Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sūryaśataka
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Parāśarasmṛtiṭīkā
Sūryaśatakaṭīkā
Vetālapañcaviṃśatikā
Āyurvedadīpikā
Kaṭhāraṇyaka
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 1, 1, 13.2 ye agnijihvā uta vā yajatrās te no devāḥ suhavāḥ śarma yacchateti //
Aitareyabrāhmaṇa
AB, 2, 40, 3.0 sa naḥ śarmāṇi vītaya iti śaṃsati vāg vai śarma tasmād vācānuvadantam āha śarmavad āsmā ayāṃsīti vācam eva tat saṃbhāvayati vācaṃ saṃskurute //
AB, 2, 40, 3.0 sa naḥ śarmāṇi vītaya iti śaṃsati vāg vai śarma tasmād vācānuvadantam āha śarmavad āsmā ayāṃsīti vācam eva tat saṃbhāvayati vācaṃ saṃskurute //
AB, 2, 41, 5.0 sa naḥ śarmāṇi vītaya iti śaṃsaty agnir vai śarmāny annādyāni yacchaty agnim eva tat kalpayaty agnim apyeti //
AB, 2, 41, 5.0 sa naḥ śarmāṇi vītaya iti śaṃsaty agnir vai śarmāny annādyāni yacchaty agnim eva tat kalpayaty agnim apyeti //
AB, 5, 15, 4.0 nābhānediṣṭhenaiva reto 'siñcat tad vālakhilyābhir vyakarot sukīrtinā kākṣīvatena yoniṃ vyahāpayad urau yathā tava śarman mademeti tasmāj jyāyān san garbhaḥ kanīyāṃsaṃ santam yoniṃ na hinasti brahmaṇā hi sa kᄆpta evayāmarutaitavai karoti tenedaṃ sarvam etavai kṛtam eti yad idaṃ kiṃca //
AB, 6, 22, 2.0 apāpāco abhibhūte nudasva apodīco apa śūrādharāca urau yathā tava śarman mademeti //
AB, 8, 11, 1.0 pary ū ṣu pradhanva vājasātaye pari vṛtrā bhūr brahma prāṇam amṛtam prapadyate 'yam asau śarma varmābhayaṃ svastaye saha prajayā saha paśubhir ṇi sakṣaṇir dviṣas taradhyā ṛṇayā na īyase svāhā //
AB, 8, 11, 2.0 anu hi tvā sutaṃ soma madāmasi mahe sama bhuvo brahma prāṇam amṛtam prapadyate 'yam asau śarma varmābhayaṃ svastaye saha prajayā saha paśubhi ryarājye vājāṁ abhi pavamāna pra gāhase svāhā //
AB, 8, 11, 3.0 ajījano hi pavamāna sūryaṃ vidhāre śa svar brahma prāṇam amṛtam prapadyate 'yam asau śarma varmābhayaṃ svastaye saha prajayā saha paśubhiḥ kmanā payo gojīrayā raṃhamāṇaḥ puraṃdhyā svāheti //
AB, 8, 27, 5.2 tā mahyam asminn āsane 'chidraṃ śarma yacchata //
AB, 8, 27, 6.2 tā mahyam asminn āsane 'chidraṃ śarma yacchata //
Atharvaprāyaścittāni
AVPr, 2, 5, 14.1 mā bradhnaḥ śarmabhiḥ ṣṭuhi /
AVPr, 4, 1, 37.0 prāk prayājebhyo 'ṅgāraṃ barhiṣy adhiṣkanden namas te astv āyate namo astu parāyate namo yatra niṣīdasi ity abhimantryāhaṃ yajñaṃ dadhe nirṛter upasthāt taṃ deveṣu paridadāmi vidvān suprajās tvaṃ śataṃ hi māmadanta iha no devā mahi śarma yacchatety ādāya sahasraśṛṅgaḥ ity anuprahṛtya //
Atharvaveda (Paippalāda)
AVP, 1, 56, 1.2 indro vaḥ śarma yacchatv anādhṛṣyā yathāsatha //
AVP, 1, 75, 4.1 vāstoṣpata iha naḥ śarma yaccha ghane vṛtrāṇāṃ saṃgathe vasūnām /
AVP, 1, 106, 1.2 tasmai devāya haviṣā vidhema sa u naḥ śarma yacchatu //
AVP, 1, 106, 3.2 ā no goṣu bhajantv ā prajāyāṃ suśarmaṇy eṣāṃ trivarūthe syāma //
AVP, 5, 4, 7.1 uruvyacā no mahiṣaḥ śarma yacchād asmin vāje puruhūtaḥ purukṣuḥ /
AVP, 5, 4, 12.1 tisro devīr mahi me śarma yacchan prajāyai me tanve yac ca puṣṭam /
AVP, 5, 28, 4.3 pratigrahītre gotamo vasiṣṭho viśvāmitro daduṣe śarma yacchāt //
AVP, 10, 8, 5.2 indrāgnī rakṣatāṃ mā purastād aśvināv abhitaḥ śarma yacchatām /
AVP, 12, 6, 6.2 indrāgnī rakṣatāṃ mā purastād aśvināv abhitaḥ śarma yacchatām /
Atharvaveda (Śaunaka)
AVŚ, 1, 20, 3.2 vi mahaccharma yaccha varīyo yāvayā vadham //
AVŚ, 1, 21, 4.2 vi mahaccharma yaccha varīyo yāvayā vadham //
AVŚ, 1, 26, 3.2 śarma yacchatha saprathāḥ //
AVŚ, 2, 28, 5.2 mātevāsmā adite śarma yaccha viśve devā jaradaṣṭir yathāsat //
AVŚ, 5, 3, 7.1 tisro devīr mahi naḥ śarma yacchata prajāyai nas tanve yac ca puṣṭam /
AVŚ, 5, 3, 8.1 uruvyacā no mahiṣaḥ śarma yacchatv asmin have puruhūtaḥ purukṣu /
AVŚ, 5, 6, 12.1 indrasya śarmāsi /
AVŚ, 6, 7, 3.2 tenā naḥ śarma yacchata //
AVŚ, 6, 59, 1.2 adhenave vayase śarma yaccha catuṣpade //
AVŚ, 6, 59, 2.1 śarma yacchatv oṣadhiḥ saha devīr arundhatī /
AVŚ, 6, 92, 3.1 tanūṣṭe vājin tanvaṃ nayantī vāmam asmabhyaṃ dhāvatu śarma tubhyam /
AVŚ, 7, 6, 2.2 tuvikṣatrām ajarantīm urūcīṃ suśarmāṇam aditiṃ supraṇītim //
AVŚ, 7, 6, 3.1 sutrāmāṇaṃ pṛthivīṃ dyām anehasaṃ suśarmāṇam aditiṃ supraṇītim /
AVŚ, 7, 6, 4.2 yasyā upastha urv antarikṣaṃ sā naḥ śarma trivarūthaṃ ni yacchāt //
AVŚ, 7, 49, 1.2 yāḥ pārthivāso yā apām api vrate tā no devīḥ suhavāḥ śarma yacchantu //
AVŚ, 8, 2, 7.2 bhavāśarvau mṛḍataṃ śarma yacchatam apasidhya duritaṃ dhattam āyuḥ //
AVŚ, 8, 3, 1.1 rakṣohaṇaṃ vājinam ā jigharmi mitraṃ prathiṣṭham upa yāmi śarma /
AVŚ, 8, 7, 25.2 tāvatīs tubhyam oṣadhīḥ śarma yacchantv ābhṛtāḥ //
AVŚ, 9, 2, 16.1 yat te kāma śarma trivarūtham udbhu brahma varma vitatam anativyādhyaṃ kṛtam /
AVŚ, 12, 3, 8.2 tasmin vāṃ yamaḥ pitṛbhiḥ saṃvidānaḥ pakvāya śarma bahulaṃ niyacchāt //
AVŚ, 12, 3, 14.2 āroha carma mahi śarma yaccha mā daṃpatī pautram aghaṃ nigātām //
AVŚ, 14, 2, 21.1 śarma varmaitad āharāsyai nāryā upastire /
