Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Śatapathabrāhmaṇa
Ṛgveda
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Kāvyālaṃkāra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Śatakatraya
Ayurvedarasāyana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣiparāśara
Nibandhasaṃgraha
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rājanighaṇṭu
Vetālapañcaviṃśatikā
Haribhaktivilāsa
Nāḍīparīkṣā
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 1, 25, 2.0 iṣuṃ vā etāṃ devāḥ samaskurvata yad upasadas tasyā agnir anīkam āsīt somaḥ śalyo viṣṇus tejanaṃ varuṇaḥ parṇāni tām ājyadhanvāno vyasṛjaṃs tayā puro bhindanta āyan //
AB, 1, 25, 4.0 caturo 'gre stanān vratam upaity upasatsu catuḥsaṃdhir hīṣur anīkaṃ śalyas tejanam parṇāni //
AB, 1, 25, 5.0 trīn stanān vratam upaity upasatsu triṣaṃdhir hīṣur anīkaṃ śalyas tejanaṃ dvau stanau vratam upaity upasatsu dviṣaṃdhir hīṣuḥ śalyaś ca hy eva tejanaṃ caikaṃ stanaṃ vratam upaity upasatsv ekā hy eveṣur ity ākhyāyata ekayā vīryam kriyate //
AB, 1, 25, 5.0 trīn stanān vratam upaity upasatsu triṣaṃdhir hīṣur anīkaṃ śalyas tejanaṃ dvau stanau vratam upaity upasatsu dviṣaṃdhir hīṣuḥ śalyaś ca hy eva tejanaṃ caikaṃ stanaṃ vratam upaity upasatsv ekā hy eveṣur ity ākhyāyata ekayā vīryam kriyate //
AB, 3, 26, 3.0 tasyā anuvisṛjya kṛśānuḥ somapālaḥ savyasya pado nakham achidat tacchalyako 'bhavat tasmāt sa nakham iva yad vaśam asravat sā vaśābhavat tasmāt sā havir ivātha yaḥ śalyo yad anīkam āsīt sa sarpo nirdaṃśy abhavat sahasaḥ svajo yāni parṇāni te manthāvalā yāni snāvāni te gaṇḍūpadā yat tejanaṃ so 'ndhāhiḥ so sā tatheṣur abhavat //
Atharvaveda (Paippalāda)
AVP, 1, 46, 2.2 māsyā susron nāśayā vyadhmano viṣaṃ bahiḥ śalyaś caratu rogo asmāt //
AVP, 1, 46, 4.2 bahir viṣaṃ tanvo astv asya sraṃsatāṃ śalyo adhy āre asmāt //
AVP, 4, 14, 1.1 yasminn āsīḥ pratihita idaṃ tac chalyo veṇur veṣṭanaṃ tejanaṃ ca /
AVP, 4, 14, 6.2 dadhṛṅ na pāśān apavṛjya muktvākṣi śalyaḥ kṛṇutām āyanāya //
AVP, 4, 14, 8.1 ṣaṣṭirātre ṣaṣṭikasya śalyasya paridhiṣ kṛtaḥ /
Atharvaveda (Śaunaka)
AVŚ, 2, 30, 3.2 tatra me gacchatāddhavaṃ śalya iva kulmalaṃ yathā //
AVŚ, 4, 6, 4.2 apaskambhasya śalyān nir avocam ahaṃ viṣam //
AVŚ, 4, 6, 5.1 śalyād viṣaṃ nir avocam prāñjanād uta parṇadheḥ /
AVŚ, 4, 6, 6.1 arasas ta iṣo śalyo 'tho te arasaṃ viṣam /
AVŚ, 7, 107, 1.2 āpaḥ samudriyā dhārās tāste śalyam asisrasan //
AVŚ, 8, 3, 6.1 yajñair iṣūḥ saṃnamamāno agne vācā śalyāṁ aśanibhir dihānaḥ /
Kauśikasūtra
KauśS, 4, 9, 9.3 srajo nāmāsi prajāpatiṣṭvām akhanad ātmane śalyasraṃsanam /
KauśS, 4, 9, 9.4 tāṃ tvā vayaṃ khanāmasy amuṣmai tvā śalyasraṃsanam ity astamite chattreṇa vāntardhāya phālena khanati //
KauśS, 4, 11, 28.0 pratikṛtim āvalekhanīṃ dārbhyūṣeṇa bhāṅgajyena kaṇṭakaśalyayolūkapattrayāsitālakāṇḍayā hṛdaye vidhyati //
Kāṭhakasaṃhitā
KS, 12, 1, 27.0 yathānubhidya śalyaṃ nirharaty evam evāsyaitan madhyato yakṣmaṃ nirharati //
KS, 12, 1, 29.0 yathā śalyaṃ nirhṛtya samāyatya saṃnahyaty evam eva tat //
Maitrāyaṇīsaṃhitā
MS, 2, 3, 1, 25.0 vikṛtya hi śalyaṃ madhyato nirharanti //
MS, 2, 3, 1, 28.0 yathā śalyaṃ nirhṛtyoṣṇīṣeṇa veṣṭayanty evaṃ tad bhūtikāmaṃ yājayet //
