Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kūrmapurāṇa
Matsyapurāṇa
Kṛṣiparāśara
Smaradīpikā
Śukasaptati

Carakasaṃhitā
Ca, Śār., 8, 5.1 tataḥ puṣpāt prabhṛti trirātramāsīta brahmacāriṇyadhaḥśāyinī pāṇibhyāmannam ajarjarapātrād bhuñjānā na ca kāṃcin mṛjāmāpadyeta /
Ca, Śār., 8, 21.2 pratatottānaśāyinyāḥ punargarbhasya nābhyāśrayā nāḍī kaṇṭhamanuveṣṭayati vivṛtaśāyinī naktaṃcāriṇī conmattaṃ janayati apasmāriṇaṃ punaḥ kalikalahaśīlā vyavāyaśīlā durvapuṣam ahrīkaṃ straiṇaṃ vā śokanityā bhītam apacitam alpāyuṣaṃ vā abhidhyātrī paropatāpinam īrṣyuṃ straiṇaṃ vā stenā tvāyāsabahulam atidrohiṇam akarmaśīlaṃ vā amarṣiṇī caṇḍamaupadhikam asūyakaṃ vā svapnanityā tandrālumabudham alpāgniṃ vā madyanityā pipāsālum alpasmṛtim anavasthitacittaṃ vā godhāmāṃsaprāyā śārkariṇam aśmariṇaṃ śanairmehiṇaṃ vā varāhamāṃsaprāyā raktākṣaṃ krathanam atiparuṣaromāṇaṃ vā matsyamāṃsanityā ciranimeṣaṃ stabdhākṣaṃ vā madhuranityā pramehiṇaṃ mūkamatisthūlaṃ vā amlanityā raktapittinaṃ tvagakṣirogiṇaṃ vā lavaṇanityā śīghravalīpalitaṃ khālityarogiṇaṃ vā kaṭukanityā durbalam alpaśukram anapatyaṃ vā tiktanityā śoṣiṇamabalamanupacitaṃ vā kaṣāyanityā śyāvam ānāhinam udāvartinaṃ vā yadyacca yasya yasya vyādher nidānamuktaṃ tattadāsevamānāntarvatnī tannimittavikārabahulam apatyaṃ janayati /
Mahābhārata
MBh, 1, 112, 27.1 adya prabhṛtyahaṃ rājan kuśaprastaraśāyinī /
Rāmāyaṇa
Rām, Bā, 47, 29.1 vāyubhakṣā nirāhārā tapyantī bhasmaśāyinī /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 24.1 mṛjālaṅkārarahitā darbhasaṃstaraśāyinī /
Daśakumāracarita
DKCar, 2, 5, 71.1 punastamādāya tāmapi vyājasuptām ullasanmadanarāgavihvalāṃ vallabhāṃ tatraivābhilikhya kācidevaṃbhūtā yuvatirīdṛśasya puṃsaḥ pārśvaśāyinyaraṇyānīprasuptena mayopalabdhā //
Kūrmapurāṇa
KūPur, 1, 11, 126.1 khyātiḥ prajñā citiḥ saṃvit mahābhogīndraśāyinī /
Matsyapurāṇa
MPur, 156, 10.1 śaiśirāsu ca rātrīṣu śuṣkasthaṇḍilaśāyinī /
Kṛṣiparāśara
KṛṣiPar, 1, 140.1 vasudhe hemagarbhāsi śeṣasyopariśāyinī /
Smaradīpikā
Smaradīpikā, 1, 36.2 uttānaśāyinī coṣṇā pārāvatakalasvanā //
Śukasaptati
Śusa, 16, 2.5 yadā ca tayātiśayena vidūṣito 'yaṃ tadā bandhūnāṃ kathayāmāsa yadiyaṃ bahiḥśāyinī /