AVŚ, 14, 2, 73.2 te asyai vadhvai saṃpatnyai prajāvaccharma yacchantu //
AVŚ, 17, 1, 12.2 adabdhena brahmaṇā vāvṛdhānaḥ sa tvaṃ na indra divi saṃ śarma yaccha taved viṣṇo bahudhā vīryāṇi /
AVŚ, 17, 1, 13.2 yayendra tanvāntarikṣaṃ vyāpitha tayā na indra tanvā śarma yaccha taved viṣṇo bahudhā vīryāṇi /
AVŚ, 18, 2, 19.2 yacchāsmai śarma saprathāḥ //
AVŚ, 18, 4, 9.2 dakṣiṇāgniṣ ṭe tapatu śarma varmottarato madhyato antarikṣād diśodiśo agne pari pāhi ghorāt //
Baudhāyanadharmasūtra
BaudhDhS, 2, 18, 22.1 anagnir aniketaḥ syād aśarmāśaraṇo muniḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 13.5 iyaṃ duruktātparibādhamānā śarma varūthaṃ punatī na āgāt /
Baudhāyanaśrautasūtra
BaudhŚS, 18, 9, 32.2 mātevāsmā adite śarma yaccha viśve devā jaradaṣṭir yathāsad iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 6, 3.2 yā bṛhatī duritā rarāṇā śarma varūthaṃ punatī na āgāt /
BhārGS, 2, 2, 7.5 yacchā naḥ śarma saprathā iti //
BhārGS, 2, 4, 5.3 yacchā naḥ śarma saprathā iti //
Gopathabrāhmaṇa
GB, 1, 1, 28, 8.0 sarveṣām eva śarma bhavānīti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 4, 4.0 athainaṃ mekhalayā nābhideśe triḥ pradakṣiṇaṃ parivyayati dvirityeke yā duritā paribādhamānā śarmavarūthe punatī na āgāt prāṇāpānābhyāṃ balamāvahantī svasā devānāṃ subhagā mekhaleyam iti //
HirGS, 2, 17, 9.2 yacchā naḥ śarma saprathāḥ /
Kauśikasūtra
KauśS, 1, 3, 9.0 darbhaiḥ sruvaṃ nirmṛjya niṣṭaptaṃ rakṣo niṣṭaptā arātayaḥ pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātayaḥ iti pratapya mūle sruvaṃ gṛhītvā japati viṣṇor hasto 'si dakṣiṇaḥ pūṣṇā datto bṛhaspateḥ taṃ tvāhaṃ sruvam ā dade devānāṃ havyavāhanam ayaṃ sruvo vi dadhāti homān śatākṣarachandasā jāgatena sarvā yajñasya samanakti viṣṭhā bārhaspatyeṣṭiḥ śarmaṇā daivyena iti //
KauśS, 10, 4, 1.0 śarma varmeti rohitacarmāharantam //
KauśS, 13, 36, 4.2 śarvo rājā śarma ca rājā ta u naḥ śarma yacchantu devāḥ /
KauśS, 13, 36, 4.2 śarvo rājā śarma ca rājā ta u naḥ śarma yacchantu devāḥ /
KauśS, 13, 36, 4.4 viśve devā urv antarikṣaṃ ta u naḥ śarma yacchantu devāḥ /
Kātyāyanaśrautasūtra
KātyŚS, 10, 6, 2.0 abhakṣitena mahāvaiśvadevagrahaṇam upayāmagṛhīto 'si suśarmāsīti //
Kāṭhakasaṃhitā
KS, 11, 8, 74.0 mātevāsmā adite śarma yaccheti //
KS, 19, 4, 15.0 śarma ca sthaḥ //
KS, 19, 5, 19.0 śarma varūtham āsadat svar iti brahma vai śarma varūtham //
KS, 19, 5, 19.0 śarma varūtham āsadat svar iti brahma vai śarma varūtham //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 1, 6.1 viṣṇoḥ śarmāsi /
MS, 1, 2, 1, 6.2 śarma me yacchorje tvā mahīnāṃ payo 'sy apām /
MS, 1, 2, 2, 4.4 viṣṇoḥ śarmāsi /
MS, 1, 2, 2, 4.5 śarma me yaccha /
MS, 1, 2, 13, 5.2 sa naḥ śarma trivarūthaṃ viyaṃsat pātaṃ no dyāvāpṛthivī upasthe //
MS, 1, 3, 9, 2.1 diteḥ putrāṇām aditer akāriṣam uruśarmaṇāṃ bṛhatāṃ varūthinām /
MS, 1, 3, 19, 1.2 tava praṇītī tava śūra śarmann āvivāsanti kavayaḥ suyajñāḥ //
MS, 1, 3, 28, 2.1 suśarmāsi supratiṣṭhānaḥ /
MS, 2, 3, 4, 19.2 mātevāsmā adite śarma yaccha viśve devā jaradaṣṭir yathāsat //
MS, 2, 7, 3, 2.1 śarma ca stho varma ca stho achidre bahule ubhe /
MS, 2, 7, 4, 3.1 sujāto jyotiṣā śarma varūtham āsadat svaḥ /
MS, 2, 7, 5, 3.2 suśarmaṇo bṛhataḥ śarmaṇi syām agner ahaṃ suhavasya praṇītau //
MS, 2, 7, 5, 3.2 suśarmaṇo bṛhataḥ śarmaṇi syām agner ahaṃ suhavasya praṇītau //
MS, 2, 8, 7, 1.2 adhi no brūhi sumanā aheḍañ śarmaṃs te syāma trivarūthā udbhau //
MS, 2, 11, 2, 16.0 śarma ca me varma ca me //
MS, 2, 12, 2, 21.0 sa no bhuvanasya pate yasya ta upari gṛhā virāṭpate 'smai brahmaṇe 'smai kṣatrāya mahi śarma yaccha //
MS, 2, 12, 3, 3.6 viśvāyuḥ śarma saprathā namas pathe viśvasya mūrdhann adhitiṣṭhasi śritaḥ //
MS, 3, 16, 3, 16.2 somo adhibravītu no 'ditiḥ śarma yacchatu //
MS, 3, 16, 3, 17.2 yatrā naraḥ saṃ ca vi ca dravanti tatrāsmabhyam iṣavaḥ śarma yaṃsan //
MS, 3, 16, 4, 7.2 mitrāvaruṇā śaradāhnā cikittam asme rāṣṭrāya mahi śarma yacchatam //
Mānavagṛhyasūtra
MānGS, 2, 8, 6.8 bṛhaspatiḥ savitā śarma yacchatu śriyaṃ virājaṃ mayi pūṣā dadhātu /
Pañcaviṃśabrāhmaṇa
PB, 7, 5, 2.0 tā asmāt sṛṣṭā apākrāmaṃs tāsāṃ divi sad bhūmy ādada iti prāṇān ādatta tā enaṃ prāṇeṣv ātteṣu punar upāvartanta tābhya ugraṃ śarma mahi śrava iti punaḥ prāṇān prāyacchat tā asmād ud evāyodhaṃs tāsāṃ stauṣa iti manyūn avāśṛṇāt tato vai tasmai tāḥ śraiṣṭhyāyātiṣṭhanta //
Pāraskaragṛhyasūtra
PārGS, 1, 17, 4.0 śarma brāhmaṇasya varma kṣatriyasya gupteti vaiśyasya //
Taittirīyasaṃhitā
TS, 1, 8, 6, 3.1 paśūnāṃ śarmāsi //
TS, 1, 8, 6, 4.1 śarma yajamānasya //
TS, 1, 8, 6, 5.1 śarma me yaccha //
TS, 2, 1, 11, 1.4 yā vaḥ śarma /
TS, 2, 1, 11, 6.2 ādityānām avasā nūtanena sakṣīmahi śarmaṇā śaṃtamena /
TS, 6, 5, 7, 21.0 suśarmāsi supratiṣṭhāna ity āha //
TS, 6, 5, 7, 24.0 suśarmāsi supratiṣṭhāna ity āha //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 7, 5.0 yajamānasya nakṣatranāmādi gotranāma sutāntaṃ mātṛgotranāmāntāt paraṃ śarmāntaṃ nāma praṇavādi bhavanto bruvantu puṇyāhaṃ svastyṛddhyantaṃ pratyekaṃ tridhā tridhā yathāvibhaktivācitamanuvācayeyuḥ //
