Occurrences

Aṣṭasāhasrikā
Saddharmapuṇḍarīkasūtra

Aṣṭasāhasrikā
ASāh, 1, 3.1 atha khalvāyuṣmataḥ śāriputrasyaitadabhavat kimayamāyuṣmān subhūtiḥ sthavira ātmīyena svakena prajñāpratibhānabalādhānena svakena prajñāpratibhānabalādhiṣṭhānena bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāmupadekṣyati utāho buddhānubhāveneti /
ASāh, 1, 3.2 atha khalvāyuṣmān subhūtirbuddhānubhāvena āyuṣmataḥ śāriputrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat yatkiṃcidāyuṣman śāriputra bhagavataḥ śrāvakā bhāṣante deśayanti upadiśanti udīrayanti prakāśayanti saṃprakāśayanti sa sarvastathāgatasya puruṣakāro veditavyaḥ /
ASāh, 2, 5.1 atha khalvāyuṣmataḥ śāriputrasyaitadabhavat yadi buddho 'tikramya pṛthagjanabhūmimatikramya śrāvakabhūmimatikramya pratyekabuddhabhūmimaprameyāṇāmasaṃkhyeyānāṃ sattvānāmarthaṃ kṛtvā aprameyāṇyasaṃkhyeyāni sattvakoṭīniyutaśatasahasrāṇi parinirvāpya aprameyānasaṃkhyeyān sattvān śrāvakapratyekabuddhasamyaksaṃbuddhatvaniyatān kṛtvā buddhabhūmau sthitvā buddhakṛtyaṃ kṛtvā anupadhiśeṣe nirvāṇadhātau buddhaparinirvāṇena parinirvāsyati ityevamapyanena na sthātavyam tatkathaṃ punaranena sthātavyaṃ kathaṃ śikṣitavyamiti atha khalvāyuṣmān subhūtirbuddhānubhāvena āyuṣmataḥ śāriputrasya cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat tatkiṃ manyase āyuṣman śāriputra kva tathāgato 'rhan samyaksaṃbuddhaḥ sthitaḥ āyuṣmān śāriputra āha na kvacidāyuṣman subhūte tathāgato 'rhan samyaksaṃbuddhaḥ sthitaḥ /
ASāh, 3, 18.7 atha khalvāyuṣmataḥ śāriputrasyaitadabhūt kimatra kāraṇaṃ yena ime 'nyatīrthyāḥ parivrājakā dūrāddūrataraṃ bhagavantaṃ pradakṣiṇīkṛtya tenaiva dvāreṇa tenaiva mārgeṇa punareva niṣkrāntāḥ atha khalu bhagavānāyuṣmataḥ śāriputrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat śakreṇa śāriputra devānāmindreṇa teṣāmanyatīrthyānāṃ parivrājakānām upālambhābhiprāyāṇāṃ cittāni vyavalokya iyaṃ prajñāpāramitā smṛtyā samanvāhṛtā svādhyāyitā pravartitā teṣāmanyatīrthyānāṃ parivrājakānāṃ vigrahītukāmānāṃ vivaditukāmānāṃ virodhayitukāmānāṃ nivartanārtham yathā asyāḥ prajñāpāramitāyā bhāṣyamāṇāyā ete 'nyatīrthyāḥ parivrājakā nopasaṃkrāmeyuriti māntarāyaṃ kārṣuḥ prajñāpāramitāyā bhāṣyamāṇāyā iti /
ASāh, 3, 18.7 atha khalvāyuṣmataḥ śāriputrasyaitadabhūt kimatra kāraṇaṃ yena ime 'nyatīrthyāḥ parivrājakā dūrāddūrataraṃ bhagavantaṃ pradakṣiṇīkṛtya tenaiva dvāreṇa tenaiva mārgeṇa punareva niṣkrāntāḥ atha khalu bhagavānāyuṣmataḥ śāriputrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat śakreṇa śāriputra devānāmindreṇa teṣāmanyatīrthyānāṃ parivrājakānām upālambhābhiprāyāṇāṃ cittāni vyavalokya iyaṃ prajñāpāramitā smṛtyā samanvāhṛtā svādhyāyitā pravartitā teṣāmanyatīrthyānāṃ parivrājakānāṃ vigrahītukāmānāṃ vivaditukāmānāṃ virodhayitukāmānāṃ nivartanārtham yathā asyāḥ prajñāpāramitāyā bhāṣyamāṇāyā ete 'nyatīrthyāḥ parivrājakā nopasaṃkrāmeyuriti māntarāyaṃ kārṣuḥ prajñāpāramitāyā bhāṣyamāṇāyā iti /
ASāh, 7, 2.1 atha khalu śakrasya devānāmindrasyaitadabhūt kuto nu bateyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat kuta iyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā evamukte āyuṣmān śāriputraḥ śakraṃ devānāmindrametadavocat prajñāpāramitopāyakauśalyaparigṛhītaḥ kauśika bodhisattvo mahāsattvo 'numodanāsahagataṃ puṇyakriyāvastu sarvajñatāyāṃ pariṇāmayaṃsteṣāṃ paurvakāṇāmaupalambhikānāṃ bodhisattvānāṃ yaś ca dānamayaḥ puṇyābhisaṃskāraḥ yaś ca śīlamayo yaś ca kṣāntimayo yaś ca vīryamayo yaś ca dhyānamayaḥ puṇyābhisaṃskāraḥ taṃ sarvamabhibhavatīti /