MS, 2, 9, 2, 9.2 praśīrya śalyānāṃ mukhaṃ śivo naḥ sumanā bhava //
Taittirīyasaṃhitā
TS, 4, 5, 1, 14.2 niśīrya śalyānām mukhā śivo naḥ sumanā bhava //
TS, 6, 2, 3, 5.0 ta iṣuṃ samaskurvatāgnim anīkaṃ somaṃ śalyaṃ viṣṇuṃ tejanam //
Śatapathabrāhmaṇa
ŚBM, 2, 6, 2, 16.2 ūrdhvān udasyati yathā gaurnodāpnuyāt tadātmabhya evaitacchalyān nirmimate tān vilipsanta upaspṛśanti bheṣajamevaitatkurvate tasmād vilipsanta upaspṛśanti //
Ṛgveda
ṚV, 10, 87, 4.1 yajñair iṣūḥ saṃnamamāno agne vācā śalyāṁ aśanibhir dihānaḥ /
Aṣṭasāhasrikā
ASāh, 6, 10.30 tatkasya hetoḥ saviṣaḥ saśalyo hyeṣaḥ pariṇāmaḥ /
ASāh, 7, 11.16 tatkasya hetoḥ mā tathārūpasya pudgalasya tadātmabhāvasya pramāṇaṃ śrutvā uṣṇaṃ rudhiraṃ mukhādāgacchet maraṇaṃ vā nigacchet maraṇamātrakaṃ vā duḥkham āgāḍhamābādhaṃ spṛśet dahyeta vā śokaśalyo vā asyāviśet mahāprapātaṃ vā prapatet upaśuṣyeta vā mlāyeta vā /
ASāh, 11, 13.5 alabhamāno duḥkhārto durmanāḥ śokaśalyaparigato bhavati /
Buddhacarita
BCar, 4, 103.1 tataḥ śrutvā rājā viṣayavimukhaṃ tasya tu mano na śiśye tāṃ rātriṃ hṛdayagataśalyo gaja iva /
BCar, 9, 13.1 tvacchokaśalye hṛdayāvagāḍhe mohaṃ gato bhūmitale muhūrtam /
Carakasaṃhitā
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Śār., 8, 31.1 tasya garbhaśalyasya jarāyuprapātanaṃ karma saṃśamanamityāhureke mantrādikam atharvavedavihitam ityeke paridṛṣṭakarmaṇā śalyahartrā haraṇam ityeke /
Ca, Śār., 8, 31.1 tasya garbhaśalyasya jarāyuprapātanaṃ karma saṃśamanamityāhureke mantrādikam atharvavedavihitam ityeke paridṛṣṭakarmaṇā śalyahartrā haraṇam ityeke /
Ca, Śār., 8, 31.2 vyapagatagarbhaśalyāṃ tu striyam āmagarbhāṃ surāsīdhvariṣṭamadhumadirāsavānām anyatamam agre sāmarthyataḥ pāyayed garbhakoṣṭhaśuddhyartham artivismaraṇārthaṃ praharṣaṇārthaṃ ca ataḥ paraṃ samprīṇanair balānurakṣibhir asnehasamprayuktair yavāgvādibhirvā tatkālayogibhir āhārair upacared doṣadhātukledaviśoṣaṇamātraṃ kālam /
Ca, Śār., 8, 31.4 paripakvagarbhaśalyāyāḥ punarvimuktagarbhaśalyāyās tadahareva snehopacāraḥ syāt //
Ca, Śār., 8, 31.4 paripakvagarbhaśalyāyāḥ punarvimuktagarbhaśalyāyās tadahareva snehopacāraḥ syāt //
Lalitavistara
LalVis, 7, 41.8 amoghaṃ ca teṣāṃ jīvitam amoghaṃ ca teṣāṃ mānuṣyaṃ sucaritacaraṇāśca te ādattaṃ ca taiḥ sāraṃ muktāśca te tribhyo 'pāyebhyaḥ bhaviṣyanti ca te putrāstathāgatasya pariprāptaṃ ca taiḥ sarvakāryam amoghaśca teṣāṃ śraddhāpratilambhaḥ suvibhaktaṃ ca tai rāṣṭrapiṇḍaṃ prasannāśca te 'grasattvaiḥ saṃchinnāstairmārapāśāḥ nistīrṇaśca taiḥ saṃsārāṭavīkāntāraḥ samuddhṛtaśca taiḥ śokaśalyo 'nuprāptaṃ ca taiḥ prāmodyavastu sugṛhītāni ca taiḥ śaraṇagamanāni dakṣiṇīyāśca te pūjārhāḥ durlabhaprādurbhāvāśca te loke dakṣiṇīyāśca te dhārayitavyāḥ /
LalVis, 7, 41.20 yadānanda tathāgatena yuṣmākaṃ karaṇīyaṃ kṛtaṃ tattathāgatena śodhito mānaśalyaḥ /
LalVis, 7, 96.14 kleśaśalyaviddhānāṃ sattvānāṃ śalyoddharaṇaṃ kariṣyati /
LalVis, 7, 96.14 kleśaśalyaviddhānāṃ sattvānāṃ śalyoddharaṇaṃ kariṣyati /
LalVis, 14, 2.1 tato rājñaḥ śuddhodanasyāntaḥpure śokaśalyo hṛdaye 'nupraviṣṭo 'bhūd abhiniṣkramiṣyati avaśyaṃ kumāro 'yam /
Mahābhārata
MBh, 1, 2, 27.2 śalyo 'rdhadivasaṃ tvāsīd gadāyuddham ataḥ param /
MBh, 1, 2, 87.5 śalyakarṇau ca tarasā jitavantau mahāmṛdhe /