VaikhGS, 2, 6, 5.0 bhūr ṛkṣu tveti bhuvo yajuḥṣu tveti suvaḥ sāmasu tvetīṣṭutasta ity analasya ta itīdaṃ vatsyāva iti ṣaḍbhiḥ karṇe japitvā nāma śarmāntaṃ kuryāt //
VaikhGS, 3, 2, 3.0 kanikradādinā kanyāgṛhaṃ gatvā pra su gmanteti tām īkṣitvābhrātṛghnīm iti tayekṣyamāṇo guruṇāgnimukhe kṛte kanyāprado varagotranāma śarmāntaṃ tathaitāmasya sahadharmacāriṇī bhavatīti brāhme vivāhe dharmaprajāsampattyarthaṃ yajñāpattyarthaṃ brahmadevarṣipitṛtṛptyarthaṃ prajāsahatvakarmabhyo dadāmītyudakena tāṃ dadyāt //
Vaitānasūtra
VaitS, 6, 2, 30.1 tvam indra śarma riṇā iti bhūtecchadaḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 14.1 śarmāsi /
VSM, 1, 19.1 śarmāsi /
VSM, 4, 9.2 śarmāsi śarma me yaccha namas te astu mā mā hiṃsīḥ //
VSM, 4, 9.2 śarmāsi śarma me yaccha namas te astu mā mā hiṃsīḥ //
VSM, 4, 10.3 viṣṇoḥ śarmāsi śarma yajamānasya /
VSM, 4, 10.3 viṣṇoḥ śarmāsi śarma yajamānasya /
VSM, 7, 35.2 tava praṇītī tava śūra śarmann āvivāsanti kavayaḥ suyajñāḥ /
VSM, 8, 8.1 upayāmagṛhīto 'si suśarmāsi supratiṣṭhāno bṛhadukṣāya namaḥ /
VSM, 10, 9.7 āvittāditir uruśarmā //
VSM, 11, 30.1 śarma ca stho varma ca stho 'cchidre bahule ubhe /
VSM, 11, 40.1 sujāto jyotiṣā saha śarma varūtham āsadat svaḥ /
VSM, 11, 49.2 suśarmaṇo bṛhataḥ śarmaṇi syām agner ahaṃ suhavasya praṇītau //
VSM, 11, 49.2 suśarmaṇo bṛhataḥ śarmaṇi syām agner ahaṃ suhavasya praṇītau //
VSM, 15, 1.2 adhi no brūhi sumanā aheḍaṃs tava syāma śarmaṃs trivarūtha udbhau //
Vārāhaśrautasūtra
VārŚS, 2, 1, 1, 19.1 śarma ca stha iti kṛṣṇājinaṃ ca puṣkaraparṇaṃ ca saṃstṛṇāti //
Āpastambadharmasūtra
ĀpDhS, 2, 21, 10.1 anagnir aniketaḥ syād aśarmāśaraṇo muniḥ /
ĀpDhS, 2, 21, 21.1 ekāgnir aniketaḥ syād aśarmāśaraṇo muniḥ /
Āpastambaśrautasūtra
ĀpŚS, 16, 3, 3.0 apāṃ pṛṣṭham asīti puṣkaraparṇam āhṛtyaitayaiva viveṣṭya śarma ca stho varma ca stha iti dvābhyām uttareṇa mṛtkhanaṃ kṛṣṇājinaṃ prācīnagrīvam uttaralomāstṛṇāti upariṣṭāt puṣkaraparṇam uttānam //
ĀpŚS, 16, 17, 17.2 yacchā naḥ śarma saprathāḥ /
ĀpŚS, 16, 18, 9.1 malimluco nāmāsi trayodaśo māsa indrasya varmāsīndrasya śarmāsīndrasya varūtham asi taṃ tvā prapadye //
ĀpŚS, 16, 32, 5.1 artheta sthādhvagato 'gnir vas tejiṣṭhena tejasā devatābhir gṛhṇāmīti kumbhaṃ kumbhīṃ cādbhiḥ pūrayitvā śarma ca stha varma ca stha devasya vaḥ savituḥ prasave madhumatīḥ sādayāmīti purastād anusītam upadhāya jyotiṣe vām iti hiraṇyaśalkau pratyasyati //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 12, 2.14 mitrāvaruṇā śaradahnāṃ cikitvan asmai rāṣṭrāya mahi śarma yacchatam /
Śatapathabrāhmaṇa
ŚBM, 1, 1, 4, 4.2 śarmāsīti carma vā etatkṛṣṇasya tadasya tanmānuṣaṃ śarma devatrā tasmādāha śarmāsīti tad avadhūnoty avadhūtaṃ rakṣo 'vadhūtā arātaya iti tannāṣṭrā evaitadrakṣāṃsyato 'pahanty atinatyeva pātrāṇyavadhūnoti yad yasyāmedhyam abhūt tadyasyaitad avadhūnoti //
ŚBM, 1, 1, 4, 4.2 śarmāsīti carma vā etatkṛṣṇasya tadasya tanmānuṣaṃ śarma devatrā tasmādāha śarmāsīti tad avadhūnoty avadhūtaṃ rakṣo 'vadhūtā arātaya iti tannāṣṭrā evaitadrakṣāṃsyato 'pahanty atinatyeva pātrāṇyavadhūnoti yad yasyāmedhyam abhūt tadyasyaitad avadhūnoti //
ŚBM, 1, 1, 4, 4.2 śarmāsīti carma vā etatkṛṣṇasya tadasya tanmānuṣaṃ śarma devatrā tasmādāha śarmāsīti tad avadhūnoty avadhūtaṃ rakṣo 'vadhūtā arātaya iti tannāṣṭrā evaitadrakṣāṃsyato 'pahanty atinatyeva pātrāṇyavadhūnoti yad yasyāmedhyam abhūt tadyasyaitad avadhūnoti //
ŚBM, 1, 2, 1, 14.2 sa kṛṣṇājinamādatte śarmāsīti tad avadhūnoty avadhūtaṃ rakṣo 'vadhūtā arātaya iti so 'sāveva bandhus tat pratīcīnagrīvam upastṛṇāty adityāstvagasi prati tvāditirvettviti so 'sāveva bandhuḥ //
ŚBM, 3, 2, 1, 8.2 śarmāsi śarma me yaccheti carma vā etat kṛṣṇasya tadasya tanmānuṣaṃ śarma devatrā tasmād āha śarmāsi śarma me yaccheti namaste astu mā mā hiṃsīriti śreyāṃsaṃ vā eṣa upādhirohati yo yajñaṃ yajño hi kṛṣṇājinaṃ tasmā evaitadyajñāya nihnute tatho hainameṣa yajño na hinasti tasmādāha namaste 'stu mā mā hiṃsīr iti //
ŚBM, 3, 2, 1, 8.2 śarmāsi śarma me yaccheti carma vā etat kṛṣṇasya tadasya tanmānuṣaṃ śarma devatrā tasmād āha śarmāsi śarma me yaccheti namaste astu mā mā hiṃsīriti śreyāṃsaṃ vā eṣa upādhirohati yo yajñaṃ yajño hi kṛṣṇājinaṃ tasmā evaitadyajñāya nihnute tatho hainameṣa yajño na hinasti tasmādāha namaste 'stu mā mā hiṃsīr iti //
ŚBM, 3, 2, 1, 8.2 śarmāsi śarma me yaccheti carma vā etat kṛṣṇasya tadasya tanmānuṣaṃ śarma devatrā tasmād āha śarmāsi śarma me yaccheti namaste astu mā mā hiṃsīriti śreyāṃsaṃ vā eṣa upādhirohati yo yajñaṃ yajño hi kṛṣṇājinaṃ tasmā evaitadyajñāya nihnute tatho hainameṣa yajño na hinasti tasmādāha namaste 'stu mā mā hiṃsīr iti //
