprabhṛti śāpena kṣatriyasya tu yājinaḥ /
MPur, 50, 62.1 kṣatrasya yājinaḥ kecicchāpāttasya mahātmanaḥ /
MPur, 61, 18.1 itīndraśāpātpatitau tatkṣaṇāttau mahītale /
MPur, 61, 30.1 gatāyāṃ bāḍhamityuktvā mitraḥ śāpamadāttadā /
MPur, 61, 34.1 anyonyaśāpācca tayorvigate iva cetasī /
MPur, 61, 34.2 jagmatuḥ śāpanāśāya brahmāṇaṃ jagataḥ patim //
MPur, 68, 9.2 cyavanasya tu śāpena vināśamapayāsyati //
MPur, 70, 7.2 śāpaṃ vakṣyati tāḥ sarvā vo hariṣyanti dasyavaḥ /
MPur, 70, 8.2 tābhiḥ śāpābhitaptābhirbhagavān bhūtabhāvanaḥ //
MPur, 70, 22.1 tasmādvarapradānaṃ vaḥ śāpaścāyamabhūtpurā /
MPur, 70, 25.1 evaṃ nāradaśāpena keśavasya ca dhīmataḥ /
MPur, 129, 20.1 bhūmyānāṃ jalajānāṃ ca śāpānāṃ munitejasām /
MPur, 140, 33.2 papāta muniśāpena sādityo'rkaratho yathā //
MPur, 146, 68.2 śailasya duṣṭatāṃ matvā śāpaṃ dātuṃ vyavasthitā //
MPur, 146, 69.1 sa śāpābhimukhāṃ dṛṣṭvā śailaḥ puruṣavigrahaḥ /
MPur, 158, 9.1 na nivartayituṃ śakyaḥ śāpaḥ kiṃ tu bravīmi te /
MPur, 161, 12.1 ṛṣayo vā na māṃ śāpaiḥ śapeyuḥ prapitāmaha /
MPur, 175, 73.2 śāpo hyasyāḥ purā dattaḥ sṛṣṭā yenaiva tejasā //