MBh, 1, 2, 175.1 śalyasya nidhanaṃ cātra dharmarājān mahārathāt /
MBh, 1, 35, 6.1 tasyedaṃ mānasaṃ śalyaṃ samuddhartuṃ tvam arhasi /
MBh, 1, 44, 8.2 śalyam uddhara me ghoraṃ bhadre hṛdi cirasthitam //
MBh, 1, 129, 18.62 vinidrākaraṇaṃ ghoraṃ hṛdi śalyam ivārpitam /
MBh, 1, 130, 21.1 vinidrakaraṇaṃ ghoraṃ hṛdi śalyam ivārpitam /
MBh, 1, 156, 1.2 etacchrutvā tu kaunteyāḥ śalyaviddhā ivābhavan /
MBh, 1, 178, 17.17 tataḥ śalyo mahāvīryo madrarājo mahābalaḥ /
MBh, 1, 179, 4.1 yat karṇaśalyapramukhaiḥ pārthivair lokaviśrutaiḥ /
MBh, 2, 61, 69.2 na cāsya śalyaṃ kṛntanti viddhāstatra sabhāsadaḥ //
MBh, 3, 35, 1.2 asaṃśayaṃ bhārata satyam etad yan mā tudan vākyaśalyaiḥ kṣiṇoṣi /
MBh, 3, 245, 4.1 na suṣvāpa sukhaṃ rājā hṛdi śalyair ivārpitaiḥ /
MBh, 4, 20, 4.2 tanme dahati kalyāṇi hṛdi śalyam ivārpitam /
MBh, 4, 43, 19.1 adya duryodhanasyāhaṃ śalyaṃ hṛdi cirasthitam /
MBh, 5, 34, 76.2 vākśalyastu na nirhartuṃ śakyo hṛdiśayo hi saḥ //
MBh, 5, 80, 41.1 vidīryate me hṛdayaṃ bhīmavākśalyapīḍitam /
MBh, 5, 93, 49.2 na cāsya śalyaṃ kṛntanti viddhāstatra sabhāsadaḥ /
MBh, 5, 181, 1.3 mama cāpanayāmāsa śalyān kuśalasaṃmataḥ //
MBh, 6, 45, 40.1 samādāya ca śalyo 'sim avaplutya rathottamāt /
MBh, 6, 82, 53.2 apanīya ca śalyāṃste snātvā ca vividhair jalaiḥ //
MBh, 6, 94, 1.2 vākśalyaistava putreṇa so 'tividdhaḥ pitāmahaḥ /
MBh, 6, 94, 4.1 kiṃ nu duryodhanaivaṃ māṃ vākśalyair upavidhyasi /
MBh, 6, 115, 51.1 upātiṣṭhann atho vaidyāḥ śalyoddharaṇakovidāḥ /
MBh, 6, 116, 51.2 tūṣṇīm āsīcchalyasaṃtaptamarmā yatvātmānaṃ vedanāṃ saṃnigṛhya //
MBh, 7, 47, 13.1 tasyārjunir dhvajaṃ chittvā śalyaṃ tribhir atāḍayat /
MBh, 7, 75, 15.1 śalyān uddhṛtya pāṇibhyāṃ parimṛjya ca tān hayān /
MBh, 7, 75, 36.1 apanīyatsu śalyeṣu dhiṣṭhitaṃ puruṣarṣabham /
MBh, 7, 87, 55.2 vinītaśalyāṃsturagāṃścaturo hemamālinaḥ //
MBh, 7, 120, 52.2 duryodhanaśca viṃśatyā karṇaśalyau tribhistribhiḥ //
MBh, 7, 123, 2.2 viratho bhīmaseno vai karṇavākśalyapīḍitaḥ /
MBh, 7, 126, 37.2 raṇāya mahate rājaṃstvayā vākśalyapīḍitaḥ //
MBh, 7, 142, 18.2 karṇavākśalyataptaśca jīvitānniravidyata //
MBh, 7, 168, 15.2 vidīryate me hṛdayaṃ tvayā vākśalyapīḍitam //
MBh, 8, 7, 26.2 uddhṛtaś ca bhavecchalyo mama dvādaśavārṣikaḥ /
MBh, 8, 22, 20.2 sahiṣyāmi sughorāṇi śalyabhūtāni saṃjaya //
MBh, 8, 23, 45.1 śalyabhūtaś ca śatrūṇāṃ yasmāt tvaṃ bhuvi mānada /
MBh, 8, 23, 45.2 tasmācchalyeti te nāma kathyate pṛthivīpate //
MBh, 8, 27, 53.3 śalyam āha susaṃkruddho vākśalyam avadhārayan //
MBh, 8, 28, 7.2 bhāraś cāpy atibhāraś ca śalyānāṃ ca pratikriyā //
MBh, 8, 36, 18.1 apare prādravan nāgāḥ śalyārtā vraṇapīḍitāḥ /
MBh, 9, 12, 3.1 bhīmaseno raṇe śalyaṃ śalyabhūtaṃ parākrame /
MBh, 9, 32, 31.1 śalyam adyoddhariṣyāmi tava pāṇḍava hṛcchayam /
MBh, 9, 55, 17.1 śalyam adyoddhariṣyāmi tava pāṇḍava hṛcchayam /
MBh, 9, 63, 31.1 so 'haṃ droṇaṃ svargagataṃ śalyakarṇāvubhau tathā /
MBh, 11, 1, 24.3 śalyaśca yena vai sarvaṃ śalyabhūtaṃ kṛtaṃ jagat //
MBh, 11, 18, 26.1 tān eṣa rabhasaḥ krūro vākśalyān avadhārayan /
MBh, 12, 5, 12.2 śalyāt tejovadhāccāpi vāsudevanayena ca //
MBh, 12, 18, 1.3 saṃtaptaḥ śokaduḥkhābhyāṃ rājño vākśalyapīḍitaḥ //
MBh, 12, 101, 6.2 śalyakaṅkaṭalohāni tanutrāṇi matāni ca //