ŚBM, 3, 2, 1, 8.2 śarmāsi śarma me yaccheti carma vā etat kṛṣṇasya tadasya tanmānuṣaṃ śarma devatrā tasmād āha śarmāsi śarma me yaccheti namaste astu mā mā hiṃsīriti śreyāṃsaṃ vā eṣa upādhirohati yo yajñaṃ yajño hi kṛṣṇājinaṃ tasmā evaitadyajñāya nihnute tatho hainameṣa yajño na hinasti tasmādāha namaste 'stu mā mā hiṃsīr iti //
ŚBM, 3, 2, 1, 8.2 śarmāsi śarma me yaccheti carma vā etat kṛṣṇasya tadasya tanmānuṣaṃ śarma devatrā tasmād āha śarmāsi śarma me yaccheti namaste astu mā mā hiṃsīriti śreyāṃsaṃ vā eṣa upādhirohati yo yajñaṃ yajño hi kṛṣṇājinaṃ tasmā evaitadyajñāya nihnute tatho hainameṣa yajño na hinasti tasmādāha namaste 'stu mā mā hiṃsīr iti //
ŚBM, 3, 2, 1, 17.2 viṣṇoḥ śarmāsi śarma yajamānasyety ubhayaṃ vā eṣo 'tra bhavati yo dīkṣate viṣṇuśca yajamānaśca yadaha dīkṣate tadviṣṇurbhavati yadyajate tadyajamānastasmādāha viṣṇoḥ śarmāsi śarma yajamānasyeti //
ŚBM, 3, 2, 1, 17.2 viṣṇoḥ śarmāsi śarma yajamānasyety ubhayaṃ vā eṣo 'tra bhavati yo dīkṣate viṣṇuśca yajamānaśca yadaha dīkṣate tadviṣṇurbhavati yadyajate tadyajamānastasmādāha viṣṇoḥ śarmāsi śarma yajamānasyeti //
ŚBM, 3, 2, 1, 17.2 viṣṇoḥ śarmāsi śarma yajamānasyety ubhayaṃ vā eṣo 'tra bhavati yo dīkṣate viṣṇuśca yajamānaśca yadaha dīkṣate tadviṣṇurbhavati yadyajate tadyajamānastasmādāha viṣṇoḥ śarmāsi śarma yajamānasyeti //
ŚBM, 3, 2, 1, 17.2 viṣṇoḥ śarmāsi śarma yajamānasyety ubhayaṃ vā eṣo 'tra bhavati yo dīkṣate viṣṇuśca yajamānaśca yadaha dīkṣate tadviṣṇurbhavati yadyajate tadyajamānastasmādāha viṣṇoḥ śarmāsi śarma yajamānasyeti //
ŚBM, 5, 3, 5, 37.1 āvittāditiruruśarmeti /
ŚBM, 6, 4, 1, 10.2 saṃjñāmevābhyāmetatkaroti śarma ca stho varma ca stha iti śarma ca hyasyaite varma cācchidre bahule ubhe ityachidre hyete bahule ubhe vyacasvatī saṃvasāthām ityavakāśavatī saṃvasāthām ityetad bhṛtamagnim purīṣyamiti bibhṛtamagnim paśavyamityetat //
ŚBM, 6, 4, 1, 10.2 saṃjñāmevābhyāmetatkaroti śarma ca stho varma ca stha iti śarma ca hyasyaite varma cācchidre bahule ubhe ityachidre hyete bahule ubhe vyacasvatī saṃvasāthām ityavakāśavatī saṃvasāthām ityetad bhṛtamagnim purīṣyamiti bibhṛtamagnim paśavyamityetat //
ŚBM, 6, 4, 3, 6.2 yonirvai puṣkaraparṇaṃ yonyā tadretaḥ siktaṃ samudgṛhṇāti tasmādyonyā retaḥ siktaṃ samudgṛhyate sujāto jyotiṣā saha śarma varūthamāsadatsvariti sujāto hyeṣa jyotiṣā saha śarma caitadvarūthaṃ ca svaścāsīdati //
ŚBM, 6, 4, 3, 6.2 yonirvai puṣkaraparṇaṃ yonyā tadretaḥ siktaṃ samudgṛhṇāti tasmādyonyā retaḥ siktaṃ samudgṛhyate sujāto jyotiṣā saha śarma varūthamāsadatsvariti sujāto hyeṣa jyotiṣā saha śarma caitadvarūthaṃ ca svaścāsīdati //
ŚBM, 6, 4, 4, 21.2 vi pājasā pṛthunā dīpyamāna ityetad bādhasva dviṣo rakṣaso amīvā iti bādhasva sarvānpāpmana ityetat suśarmaṇo bṛhataḥ śarmaṇi syāmagnerahaṃ suhavasya praṇītāvityāśiṣamāśāste //
ŚBM, 6, 4, 4, 21.2 vi pājasā pṛthunā dīpyamāna ityetad bādhasva dviṣo rakṣaso amīvā iti bādhasva sarvānpāpmana ityetat suśarmaṇo bṛhataḥ śarmaṇi syāmagnerahaṃ suhavasya praṇītāvityāśiṣamāśāste //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 27, 7.0 annapate 'nnasya no dehy anamīvasya śuṣmiṇaḥ pra pradātāraṃ tāriṣa ūrjaṃ no dhehi dvipade catuṣpade yacciddhi mahaś cid imam agna āyuṣe varcase tigmam ojo varuṇa soma rājan mātevāsmā aditiḥ śarma yaṃsad viśve devā jaradaṣṭir yathāsad iti hutvā //
Ṛgveda
ṚV, 1, 4, 6.2 syāmed indrasya śarmaṇi //
ṚV, 1, 17, 8.2 asmabhyaṃ śarma yacchatam //
ṚV, 1, 21, 6.2 indrāgnī śarma yacchatam //
ṚV, 1, 22, 11.1 abhi no devīr avasā mahaḥ śarmaṇā nṛpatnīḥ /
ṚV, 1, 22, 15.2 yacchā naḥ śarma saprathaḥ //
ṚV, 1, 34, 6.2 omānaṃ śaṃ yor mamakāya sūnave tridhātu śarma vahataṃ śubhas patī //
ṚV, 1, 46, 15.1 ubhā pibatam aśvinobhā naḥ śarma yacchatam /
ṚV, 1, 51, 15.2 asminn indra vṛjane sarvavīrāḥ smat sūribhis tava śarman syāma //
ṚV, 1, 58, 8.1 acchidrā sūno sahaso no adya stotṛbhyo mitramahaḥ śarma yaccha /
ṚV, 1, 58, 9.1 bhavā varūthaṃ gṛṇate vibhāvo bhavā maghavan maghavadbhyaḥ śarma /
ṚV, 1, 73, 3.2 puraḥsadaḥ śarmasado na vīrā anavadyā patijuṣṭeva nārī //
ṚV, 1, 85, 12.1 yā vaḥ śarma śaśamānāya santi tridhātūni dāśuṣe yacchatādhi /
ṚV, 1, 90, 3.1 te asmabhyaṃ śarma yaṃsann amṛtā martyebhyaḥ /
ṚV, 1, 93, 7.2 suśarmāṇā svavasā hi bhūtam athā dhattaṃ yajamānāya śaṃ yoḥ //
ṚV, 1, 93, 8.2 tasya vrataṃ rakṣatam pātam aṃhaso viśe janāya mahi śarma yacchatam //
ṚV, 1, 94, 13.2 śarman syāma tava saprathastame 'gne sakhye mā riṣāmā vayaṃ tava //
ṚV, 1, 102, 3.2 ājā na indra manasā puruṣṭuta tvāyadbhyo maghavañcharma yaccha naḥ //
ṚV, 1, 107, 2.2 indra indriyair maruto marudbhir ādityair no aditiḥ śarma yaṃsat //
ṚV, 1, 114, 5.2 haste bibhrad bheṣajā vāryāṇi śarma varma cchardir asmabhyaṃ yaṃsat //
ṚV, 1, 114, 10.2 mṛᄆā ca no adhi ca brūhi devādhā ca naḥ śarma yaccha dvibarhāḥ //
ṚV, 1, 127, 5.2 ād asyāyur grabhaṇavad vīᄆu śarma na sūnave /
ṚV, 1, 136, 7.2 agnir mitro varuṇaḥ śarma yaṃsan tad aśyāma maghavāno vayaṃ ca //
ṚV, 1, 140, 12.2 asmākaṃ vīrāṁ uta no maghono janāṃś ca yā pārayāccharma yā ca //
ṚV, 1, 142, 5.2 vṛñje devavyacastamam indrāya śarma saprathaḥ //
