Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Ay, 60, 19.2 tadā nagaryāṃ naradevasaṃkṣaye babhūvur ārtā na ca śarma lebhire //
Rām, Ay, 94, 55.1 kaccit te brāhmaṇāḥ śarma sarvaśāstrārthakovidāḥ /
Rām, Ār, 51, 21.2 kva gato lapsyase śarma bhartur mama mahātmanaḥ //
Rām, Ār, 52, 24.2 rāmaṃ śarmopalapsyāmi dhanaṃ labdhveva nirdhanaḥ //
Rām, Ār, 54, 32.1 na vindate tatra tu śarma maithilī virūpanetrābhir atīva tarjitā /
Rām, Ki, 22, 25.1 hate tu vīre plavagādhipe tadā plavaṃgamās tatra na śarma lebhire /
Rām, Su, 23, 4.2 na śarma lebhe duḥkhārtā rāvaṇena ca tarjitā //
Rām, Su, 34, 35.2 na śarma labhate rāmaḥ siṃhārdita iva dvipaḥ //
Rām, Su, 36, 29.3 na śarma labdhvā lokeṣu tvām eva śaraṇaṃ gataḥ //
Rām, Su, 37, 50.2 na śarma labhate rāmaḥ siṃhārdita iva dvipaḥ //
Rām, Utt, 31, 29.1 te yūyam avagāhadhvaṃ narmadāṃ śarmadāṃ nṛṇām /