MBh, 12, 104, 18.2 na yaḥ śalyaṃ ghaṭṭayati navaṃ ca kurute vraṇam //
MBh, 12, 147, 4.1 tat tu śalyam anirhṛtya kathaṃ śakṣyāmi jīvitum /
MBh, 12, 327, 11.1 etanme saṃśayaṃ vipra hṛdi śalyam ivārpitam /
MBh, 13, 24, 74.2 śalyānāṃ dhanuṣāṃ caiva te vai nirayagāminaḥ //
MBh, 13, 24, 75.1 śalyair vā śaṅkubhir vāpi śvabhrair vā bharatarṣabha /
MBh, 13, 145, 27.2 śalyam agniṃ tathā kṛtvā puṅkhaṃ vaivasvataṃ yamam /
MBh, 13, 145, 28.2 triparvaṇā triśalyena tena tāni bibheda saḥ //
MBh, 15, 4, 10.1 etāścānyāśca vividhāḥ śalyabhūtā janādhipaḥ /
MBh, 15, 5, 8.2 hṛdaye śalyabhūtāni dhārayāmi sahasraśaḥ //
Manusmṛti
ManuS, 8, 12.2 śalyaṃ cāsya na kṛntanti viddhās tatra sabhāsadaḥ //
Rāmāyaṇa
Rām, Ay, 16, 21.2 rakṣitena varau dattau saśalyena mahāraṇe //
Rām, Ay, 65, 2.2 śilām ākurvatīṃ tīrtvā āgneyaṃ śalyakartanam //
Rām, Ki, 30, 30.1 bāṇaśalyasphurajjihvaḥ sāyakāsanabhogavān /
Rām, Su, 46, 19.1 sumahaccāpam ādāya śitaśalyāṃśca sāyakān /
Rām, Su, 46, 26.1 tataḥ śarān āyatatīkṣṇaśalyān supatriṇaḥ kāñcanacitrapuṅkhān /
Rām, Yu, 35, 17.1 tato vibhinnasarvāṅgau śaraśalyācitāvubhau /
Rām, Yu, 47, 43.1 te vadhyamānāḥ patitāgryavīrā nānadyamānā bhayaśalyaviddhāḥ /
Rām, Yu, 59, 61.2 pāsyanti rudhiraṃ gātrād bāṇaśalyāntarotthitam //
Rām, Yu, 59, 93.2 bhagnāgraśalyāḥ sahasā petur bāṇā mahītale //
Rām, Yu, 79, 11.1 saśalyo 'yaṃ mahāprājñaḥ saumitrir mitravatsalaḥ /
Rām, Yu, 79, 12.2 ye cānye 'tra ca yudhyantaḥ saśalyā vraṇinastathā /
Rām, Yu, 79, 16.1 tataḥ prakṛtim āpanno hṛtaśalyo gatavyathaḥ /
Rām, Yu, 80, 15.2 mama śalyam anuddhṛtya kva gato 'si vihāya naḥ //
Rām, Yu, 89, 24.1 saśalyaḥ sa samāghrāya lakṣmaṇaḥ paravīrahā /
Rām, Yu, 92, 21.2 pibantu rudhiraṃ tarṣād bāṇaśalyāntarotthitam //
Rām, Yu, 104, 3.2 vākśalyaistaiḥ saśalyeva bhṛśam aśrūṇyavartayat //
Rām, Yu, 104, 3.2 vākśalyaistaiḥ saśalyeva bhṛśam aśrūṇyavartayat //
Rām, Utt, 22, 12.2 pratikartuṃ sa nāśaknod rākṣasaḥ śalyapīḍitaḥ //
Rām, Utt, 46, 4.1 hṛdgataṃ me mahacchalyaṃ yad asmyāryeṇa dhīmatā /
Saundarānanda
SaundĀ, 5, 47.2 tathojjihīrṣuḥ khalu rāgaśalyaṃ tattvāmavocaṃ paruṣaṃ hitāya //
SaundĀ, 17, 65.1 tasyājñayā kāruṇikasya śāsturhṛdisthamutpāṭya hi rāgaśalyam /
SaundĀ, 18, 7.2 tvadvākyasaṃdaṃśamukhena me sa samuddhṛtaḥ śalyahṛteva śalyaḥ //
Amarakośa
AKośa, 2, 559.2 vā puṃsi śalyaṃ śaṅkurnā sarvalā tomaro 'striyām //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 5.2 kāyabālagrahordhvāṅgaśalyadaṃṣṭrājarāvṛṣān //
AHS, Sū., 1, 38.2 sirāvidhiḥ śalyavidhiḥ śastrakṣārāgnikarmikau //
AHS, Sū., 8, 11.1 alasaṃ kṣobhitaṃ doṣaiḥ śalyatvenaiva saṃsthitam /
AHS, Sū., 18, 11.2 saśalyāsthāpitakrūrakoṣṭhātisnigdhaśoṣiṇaḥ //
AHS, Sū., 25, 1.1 nānāvidhānāṃ śalyānāṃ nānādeśaprabodhinām /
AHS, Sū., 25, 7.1 tair dṛḍhair asthisaṃlagnaśalyāharaṇam iṣyate /
AHS, Sū., 25, 8.1 tvaksirāsnāyupiśitalagnaśalyāpakarṣaṇau /
AHS, Sū., 25, 8.2 ṣaḍaṅgulo 'nyo haraṇe sūkṣmaśalyopapakṣmaṇām //
AHS, Sū., 25, 10.2 tālayantre smṛte karṇanāḍīśalyāpahāriṇī //
AHS, Sū., 25, 11.2 srotogatānāṃ śalyānām āmayānāṃ ca darśane //
AHS, Sū., 25, 13.1 daśāṅgulārdhanāhāntaḥkaṇṭhaśalyāvalokinī /
AHS, Sū., 25, 15.1 nāḍīr evaṃvidhāś cānyā draṣṭuṃ śalyāni kārayet /
AHS, Sū., 25, 16.1 caturthasuṣirā nāḍī śalyanirghātinī matā /