ṚV, 1, 174, 2.1 dano viśa indra mṛdhravācaḥ sapta yat puraḥ śarma śāradīr dart /
ṚV, 2, 2, 12.1 ubhayāso jātavedaḥ syāma te stotāro agne sūrayaś ca śarmaṇi /
ṚV, 2, 25, 5.1 tasmā id viśve dhunayanta sindhavo 'cchidrā śarma dadhire purūṇi /
ṚV, 2, 27, 6.2 tenādityā adhi vocatā no yacchatā no duṣparihantu śarma //
ṚV, 2, 27, 7.2 bṛhan mitrasya varuṇasya śarmopa syāma puruvīrā ariṣṭāḥ //
ṚV, 2, 27, 16.2 aśvīva tāṁ ati yeṣaṃ rathenāriṣṭā urāv ā śarman syāma //
ṚV, 2, 28, 3.1 tava syāma puruvīrasya śarmann uruśaṃsasya varuṇa praṇetaḥ /
ṚV, 3, 13, 4.1 sa naḥ śarmāṇi vītaye 'gnir yacchatu śantamā /
ṚV, 3, 15, 1.2 suśarmaṇo bṛhataḥ śarmaṇi syām agner ahaṃ suhavasya praṇītau //
ṚV, 3, 15, 1.2 suśarmaṇo bṛhataḥ śarmaṇi syām agner ahaṃ suhavasya praṇītau //
ṚV, 3, 15, 5.1 acchidrā śarma jaritaḥ purūṇi devāṁ acchā dīdyānaḥ sumedhāḥ /
ṚV, 3, 51, 7.2 tava praṇītī tava śūra śarmann ā vivāsanti kavayaḥ suyajñāḥ //
ṚV, 3, 54, 20.2 ādityair no aditiḥ śṛṇotu yacchantu no marutaḥ śarma bhadram //
ṚV, 3, 55, 21.2 puraḥsadaḥ śarmasado na vīrā mahad devānām asuratvam ekam //
ṚV, 4, 17, 19.2 asya priyo jaritā yasya śarman nakir devā vārayante na martāḥ //
ṚV, 4, 25, 4.1 tasmā agnir bhārataḥ śarma yaṃsaj jyok paśyāt sūryam uccarantam /
ṚV, 4, 25, 5.1 na taṃ jinanti bahavo na dabhrā urv asmā aditiḥ śarma yaṃsat /
ṚV, 4, 53, 6.2 sa no devaḥ savitā śarma yacchatv asme kṣayāya trivarūtham aṃhasaḥ //
ṚV, 4, 54, 6.2 indro dyāvāpṛthivī sindhur adbhir ādityair no aditiḥ śarma yaṃsat //
ṚV, 4, 55, 4.2 indrāviṣṇū nṛvad u ṣu stavānā śarma no yantam amavad varūtham //
ṚV, 5, 1, 10.2 ā bhandiṣṭhasya sumatiṃ cikiddhi bṛhat te agne mahi śarma bhadram //
ṚV, 5, 2, 12.2 itīmam agnim amṛtā avocan barhiṣmate manave śarma yaṃsad dhaviṣmate manave śarma yaṃsat //
ṚV, 5, 2, 12.2 itīmam agnim amṛtā avocan barhiṣmate manave śarma yaṃsad dhaviṣmate manave śarma yaṃsat //
ṚV, 5, 4, 8.2 vayaṃ deveṣu sukṛtaḥ syāma śarmaṇā nas trivarūthena pāhi //
ṚV, 5, 8, 2.2 bṛhatketum pururūpaṃ dhanaspṛtaṃ suśarmāṇaṃ svavasaṃ jaradviṣam //
ṚV, 5, 27, 2.2 vaiśvānara suṣṭuto vāvṛdhāno 'gne yaccha tryaruṇāya śarma //
ṚV, 5, 38, 5.1 nū ta ābhir abhiṣṭibhis tava śarmañchatakrato /
ṚV, 5, 44, 7.2 ghraṃsaṃ rakṣantam pari viśvato gayam asmākaṃ śarma vanavat svāvasuḥ //
ṚV, 5, 46, 5.2 bṛhaspatiḥ śarma pūṣota no yamad varūthyaṃ varuṇo mitro aryamā //
ṚV, 5, 46, 7.2 yāḥ pārthivāso yā apām api vrate tā no devīḥ suhavāḥ śarma yacchata //
ṚV, 5, 55, 9.1 mṛᄆata no maruto mā vadhiṣṭanāsmabhyaṃ śarma bahulaṃ vi yantana /
ṚV, 5, 62, 9.1 yad baṃhiṣṭhaṃ nātividhe sudānū acchidraṃ śarma bhuvanasya gopā /
ṚV, 5, 64, 3.2 asya priyasya śarmaṇy ahiṃsānasya saścire //
ṚV, 5, 83, 5.2 yasya vrata oṣadhīr viśvarūpāḥ sa naḥ parjanya mahi śarma yaccha //
ṚV, 6, 16, 33.1 bharadvājāya saprathaḥ śarma yaccha sahantya /
ṚV, 6, 16, 38.1 upa cchāyām iva ghṛṇer aganma śarma te vayam /
ṚV, 6, 20, 10.2 sapta yat puraḥ śarma śāradīr dard dhan dāsīḥ purukutsāya śikṣan //
ṚV, 6, 33, 5.2 itthā gṛṇanto mahinasya śarman divi ṣyāma pārye goṣatamāḥ //
ṚV, 6, 46, 12.1 yatra śūrāsas tanvo vitanvate priyā śarma pitṝṇām /
ṚV, 6, 49, 7.2 gnābhir acchidraṃ śaraṇaṃ sajoṣā durādharṣaṃ gṛṇate śarma yaṃsat //
ṚV, 6, 49, 13.2 tasya te śarmann upadadyamāne rāyā madema tanvā tanā ca //
ṚV, 6, 51, 5.2 viśva ādityā adite sajoṣā asmabhyaṃ śarma bahulaṃ vi yanta //
ṚV, 6, 51, 11.2 suśarmāṇaḥ svavasaḥ sunīthā bhavantu naḥ sutrātrāsaḥ sugopāḥ //
ṚV, 6, 75, 11.2 yatrā naraḥ saṃ ca vi ca dravanti tatrāsmabhyam iṣavaḥ śarma yaṃsan //
ṚV, 6, 75, 12.2 somo adhi bravītu no 'ditiḥ śarma yacchatu //
ṚV, 6, 75, 17.2 tatrā no brahmaṇas patir aditiḥ śarma yacchatu viśvāhā śarma yacchatu //
ṚV, 6, 75, 17.2 tatrā no brahmaṇas patir aditiḥ śarma yacchatu viśvāhā śarma yacchatu //
ṚV, 7, 5, 9.2 vaiśvānara mahi naḥ śarma yaccha rudrebhir agne vasubhiḥ sajoṣāḥ //
ṚV, 7, 6, 6.1 yasya śarmann upa viśve janāsa evais tasthuḥ sumatim bhikṣamāṇāḥ /
ṚV, 7, 16, 8.2 tāṃs trāyasva sahasya druho nido yacchā naḥ śarma dīrghaśrut //
ṚV, 7, 18, 3.2 arvācī te pathyā rāya etu syāma te sumatāv indra śarman //
ṚV, 7, 34, 25.2 śarman syāma marutām upasthe yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 51, 1.1 ādityānām avasā nūtanena sakṣīmahi śarmaṇā śantamena /
ṚV, 7, 52, 2.1 mitras tan no varuṇo māmahanta śarma tokāya tanayāya gopāḥ /
ṚV, 7, 56, 25.2 śarman syāma marutām upasthe yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 59, 1.2 tasmā agne varuṇa mitrāryaman marutaḥ śarma yacchata //
ṚV, 7, 60, 8.1 yad gopāvad aditiḥ śarma bhadram mitro yacchanti varuṇaḥ sudāse /
ṚV, 7, 82, 1.1 indrāvaruṇā yuvam adhvarāya no viśe janāya mahi śarma yacchatam /
ṚV, 7, 82, 10.1 asme indro varuṇo mitro aryamā dyumnaṃ yacchantu mahi śarma saprathaḥ /
ṚV, 7, 83, 9.2 havāmahe vāṃ vṛṣaṇā suvṛktibhir asme indrāvaruṇā śarma yacchatam //
