Occurrences

Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Liṅgapurāṇa
Suśrutasaṃhitā
Bhāratamañjarī

Mahābhārata
MBh, 9, 30, 19.2 vyarthaṃ tad bhavato manye śauryaṃ salilaśāyinaḥ //
MBh, 11, 20, 11.1 atyantasukumārasya rāṅkavājinaśāyinaḥ /
MBh, 12, 50, 22.1 mṛtyum āvārya tarasā śaraprastaraśāyinaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 24, 4.1 kāle sādhāraṇe prātaḥ sāyaṃ vottānaśāyinaḥ /
AHS, Utt., 9, 3.1 nivāte 'dhiṣṭhitasyāptaiḥ śuddhasyottānaśāyinaḥ /
Liṅgapurāṇa
LiPur, 1, 95, 14.2 kṣīravārinidhiśāyinaḥ prabhorniṣphalaṃ tvatha babhūva tejasā //
Suśrutasaṃhitā
Su, Cik., 35, 32.2 tatra netraṃ vicalitaṃ vivartitaṃ pārśvāvapīḍitam atyutkṣiptam avasannaṃ tiryakprakṣiptamiti ṣaṭ praṇidhānadoṣāḥ atisthūlaṃ karkaśam avanatam aṇubhinnaṃ saṃnikṛṣṭaviprakṛṣṭakarṇikaṃ sūkṣmāticchidram atidīrgham atihrasvam asrimadityekādaśa netradoṣāḥ bahalatā alpatā sachidratā prastīrṇatā durbaddhateti pañca bastidoṣāḥ atipīḍitatā śithilapīḍitatā bhūyo bhūyo 'vapīḍanaṃ kālātikrama iti catvāraḥ pīḍanadoṣāḥ āmatā hīnatā atimātratā atiśītatā atyuṣṇatā atitīkṣṇatā atimṛdutā atisnigdhatā atirūkṣatā atisāndratā atidravatā ityekādaśa dravyadoṣāḥ avākśīrṣocchīrṣanyubjottānasaṃkucitadehasthitadakṣiṇapārśvaśāyinaḥ pradānamiti sapta śayyādoṣāḥ evametāścatuścatvāriṃśadvyāpado vaidyanimittāḥ /
Su, Utt., 18, 6.1 vātātaparajohīne veśmanyuttānaśāyinaḥ /
Su, Utt., 18, 38.1 kanīnake niṣecyaḥ syānnityam uttānaśāyinaḥ /
Bhāratamañjarī
BhāMañj, 13, 1775.2 māsadvayamatītaṃ me niśātaśaraśāyinaḥ /
BhāMañj, 15, 8.1 aho vratavatastasya jāpinaḥ kṣitiśāyinaḥ /