AHS, Sū., 25, 29.2 ubhe gaṇḍūpadamukhe srotobhyaḥ śalyahāriṇī //
AHS, Sū., 26, 18.2 sūkṣmaśalyoddhṛticchedabhedapracchānalekhane //
AHS, Sū., 28, 1.3 vakrarjutiryagūrdhvādhaḥ śalyānāṃ pañcadhā gatiḥ /
AHS, Sū., 28, 3.1 viśeṣāt tvaggate śalye vivarṇaḥ kaṭhināyataḥ /
AHS, Sū., 28, 4.1 pīḍanākṣamatā pākaḥ śalyamārgo na rohati /
AHS, Sū., 28, 9.2 vidyān marmagataṃ śalyaṃ marmaviddhopalakṣaṇaiḥ //
AHS, Sū., 28, 13.2 kṣobhād rāgādibhiḥ śalyaṃ lakṣayet tadvad eva ca //
AHS, Sū., 28, 16.2 śīghraṃ nayet tatas tasya saṃrambhācchalyam ādiśet //
AHS, Sū., 28, 17.2 sāmānyena saśalyaṃ tu kṣobhiṇyā kriyayā saruk //
AHS, Sū., 28, 18.2 adṛśyaśalyasaṃsthānaṃ vraṇākṛtyā vibhāvayet //
AHS, Sū., 28, 20.2 śalyaṃ na nirghātyam uraḥkakṣāvaṅkṣaṇapārśvagam //
AHS, Sū., 28, 26.2 hṛdaye saṃsthitaṃ śalyaṃ trāsitasya himāmbunā //
AHS, Sū., 28, 31.1 uddharecchalyam evaṃ vā śākhāyāṃ kalpayet taroḥ /
AHS, Sū., 28, 31.2 baddhvā durbalavāraṅgaṃ kuśābhiḥ śalyam āharet //
AHS, Sū., 28, 34.2 pakvāśayagataṃ śalyaṃ virekeṇa vinirharet //
AHS, Sū., 28, 35.2 kaṇṭhasrotogate śalye sūtraṃ kaṇṭhe praveśayet //
AHS, Sū., 28, 36.1 bisenātte tataḥ śalye bisaṃ sūtraṃ samaṃ haret /
AHS, Sū., 28, 39.1 appānaskandhaghātābhyāṃ grāsaśalyaṃ praveśayet /
AHS, Sū., 28, 39.2 sūkṣmākṣivraṇaśalyāni kṣaumavālajalair haret //
AHS, Sū., 28, 43.2 ūṣmaṇā prāyaśaḥ śalyaṃ dehajena vilīyate //
AHS, Sū., 28, 44.2 viṣāṇaveṇvayastāladāruśalyaṃ cirād api //
AHS, Sū., 28, 47.1 pācayitvā harecchalyaṃ pāṭanaiṣaṇabhedanaiḥ /
AHS, Sū., 28, 47.2 śalyapradeśayantrāṇām avekṣya bahurūpatām /
AHS, Sū., 28, 47.3 tais tairupāyair matimān śalyaṃ vidyāt tathāharet //
AHS, Sū., 29, 52.1 vāyunirvāhiṇaḥ śalyagarbhān kṣāraviṣāgnijān /
AHS, Sū., 30, 44.2 antaḥśalyāsṛjo bhinnakoṣṭhān bhūrivraṇāturān //
AHS, Śār., 2, 39.2 evaṃ nirhṛtaśalyāṃ tu siñced uṣṇena vāriṇā //
AHS, Śār., 3, 48.2 uddhṛtya śalyaṃ yatnena sadyaḥkṣatavidhānataḥ //
AHS, Śār., 4, 33.1 bhruvor madhye traye 'pyatra śalye jīved anuddhṛte /
AHS, Śār., 4, 56.2 śalyāpāye vinirgacchan śvāsāt kāsācca hantyasūn //
AHS, Nidānasthāna, 12, 32.2 asthyādiśalyaiḥ sānnaiśced bhuktairatyaśanena vā //
AHS, Cikitsitasthāna, 7, 72.1 nigūḍhaśalyāharaṇe śastrakṣārāgnikarmaṇi /
AHS, Cikitsitasthāna, 11, 52.1 śalyaṃ syāt sevanīṃ muktvā yavamātreṇa pāṭayet /
AHS, Cikitsitasthāna, 15, 110.1 chidre tu śalyam uddhṛtya viśodhyāntraparisravam /
AHS, Utt., 11, 48.2 utsannaṃ vā saśalyaṃ vā śukraṃ vālādibhir likhet //
AHS, Utt., 15, 3.1 akṣyādhmātam ivābhāti sūkṣmaiḥ śalyairivācitam /
AHS, Utt., 25, 20.1 asthibhedāt saśalyatvāt saviṣatvād atarkitāt /
AHS, Utt., 26, 4.2 sūkṣmāsyaśalyaviddhaṃ tu viddhaṃ koṣṭhavivarjitam //
AHS, Utt., 26, 28.1 kāryā śalyāhṛte viddhe bhaṅgād vidalite kriyā /
AHS, Utt., 26, 28.2 śiraso 'pahṛte śalye vālavartiṃ praveśayet //
AHS, Utt., 26, 30.2 śalye hṛte 'ṅgād anyasmāt snehavartiṃ nidhāpayet //
AHS, Utt., 28, 28.2 tyaktvopacaryaḥ kṣatajaḥ śalyaṃ śalyavatastataḥ //
AHS, Utt., 29, 28.2 sā doṣaiḥ pṛthag ekasthaiḥ śalyahetuśca pañcamī //
AHS, Utt., 29, 31.2 antaḥsthitaṃ śalyam anāhṛtaṃ tu karoti nāḍīṃ vahate ca sāsya /
AHS, Utt., 30, 35.1 śalyajāṃ tilamadhvājyair lepayecchinnaśodhitām /