ṚV, 7, 83, 10.1 asme indro varuṇo mitro aryamā dyumnaṃ yacchantu mahi śarma saprathaḥ /
ṚV, 7, 94, 8.2 indrāgnī śarma yacchatam //
ṚV, 7, 95, 5.2 tava śarman priyatame dadhānā upa stheyāma śaraṇaṃ na vṛkṣam //
ṚV, 7, 101, 2.2 sa tridhātu śaraṇaṃ śarma yaṃsat trivartu jyotiḥ svabhiṣṭy asme //
ṚV, 8, 9, 20.1 pra dyumnāya pra śavase pra nṛṣāhyāya śarmaṇe /
ṚV, 8, 18, 3.2 śarma yacchantu sapratho yad īmahe //
ṚV, 8, 18, 4.2 smat sūribhiḥ purupriye suśarmabhiḥ //
ṚV, 8, 18, 12.1 tat su naḥ śarma yacchatādityā yan mumocati /
ṚV, 8, 18, 16.1 ā śarma parvatānām otāpāṃ vṛṇīmahe /
ṚV, 8, 18, 17.1 te no bhadreṇa śarmaṇā yuṣmākaṃ nāvā vasavaḥ /
ṚV, 8, 27, 9.1 vi no devāso adruho 'cchidraṃ śarma yacchata /
ṚV, 8, 30, 4.2 asmabhyaṃ śarma sapratho gave 'śvāya yacchata //
ṚV, 8, 31, 10.1 ā śarma parvatānāṃ vṛṇīmahe nadīnām /
ṚV, 8, 40, 12.2 tridhātunā śarmaṇā pātam asmān vayaṃ syāma patayo rayīṇām //
ṚV, 8, 42, 2.2 sa naḥ śarma trivarūthaṃ vi yaṃsat pātaṃ no dyāvāpṛthivī upasthe //
ṚV, 8, 44, 18.2 stotā syāṃ tava śarmaṇi //
ṚV, 8, 47, 2.2 pakṣā vayo yathopari vy asme śarma yacchatānehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 3.1 vy asme adhi śarma tat pakṣā vayo na yantana /
ṚV, 8, 47, 5.2 syāmed indrasya śarmaṇy ādityānām utāvasy anehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 7.2 yasmā u śarma sapratha ādityāso arādhvam anehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 9.1 aditir na uruṣyatv aditiḥ śarma yacchatu /
ṚV, 8, 47, 10.1 yad devāḥ śarma śaraṇaṃ yad bhadraṃ yad anāturam /
ṚV, 8, 60, 6.2 devānāṃ śarman mama santu sūrayaḥ śatrūṣāhaḥ svagnayaḥ //
ṚV, 8, 60, 18.1 ketena śarman sacate suṣāmaṇy agne tubhyaṃ cikitvanā /
ṚV, 8, 62, 10.2 bhūrigo bhūri vāvṛdhur maghavan tava śarmaṇi bhadrā indrasya rātayaḥ //
ṚV, 9, 61, 10.2 ugraṃ śarma mahi śravaḥ //
ṚV, 9, 64, 18.2 pāhi naḥ śarma vīravat //
ṚV, 9, 74, 1.2 divo retasā sacate payovṛdhā tam īmahe sumatī śarma saprathaḥ //
ṚV, 9, 85, 8.1 pavamāno abhy arṣā suvīryam urvīṃ gavyūtim mahi śarma saprathaḥ /
ṚV, 9, 86, 15.1 so asya viśe mahi śarma yacchati yo asya dhāma prathamaṃ vyānaśe /
ṚV, 9, 97, 47.2 vasānaḥ śarma trivarūtham apsu hoteva yāti samaneṣu rebhan //
ṚV, 10, 6, 1.1 ayaṃ sa yasya śarmann avobhir agner edhate jaritābhiṣṭau /
ṚV, 10, 35, 9.2 ādityānāṃ śarmaṇi sthā bhuraṇyasi svasty agniṃ sam idhānam īmahe //
ṚV, 10, 36, 4.2 ādityaṃ śarma marutām aśīmahi tad devānām avo adyā vṛṇīmahe //
ṚV, 10, 36, 12.1 maho agneḥ sam idhānasya śarmaṇy anāgā mitre varuṇe svastaye /
ṚV, 10, 37, 11.1 asmākaṃ devā ubhayāya janmane śarma yacchata dvipade catuṣpade /
ṚV, 10, 56, 2.1 tanūṣ ṭe vājin tanvaṃ nayantī vāmam asmabhyaṃ dhātu śarma tubhyam /
ṚV, 10, 63, 7.2 ta ādityā abhayaṃ śarma yacchata sugā naḥ karta supathā svastaye //
ṚV, 10, 63, 10.1 sutrāmāṇam pṛthivīṃ dyām anehasaṃ suśarmāṇam aditiṃ supraṇītim /
ṚV, 10, 63, 12.2 āre devā dveṣo asmad yuyotanoru ṇaḥ śarma yacchatā svastaye //
ṚV, 10, 66, 3.1 indro vasubhiḥ pari pātu no gayam ādityair no aditiḥ śarma yacchatu /
ṚV, 10, 66, 5.2 brahmakṛto amṛtā viśvavedasaḥ śarma no yaṃsan trivarūtham aṃhasaḥ //
ṚV, 10, 66, 7.2 yāv ījire vṛṣaṇo devayajyayā tā naḥ śarma trivarūthaṃ vi yaṃsataḥ //
ṚV, 10, 78, 2.2 prajñātāro na jyeṣṭhāḥ sunītayaḥ suśarmāṇo na somā ṛtaṃ yate //
ṚV, 10, 87, 1.1 rakṣohaṇaṃ vājinam ā jigharmi mitram prathiṣṭham upa yāmi śarma /
ṚV, 10, 103, 13.1 pretā jayatā nara indro vaḥ śarma yacchatu /
ṚV, 10, 126, 4.2 yuṣmākaṃ śarmaṇi priye syāma supraṇītayo 'ti dviṣaḥ //
ṚV, 10, 126, 7.2 śarma yacchantu sapratha ādityāso yad īmahe ati dviṣaḥ //
ṚV, 10, 128, 8.1 uruvyacā no mahiṣaḥ śarma yaṃsad asmin have puruhūtaḥ purukṣuḥ /
ṚV, 10, 129, 1.2 kim āvarīvaḥ kuha kasya śarmann ambhaḥ kim āsīd gahanaṃ gabhīram //
ṚV, 10, 131, 1.2 apodīco apa śūrādharāca urau yathā tava śarman madema //
ṚV, 10, 142, 1.2 bhadraṃ hi śarma trivarūtham asti ta āre hiṃsānām apa didyum ā kṛdhi //
ṚV, 10, 152, 5.2 vi manyoḥ śarma yaccha varīyo yavayā vadham //
ṚV, 10, 167, 3.1 somasya rājño varuṇasya dharmaṇi bṛhaspater anumatyā u śarmaṇi /
ṚV, 10, 169, 2.2 yā aṅgirasas tapaseha cakrus tābhyaḥ parjanya mahi śarma yaccha //
Ṛgvedakhilāni
ṚVKh, 1, 2, 14.2 āyāṃ indraḥ ṣoḍaśī śarma yacchatu ṣaḍvarmiṇam ekaṃ dhruvaṃ te sākam //
ṚVKh, 1, 12, 3.2 yā vīreṣu sūriṣu yāpi nāke tebhir naḥ śarma yacchataṃ yuvānā //
ṚVKh, 1, 12, 4.2 trātrīṇi śaśvatāṃ sātā tapanti tebhir naḥ śarma yacchataṃ yuvānā //
ṚVKh, 4, 5, 40.2 brahma varma mamāntaraṃ śarma varma mamāntaraṃ gharma varma mamāntaram //
Buddhacarita
BCar, 3, 39.1 yadā tu tatraiva na śarma lebhe jarā jareti praparīkṣamāṇaḥ /
BCar, 5, 1.2 na jagāma dhṛtiṃ na śarma lebhe hṛdaye siṃha ivātidigdhaviddhaḥ //
BCar, 11, 10.1 kāmābhibhūtā hi na yānti śarma tripiṣṭape kiṃ bata martyaloke /
BCar, 11, 24.1 anātmavanto hṛdi yairvidaṣṭā vināśam archanti na yānti śarma /
BCar, 11, 30.1 yānarjayitvāpi na yānti śarma vivardhayitvā paripālayitvā /