ASāh, 7, 2.1 atha khalu śakrasya devānāmindrasyaitadabhūt kuto nu bateyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat kuta iyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā evamukte āyuṣmān śāriputraḥ śakraṃ devānāmindrametadavocat prajñāpāramitopāyakauśalyaparigṛhītaḥ kauśika bodhisattvo mahāsattvo 'numodanāsahagataṃ puṇyakriyāvastu sarvajñatāyāṃ pariṇāmayaṃsteṣāṃ paurvakāṇāmaupalambhikānāṃ bodhisattvānāṃ yaś ca dānamayaḥ puṇyābhisaṃskāraḥ yaś ca śīlamayo yaś ca kṣāntimayo yaś ca vīryamayo yaś ca dhyānamayaḥ puṇyābhisaṃskāraḥ taṃ sarvamabhibhavatīti /
ASāh, 7, 2.1 atha khalu śakrasya devānāmindrasyaitadabhūt kuto nu bateyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat kuta iyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā evamukte āyuṣmān śāriputraḥ śakraṃ devānāmindrametadavocat prajñāpāramitopāyakauśalyaparigṛhītaḥ kauśika bodhisattvo mahāsattvo 'numodanāsahagataṃ puṇyakriyāvastu sarvajñatāyāṃ pariṇāmayaṃsteṣāṃ paurvakāṇāmaupalambhikānāṃ bodhisattvānāṃ yaś ca dānamayaḥ puṇyābhisaṃskāraḥ yaś ca śīlamayo yaś ca kṣāntimayo yaś ca vīryamayo yaś ca dhyānamayaḥ puṇyābhisaṃskāraḥ taṃ sarvamabhibhavatīti /
ASāh, 7, 2.1 atha khalu śakrasya devānāmindrasyaitadabhūt kuto nu bateyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat kuta iyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā evamukte āyuṣmān śāriputraḥ śakraṃ devānāmindrametadavocat prajñāpāramitopāyakauśalyaparigṛhītaḥ kauśika bodhisattvo mahāsattvo 'numodanāsahagataṃ puṇyakriyāvastu sarvajñatāyāṃ pariṇāmayaṃsteṣāṃ paurvakāṇāmaupalambhikānāṃ bodhisattvānāṃ yaś ca dānamayaḥ puṇyābhisaṃskāraḥ yaś ca śīlamayo yaś ca kṣāntimayo yaś ca vīryamayo yaś ca dhyānamayaḥ puṇyābhisaṃskāraḥ taṃ sarvamabhibhavatīti /
ASāh, 7, 12.1 na bhagavānāyuṣmataḥ śāriputrasyāvakāśaṃ karoti iyattasyātmabhāvasya pramāṇaṃ bhaviṣyatīti /
Saddharmapuṇḍarīkasūtra
SDhPS, 2, 73.1 atha khalu bhagavāṃstraitīyakamapyāyuṣmataḥ śāriputrasyādhyeṣaṇāṃ viditvā āyuṣmantaṃ śāriputrametadavocat /
SDhPS, 3, 76.1 atha khalu tāścatasraḥ parṣado bhikṣubhikṣuṇyupāsakopāsikā devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyā āyuṣmataḥ śāriputrasyedaṃ vyākaraṇamanuttarāyāṃ samyaksaṃbodhau bhagavato 'ntikāt saṃmukhaṃ śrutvā tuṣṭā udagrā āttamanasaḥ pramuditāḥ prītisaumanasyajātāḥ svakasvakaiścīvarairbhagavantam abhicchādayāmāsuḥ //
SDhPS, 4, 1.1 atha khalvāyuṣmān subhūtirāyuṣmāṃśca mahākātyāyanaḥ āyuṣmāṃśca mahākāśyapaḥ āyuṣmāṃśca mahāmaudgalyāyanaḥ imamevaṃrūpam aśrutapūrvaṃ dharmaṃ śrutvā bhagavato 'ntikāt saṃmukhamāyuṣmataśca śāriputrasya vyākaraṇaṃ śrutvā anuttarāyāṃ samyaksaṃbodhau āścaryaprāptā adbhutaprāptā audbilyaprāptāstasyāṃ velāyāmutthāyāsanebhyo yena bhagavāṃstenopasaṃkrāman //
SDhPS, 11, 240.1 atha tasyāṃ velāyāṃ sāgaranāgarājaduhitā sarvalokapratyakṣaṃ sthavirasya ca śāriputrasya pratyakṣaṃ tat strīndriyamantarhitaṃ puruṣendriyaṃ ca prādurbhūtaṃ bodhisattvabhūtaṃ cātmānaṃ saṃdarśayati //