AHS, Utt., 34, 26.1 sthānāpavṛttā yonir hi śalyabhūtā striyo matā /
AHS, Utt., 35, 45.2 śalyam ākṛṣya taptena lohenānu dahed vraṇam //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 5.4 tatra bāhyāpakarṣaṇaṃ granthyarbudopapakṣmakṛmiśalyādiṣu śastrahastayantrādibhiḥ /
Bodhicaryāvatāra
BoCA, 2, 57.1 tatra sarvajñavaidyasya sarvaśalyāpahāriṇaḥ /
BoCA, 6, 3.2 na nidrāṃ na dhṛtiṃ yāti dveṣaśalye hṛdi sthite //
BoCA, 7, 22.2 naṣṭaśalyavyathāpohe tadutpādanaduḥkhavat //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 72.1 putracintārujārtasya kurvāṇaḥ śalyaghaṭṭanam /
BKŚS, 9, 67.2 śalyaprote ca hariṇe prayuktāḥ kramaśas tataḥ //
Daśakumāracarita
DKCar, 1, 1, 43.1 tato viracitamahena mantrinivahena viracitadaivānukūlyena kālena śibiram ānīyāpanītāśeṣaśalyo vikasitanijānanāravindo rājā sahasā viropitavraṇo 'kāri //
DKCar, 1, 3, 11.2 tato yauvarājyābhiṣikto 'ham anudinam ārādhitamahīpālacitto vāmalocanayānayā saha nānāvidhaṃ saukhyam anubhavan bhavadvirahavedanāśalyasulabhavaikalyahṛdayaḥ siddhādeśena suhṛjjanāvalokanaphalaṃ pradeśaṃ mahākālanivāsinaḥ parameśvarasyārādhanāyādya patnīsametaḥ samāgato 'smi /
DKCar, 2, 1, 30.1 avapi tvanīnayad apanītāśeṣaśalyam akalyasaṃdho bandhanam //
DKCar, 2, 5, 85.1 tacchalyoddharaṇākṣamaśca dhanvantarisadṛśastvadṛte netaro 'sti vaidya iti pratyāgato 'smi //
DKCar, 2, 6, 15.1 tadahamutkaṇṭhito manmathaśaraśalyaduḥkhodvignacetāḥ kalena vīṇāravenātmānaṃ kiṃcid āśvāsayan viviktam adhyāse iti //
DKCar, 2, 7, 88.0 sthite cārdharātre kṛtayathādiṣṭakriyaḥ sthānasthānaracitarakṣaḥ sa rājā jālikajanānānīya nirākṛtāntaḥśalyaṃ śaṅkāhīnaḥ saraḥsalilaṃ salīlagatiragāhata //
DKCar, 2, 8, 115.0 atra hi vyāyāmotkarṣādāpatsūpakartā dīrghādhvalaṅghanakṣamo jaṅghājavaḥ kaphāpacayādārogyaikamūlam āśayāgnidīptiḥ medo'pakarṣād aṅgānāṃ sthairyakārkaśyātilāghavādīni śītoṣṇavātavarṣakṣutpipāsāsahatvam sattvānāmavasthāntareṣu cittaceṣṭitajñānam hariṇagavalagavayādivadhena sasyalopapratikriyā vṛkavyāghrādighātena sthalapathaśalyaśodhanam śailāṭavīpradeśānāṃ vividhakarmakṣamāṇāmālocanam āṭavikavargaviśrambhaṇam utsāhaśaktisaṃdhukṣaṇena pratyanīkavitrāsanamiti bahutamā guṇāḥ //
DKCar, 2, 8, 119.0 pāne 'pi nānāvidharāgabhaṅgapaṭīyasāmāsavānām āsevanāt spṛhaṇīyavayovyavasthāpanam ahaṅkāraprakarṣād aśeṣaduḥkhatiraskaraṇam aṅgajarāgadīpanādaṅganopabhogaśaktisaṃdhukṣaṇam aparādhapramārjanānmanaḥśalyonmārjanam aśrāvyaśaṃsibhir anargalapralāpair viśvāsopabṛṃhaṇam matsarānanubandhād ānandaikatānatā śabdādīnāmindriyārthānāṃ sātatyenānubhavaḥ saṃvibhāgaśīlatayā suhṛdvargasaṃvargaṇam anupamānam aṅgalāvaṇyam anuttarāṇi vilasitāni bhayārtiharaṇācca sāṃgramikatvam iti //
Divyāvadāna
Divyāv, 7, 74.0 sa kathayati kauśika kiṃ duḥkhitajanasyāntarāyaṃ karoṣi yasya te bhagavatā dīrgharātrānugato vicikitsākathaṃkathāśalyaḥ samūla ārūḍho yathāpi tattathāgatenārhatā samyaksambuddhena //
Divyāv, 13, 257.2 śocyaḥ kaṣṭāṃ daśāṃ prāptaḥ śokaśalyasamarpitaḥ /
Kirātārjunīya
Kir, 11, 28.1 tadā ramyāṇy aramyāṇi priyāḥ śalyaṃ tadāsavaḥ /
Kir, 11, 79.2 ārādhya vā sahasrākṣam ayaśaḥśalyam uddhare //
Kumārasaṃbhava
KumSaṃ, 2, 22.1 kuberasya manaḥśalyaṃ śaṃsatīva parābhavam /
Kāvyālaṃkāra
KāvyAl, 3, 7.2 dviḥ saṃdadhāti kiṃ karṇaḥ śalyetyahirapākṛtaḥ //