BCar, 13, 57.1 moghaṃ śramaṃ nārhasi māra kartuṃ hiṃsrātmatāmutsṛja gaccha śarma /
Carakasaṃhitā
Ca, Sū., 1, 29.2 lebhire paramaṃ śarma jīvitaṃ cāpyanitvaram //
Ca, Sū., 1, 98.1 pāṇḍurogopasṛṣṭānām uttamaṃ śarma cocyate /
Ca, Sū., 11, 56.3 karmaṇā labhate śarma śastropakramaṇena vā //
Ca, Sū., 16, 23.2 tathā sa labhate śarma yujyate cāyuṣā ciram //
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Śār., 8, 65.3 tathā te śarma labhante cirāya /
Ca, Indr., 6, 21.1 tāmyatyāyacchate śarma na kiṃcidapi vindati /
Ca, Indr., 9, 13.2 śarma cānadhigacchantaṃ buddhimān parivarjayet //
Mahābhārata
MBh, 1, 51, 10.1 tasyottarīye nihitaḥ sa nāgo bhayodvignaḥ śarma naivābhyagacchat /
MBh, 1, 71, 45.3 kacasya nāśe mama nāsti śarma tavopaghāte jīvituṃ nāsmi śaktā //
MBh, 1, 219, 27.1 na cālabhanta te śarma rodhaḥsu viṣameṣu ca /
MBh, 2, 12, 1.3 cintayan rājasūyāptiṃ na lebhe śarma bhārata //
MBh, 2, 45, 23.2 śarma naivādhigacchāmi cintayāno 'niśaṃ vibho //
MBh, 2, 49, 25.1 evaṃ dṛṣṭvā nābhivindāmi śarma parīkṣamāṇo 'pi kurupravīra /
MBh, 3, 32, 32.2 teṣāṃ na dharmajaṃ kiṃcit pretya śarmāsti karma vā //
MBh, 3, 79, 15.2 na labhe śarma taṃ rājan smarantī savyasācinam //
MBh, 3, 85, 20.2 naiṣadhas tṛṣito yatra jalaṃ śarma ca labdhavān //
MBh, 3, 140, 14.3 bhavasva śarma pravivikṣato 'sya śailān imāñśailasute nṛpasya //
MBh, 3, 142, 13.2 ṛjumārgaprapannasya śarmadātābhayasya ca //
MBh, 3, 255, 23.2 bhīmasenarathaṃ prāpya śarma lebhe mahārathaḥ //
MBh, 5, 9, 24.2 na śarma lebhe devendro dīpitastasya tejasā /
MBh, 5, 24, 9.1 tvam evaitat prajñayājātaśatro śamaṃ kuryā yena śarmāpnuyuste /
MBh, 5, 76, 6.2 sa tathā kṛṣṇa vartasva yathā śarma bhavet paraiḥ //
MBh, 5, 76, 11.1 śarma taiḥ saha vā no 'stu tava vā yaccikīrṣitam /
MBh, 5, 77, 17.2 vidhānavihitaṃ pārtha kathaṃ śarma bhavet paraiḥ //
MBh, 5, 77, 19.1 kathaṃ goharaṇe brūyād icchañ śarma tathāvidham /
MBh, 5, 122, 16.2 śame śarma bhavet tāta sarvasya jagatastathā //
MBh, 5, 126, 20.1 na śarma prāpsyase rājann utkramya suhṛdāṃ vacaḥ /
MBh, 5, 128, 7.1 ayaṃ hyeṣāṃ mahābāhuḥ sarveṣāṃ śarma varma ca /
MBh, 6, 15, 21.2 saṃjayācakṣva me vīraṃ yena śarma na vidmahe //
MBh, 6, BhaGī 11, 25.2 diśo na jāne na labhe ca śarma prasīda deveśa jagannivāsa //
MBh, 6, 112, 104.2 sarveṣāṃ dhārtarāṣṭrāṇāṃ raṇe śarma ca varma ca //
MBh, 7, 3, 2.2 jayāśāṃ tava putrāṇāṃ saṃbhagnāṃ śarma varma ca //
MBh, 7, 154, 12.1 avindamānās tv atha śarma saṃkhye yaudhiṣṭhiraṃ te balam anvapadyan /
MBh, 7, 159, 33.1 yaccāśvastāstavecchāmaḥ śarma pārtha tad astu te /
MBh, 8, 15, 35.1 hateśvaro dantivaraḥ sukalpitas tvarābhisṛṣṭaḥ pratiśarmago balī /
MBh, 8, 46, 5.1 agragaṃ dhārtarāṣṭrāṇāṃ sarveṣāṃ śarma varma ca /
MBh, 8, 56, 4.2 śarma varma pratiṣṭhā ca jīvitāśā ca saṃjaya //
MBh, 8, 68, 46.2 ādāya tava putrāṇāṃ jayāśāṃ śarma varma ca //
MBh, 9, 1, 6.2 rājabhir nālabhaccharma sūtaputravadhaṃ smaran //
MBh, 9, 4, 12.1 abhimanyor vināśena na śarma labhate 'rjunaḥ /
MBh, 9, 5, 4.2 nālabhañ śarma te putrā himavantam ṛte girim //
MBh, 9, 62, 52.2 dahyate sma divārātraṃ na ca śarmādhigacchati //
MBh, 11, 12, 14.2 pāṇḍuputreṣu me śarma prītiścāpyavatiṣṭhate //
MBh, 12, 202, 9.2 na śarma lebhire rājan viśamānāstatastataḥ //
MBh, 12, 211, 47.2 itīdam ālakṣya kuto ratir bhaved vināśino hy asya na śarma vidyate //
MBh, 12, 215, 32.2 na vijñāne na vijñeye nājñāne śarma vidyate //
MBh, 12, 278, 10.1 hṛte dhane tataḥ śarma na lebhe dhanadastathā /
MBh, 13, 27, 44.2 teṣāṃ pratiṣṭhā gaṅgeha śaraṇaṃ śarma varma ca //
MBh, 13, 75, 7.1 gaur me mātā govṛṣabhaḥ pitā me divaṃ śarma jagatī me pratiṣṭhā /
MBh, 13, 86, 9.2 tejasābhiparītāṅgyo na kvaciccharma lebhire //
MBh, 13, 135, 23.1 sureśaḥ śaraṇaṃ śarma viśvaretāḥ prajābhavaḥ /
MBh, 13, 145, 12.1 te na śarma kutaḥ śāntiṃ viṣādaṃ lebhire surāḥ /
MBh, 14, 10, 9.3 prapadye 'haṃ śarma viprendra tvattaḥ prayaccha tasmād abhayaṃ vipramukhya //
MBh, 15, 36, 33.3 iti me cintayānasya pitaḥ śarma na vidyate //
Rāmāyaṇa
Rām, Ay, 60, 19.2 tadā nagaryāṃ naradevasaṃkṣaye babhūvur ārtā na ca śarma lebhire //
Rām, Ay, 94, 55.1 kaccit te brāhmaṇāḥ śarma sarvaśāstrārthakovidāḥ /
Rām, Ār, 51, 21.2 kva gato lapsyase śarma bhartur mama mahātmanaḥ //
Rām, Ār, 52, 24.2 rāmaṃ śarmopalapsyāmi dhanaṃ labdhveva nirdhanaḥ //
Rām, Ār, 54, 32.1 na vindate tatra tu śarma maithilī virūpanetrābhir atīva tarjitā /
Rām, Ki, 22, 25.1 hate tu vīre plavagādhipe tadā plavaṃgamās tatra na śarma lebhire /
Rām, Su, 23, 4.2 na śarma lebhe duḥkhārtā rāvaṇena ca tarjitā //
Rām, Su, 34, 35.2 na śarma labhate rāmaḥ siṃhārdita iva dvipaḥ //
Rām, Su, 36, 29.3 na śarma labdhvā lokeṣu tvām eva śaraṇaṃ gataḥ //
Rām, Su, 37, 50.2 na śarma labhate rāmaḥ siṃhārdita iva dvipaḥ //
Rām, Utt, 31, 29.1 te yūyam avagāhadhvaṃ narmadāṃ śarmadāṃ nṛṇām /
Saundarānanda
SaundĀ, 5, 39.1 bhūyaḥ samālokya gṛheṣu doṣān niśāmya tattyāgakṛtaṃ ca śarma /