Liṅgapurāṇa
LiPur, 1, 72, 24.2 iṣurviṣṇurmahātejāḥ śalyaṃ somaḥ śarasya ca //
LiPur, 1, 98, 111.1 cārudhīr janakaścāruviśalyo lokaśalyakṛt /
LiPur, 2, 45, 8.2 śalyamuddhṛtya yatnena sthaṇḍilaṃ saikataṃ bhuvi //
Matsyapurāṇa
MPur, 133, 41.1 ānanaṃ hyagnirabhavacchalyaṃ somastamonudaḥ /
MPur, 153, 171.1 jagaddharaṇasambhūtaiḥ śalyairiva puraḥsaraiḥ /
Nāradasmṛti
NāSmṛ, 1, 3, 15.1 yathā śalyaṃ bhiṣag vidvān uddhared yantrayuktitaḥ /
NāSmṛ, 1, 3, 15.2 prāḍvivākas tathā śalyam uddhared vyavahārataḥ //
NāSmṛ, 1, 3, 16.2 sa niḥśalyo vivādaḥ syāt saśalyaḥ syād ato 'nyathā //
Suśrutasaṃhitā
Su, Sū., 1, 7.1 tadyathā śalyaṃ śālākyaṃ kāyacikitsā bhūtavidyā kaumārabhṛtyam agadatantraṃ rasāyanatantraṃ vājīkaraṇatantram iti //
Su, Sū., 1, 8.2 tatra śalyaṃ nāma vividhatṛṇakāṣṭhapāṣāṇapāṃśulohaloṣṭāsthivālanakhapūyāsrāvaduṣṭavraṇāntargarbhaśalyoddharaṇārthaṃ yantraśastrakṣārāgnipraṇidhānavraṇaviniścayārthaṃ ca /
Su, Sū., 1, 8.2 tatra śalyaṃ nāma vividhatṛṇakāṣṭhapāṣāṇapāṃśulohaloṣṭāsthivālanakhapūyāsrāvaduṣṭavraṇāntargarbhaśalyoddharaṇārthaṃ yantraśastrakṣārāgnipraṇidhānavraṇaviniścayārthaṃ ca /
Su, Sū., 1, 10.1 ta ūcuḥ asmākaṃ sarveṣām eva śalyajñānaṃ mūlaṃ kṛtvopadiśatu bhagavān iti //
Su, Sū., 1, 21.3 śalyāṅgamaṅgair aparair upetaṃ prāpto 'smi gāṃ bhūya ihopadeṣṭum //
Su, Sū., 3, 8.2 śalyoddhṛtirvraṇajñānaṃ dūtasvapnanidarśanam //
Su, Sū., 4, 5.1 tasmāt saviṃśam adhyāyaśatam anupadapādaślokam anuvarṇayitavyam anuśrotavyaṃ ca kasmāt sūkṣmā hi dravyarasaguṇavīryavipākadoṣadhātumalāśayamarmasirāsnāyusaṃdhyasthigarbhasambhavadravyasamūhavibhāgās tathā pranaṣṭaśalyoddharaṇavraṇaviniścayabhagnavikalpāḥ sādhyayāpyapratyākhyeyatā ca vikārāṇām evamādayaścānye sahasraśo viśeṣā ye vicintyamānā vimalavipulabuddher api buddhim ākulīkuryuḥ kiṃ punar alpabuddheḥ tasmād avaśyamanupadapādaślokam anuvarṇayitavyam anuśrotavyaṃ ca //
Su, Sū., 4, 9.2 śeṣāṇāṃ śalyatantrāṇāṃ mūlāny etāni nirdiśet //
Su, Sū., 7, 4.1 tatra manaḥśarīrābādhakarāṇi śalyāni teṣāmāharaṇopāyo yantrāṇi //
Su, Sū., 7, 10.1 tatra svastikayantrāṇi aṣṭādaśāṅgulapramāṇāni siṃhavyāghravṛkatarakṣvṛkṣadvīpimārjāraśṛgālamṛgair ivārukakākakaṅkakuraracāsabhāsaśaśaghātyulūkacilliśyenagṛdhrakrauñcabhṛṅgarājāñjalikarṇāvabhañjananandīmukhamukhāni masūrākṛtibhiḥ kīlair avabaddhāni mūle 'ṅkuśavad āvṛttavāraṅgāṇi asthividaṣṭaśalyoddharaṇārtham upadiśyante //
Su, Sū., 7, 11.1 sanigraho 'nigrahaś ca saṃdaṃśau ṣoḍaśāṅgulau bhavatas tau tvaṅmāṃsasirāsnāyugataśalyoddharaṇārtham upadiśyete //
Su, Sū., 7, 12.1 tālayantre dvādaśāṅgule matsyatālavad ekatāladvitālake karṇanāsānāḍīśalyānām āharaṇārtham //
Su, Sū., 7, 13.1 nāḍīyantrāṇi apyanekaprakārāṇi anekaprayojanāni ekatomukhānyubhayatomukhāni ca tāni srotogataśalyoddharaṇārthaṃ rogadarśanārtham ācūṣaṇārthaṃ kriyāsaukaryārthaṃ ceti tāni srotodvārapariṇāhāni yathāyogadīrghāṇi ca /
Su, Sū., 7, 14.1 śalākāyantrāṇyapi nānāprakārāṇi nānāprayojanāni yathāyogapariṇāhadīrghāṇi ca teṣāṃ gaṇḍūpadasarpaphaṇaśarapuṅkhabaḍiśamukhe dve dve eṣaṇavyūhanacālanāharaṇārtham upadiśyete masūradalamātramukhe dve kiṃcidānatāgre srotogataśalyoddharaṇārthaṃ ṣaṭ kārpāsakṛtoṣṇīṣāṇi pramārjanakriyāsu trīṇi darvyākṛtīni khallamukhāni kṣārauṣadhapraṇidhānārthaṃ trīṇyanyāni jāmbavavadanāni trīṇyaṅkuśavadanāni ṣaḍevāgnikarmasvabhipretāni nāsārbudaharaṇārthamekaṃ kolāsthidalamātramukhaṃ khallatīkṣṇauṣṭham añjanārthamekaṃ kalāyaparimaṇḍalam ubhayato mukulāgraṃ mūtramārgaviśodhanārtham ekaṃ mālatīpuṣpavṛntāgrapramāṇaparimaṇḍalam iti //