SaundĀ, 6, 31.2 rukmāṅgapāde śayane mahārhe na śarma lebhe pariceṣṭamānā //
SaundĀ, 8, 13.2 na hi śarma labhe tayā vinā nṛpatirhīna ivottamaśriyā //
SaundĀ, 9, 50.2 na dhṛtimupayayau na śarma lebhe dvirada ivātimado madāndhacetāḥ //
SaundĀ, 13, 48.2 śarma nāpnoti na śreyaścalendriyamato jagat //
SaundĀ, 16, 60.2 rāgātmako hyevamupaiti śarma kaphātmako rūkṣamivopayujya //
Amarakośa
AKośa, 1, 151.2 syādānandathurānandaḥ śarmaśātasukhāni ca //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 30.1 tathā sa labhate śarma sarvapāvakapāṭavam /
AHS, Śār., 5, 122.1 śarma cānadhigacchantaṃ buddhimān parivarjayet /
AHS, Nidānasthāna, 13, 55.1 kvaciccharmāratigrasto bhūmiśayyāsanādiṣu /
AHS, Cikitsitasthāna, 9, 46.2 tailaṃ mandānalasyāpi yuktyā śarmakaraṃ param //
AHS, Utt., 14, 26.1 ajākṣīrayutair lepaḥ sukhoṣṇaḥ śarmakṛt param /
Harivaṃśa
HV, 22, 10.2 paurajānapadais tyakto na lebhe śarma karhicit //
Kirātārjunīya
Kir, 3, 35.2 ekaughabhūtaṃ tad aśarma kṛṣṇāṃ vibhāvarīṃ dhvāntam iva prapede //
Liṅgapurāṇa
LiPur, 1, 66, 74.1 paurajānapadaistyakto na lebhe śarma karhicit /
Matsyapurāṇa
MPur, 25, 53.3 kacasya nāśe mama nāsti śarma tavopaghāte jīvituṃ nāsmi śaktā //
MPur, 129, 18.1 śaraṇaṃ naiva jānīmaḥ śarma vā śaraṇārthinaḥ /
Suśrutasaṃhitā
Su, Nid., 15, 9.1 śvayathubāhulyaṃ spandanavivartanasparśāsahiṣṇutvam avapīḍyamāne śabdaḥ srastāṅgatā vividhavedanāprādurbhāvaḥ sarvāsvavasthāsu na śarmalābha iti samāsena kāṇḍabhagnalakṣaṇamuktam //
Su, Utt., 28, 13.2 gaṅgomākṛttikānāṃ ca sa te śarma prayacchatu //
Su, Utt., 40, 160.1 viṣārśaḥkṛmisambhūte hitā cobhayaśarmadā /
Su, Utt., 55, 53.3 sadyaḥ śarmakarāvetau yogāvamṛtasaṃmatau //
Sūryaśataka
SūryaŚ, 1, 15.2 ujjṛmbhāmbhojanetradyutini dinamukhe kiṃcidudbhidyamānā śmaśruśreṇīva bhāsāṃ diśatu daśaśatī śarma gharmatviṣo vaḥ //
Viṣṇupurāṇa
ViPur, 3, 10, 8.2 devapūrvaṃ narākhyaṃ hi śarmavarmādisaṃyutam //
ViPur, 3, 10, 9.1 śarmeti brāhmaṇasyoktaṃ varmeti kṣatrasaṃśrayam /
Śatakatraya
ŚTr, 3, 75.2 cetas tān apahāya yāhi bhavanaṃ devasya viśveśitur nirdauvārikanirdayoktyaparuṣaṃ niḥsomaśarmapradam //
Bhāgavatapurāṇa
BhāgPur, 3, 5, 15.1 tad asya kauṣārava śarmadātur hareḥ kathām eva kathāsu sāram /
BhāgPur, 3, 5, 39.1 dhātar yad asmin bhava īśa jīvās tāpatrayeṇābhihatā na śarma /
BhāgPur, 3, 18, 28.2 vikramyainaṃ mṛdhe hatvā lokān ādhehi śarmaṇi //
BhāgPur, 3, 31, 9.3 smaran dīrgham anucchvāsaṃ śarma kiṃ nāma vindate //
Bhāratamañjarī
BhāMañj, 5, 65.2 tapasā yena vijitāḥ surāḥ śarma na lebhire //
BhāMañj, 7, 5.1 vāñchitaṃ samare śarma dadṛśuḥ karṇamāgatam /
BhāMañj, 7, 712.2 na śarma lebhire vīrāḥ pīḍitā droṇasāyakaiḥ //
BhāMañj, 13, 41.1 na lebhe śarma vipulānkarṇasya kalayanguṇān /
BhāMañj, 13, 1626.1 taḍākakūpadānaṃ ca puṇyaṃ śarma śarīriṇām /
BhāMañj, 13, 1706.2 dānātparaṃ na saṃsāre dehināṃ śarma vidyate //
BhāMañj, 13, 1742.1 daivataṃ paramaṃ śarma kimekaṃ sarvadehinām /
Garuḍapurāṇa
GarPur, 1, 15, 73.1 śarmadaścaiva gāṅgeyo hṛṣīkeśo bṛhacchravāḥ /
Kathāsaritsāgara
KSS, 5, 1, 138.1 yasmai dāsyāmi sarvasvam ihāmutra ca śarmaṇe /
Parāśarasmṛtiṭīkā
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 8.2, 1.0 te mayūkhā raśmayaḥ kharāṃśoḥ savituḥ saṃbandhino vo yuṣmabhyaṃ sukhaṃ śarma diśantu dadatu //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 15.2, 1.0 bhāsāṃ dīdhitīnāṃ daśaśatī gharmatviṣaḥ sūryasaṃbandhinī vo yuṣmabhyaṃ śarma sukhaṃ kalyāṇaṃ diśatu yacchatu //
Vetālapañcaviṃśatikā
VetPV, Intro, 11.2 eṣa rājñāṃ paro dharmaḥ paratreha ca śarmaṇe //
Āyurvedadīpikā
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 22.0 [... au3 letterausjhjh] abhriye didyun nakṣatriye yā viśvāvasuṃ gandharvaṃ sacadhve tābhyo namo astu tā no mṛḍayantu naś śarma yacchantu taṃ yaṃ dviṣmo yaś ca no dveṣṭi tam āsāṃ jambhe dadhmaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 13, 18.2 vibhakteyaṃ vibhaktāṅgī narmadā śarmadā nṛṇām //
SkPur (Rkh), Revākhaṇḍa, 19, 15.3 narmadā dharmadā nṝṇāṃ svargaśarmabalapradā //
SkPur (Rkh), Revākhaṇḍa, 48, 7.2 na śarma lapsyase hyadya mayā dṛṣṭyābhivīkṣitaḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 23.3 śāpasyopaśamaṃ deva kuru śarma mama prabho //
SkPur (Rkh), Revākhaṇḍa, 118, 17.1 karśayanvai svakaṃ dehaṃ na lebhe śarma vai kvacit /
SkPur (Rkh), Revākhaṇḍa, 178, 19.2 tatpāpakṣārataptāyā na śarma mama vidyate //
SkPur (Rkh), Revākhaṇḍa, 178, 20.1 tathā kuru jagannātha yathāhaṃ śarma cāpnuyām /
SkPur (Rkh), Revākhaṇḍa, 181, 33.2 anugamyamāno vipreṇa na śarma labhate kvacit //
SkPur (Rkh), Revākhaṇḍa, 229, 28.2 narmadā dharmadā cāstu śarmadā pārtha te sadā //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 60.1 mandārādridharaḥ kūrmo devadānavaśarmakṛt /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 169.1 jarāsaṃdhavadhodyogakartā bhūpatiśarmakṛt /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 2, 14.3 tuvikṣatrām ajarantīm urūcīṃ suśarmāṇam aditiṃ supraṇītim //