Su, Sū., 7, 18.2 asaṃkhyeyavikalpatvācchalyānāmiti niścayaḥ //
Su, Sū., 7, 21.2 nirharettu śanaiḥ śalyaṃ śastrayuktivyapekṣayā //
Su, Sū., 7, 22.1 nivartate sādhvavagāhate ca śalyaṃ nigṛhyoddharate ca yasmāt /
Su, Sū., 8, 12.2 tatra kṣārapāyitaṃ śaraśalyāsthicchedaneṣu udakapāyitaṃ māṃsacchedanabhedanapāṭaneṣu tailapāyitaṃ sirāvyadhanasnāyucchedaneṣu //
Su, Sū., 12, 14.1 athemānagninā pariharet pittaprakṛtim antaḥśoṇitaṃ bhinnakoṣṭham anuddhṛtaśalyaṃ durbalaṃ bālaṃ vṛddhaṃ bhīrum anekavraṇapīḍitam asvedyāṃś ceti //
Su, Sū., 25, 4.1 śalyaṃ jatumaṇirmāṃsasaṃghāto galaśuṇḍikā /
Su, Sū., 25, 11.1 eṣyā nāḍyaḥ saśalyāś ca vraṇā unmārgiṇaś ca /
Su, Sū., 25, 12.1 śalyāni mūḍhagarbhāś ca varcaś ca nicitaṃ gude /
Su, Sū., 25, 18.1 nāntarlohitaśalyāś ca teṣu samyagviśodhanam /
Su, Sū., 26, 3.1 śala śvala āśugamane dhātus tasya śalyamiti rūpam //
Su, Sū., 26, 5.1 sarvaśarīrābādhakaraṃ śalyaṃ tadihopadiśyata ityataḥ śalyaśāstram //
Su, Sū., 26, 6.1 tatra śārīraṃ dantaromanakhādi dhātavo 'nnamalā doṣāś ca duṣṭāḥ āgantvapi śārīraśalyavyatirekeṇa yāvanto bhāvā duḥkham utpādayanti //
Su, Sū., 26, 8.1 sarvaśalyānāṃ tu mahatāmaṇūnāṃ vā pañcavidho gativiśeṣa ūrdhvamadho 'rvācīnastiryagṛjur iti //
Su, Sū., 26, 10.1 tatra śalyalakṣaṇamucyamānam upadhāraya /
Su, Sū., 26, 10.3 śyāvaṃ piḍakācitaṃ śophavedanāvantaṃ muhurmuhuḥ śoṇitāsrāviṇaṃ budbudavadunnataṃ mṛdumāṃsaṃ ca vraṇaṃ jānīyāt saśalyo 'yam iti /
Su, Sū., 26, 10.5 vaiśeṣikaṃ tu tvaggate vivarṇaḥ śopho bhavatyāyataḥ kaṭhinaś ca māṃsagate śophābhivṛddhiḥ śalyamārgānupasaṃrohaḥ pīḍanāsahiṣṇutā coṣapākau ca peśyantarasthe 'pyetadeva coṣaśophavarjaṃ sirāgate sirādhmānam sirāśūlaṃ sirāśophaś ca snāyugate snāyujālotkṣepaṇaṃ saṃrambhaścogrā ruk ca srotogate srotasāṃ svakarmaguṇahāniḥ dhamanīsthe saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchatyaṅgamardaḥ pipāsā hṛllāsaś ca asthigate vividhavedanāprādurbhāvaḥ śophaś ca asthivivaragate 'sthipūrṇatāsthitodaḥ saṃharṣo balavāṃś ca sandhigate 'sthivacceṣṭoparamaśca koṣṭhagata āṭopānāhau mūtrapurīṣāhāradarśanaṃ ca vraṇamukhāt marmagate marmaviddhavacceṣṭate /
Su, Sū., 26, 10.6 sūkṣmagatiṣu śalyeṣvetānyeva lakṣaṇānyaspaṣṭāni bhavanti //
Su, Sū., 26, 12.1 tatra tvakpranaṣṭe snigdhasvinnāyāṃ mṛnmāṣayavagodhūmagomayamṛditāyāṃ tvaci yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt styānaghṛtamṛccandanakalkair vā pradigdhāyāṃ śalyoṣmaṇāśu visarati ghṛtam upaśuṣyati vā lepo yatra tatra śalyaṃ vijānīyāt māṃsapranaṣṭe snehasvedādibhiḥ kriyāviśeṣair aviruddhair āturam upapādayet karśitasya tu śithilībhūtam anavabaddhaṃ kṣubhyamāṇaṃ yatra saṃrambhaṃ vedanāṃ vā janayati tatra śalyaṃ vijānīyāt koṣṭhāsthisandhipeśīvivareṣvavasthitam evam eva parīkṣeta sirādhamanīsrotaḥsnāyupranaṣṭe khaṇḍacakrasaṃyukte yāne vyādhitamāropyāśu viṣame 'dhvani yāyādyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt asthipranaṣṭe snehasvedopapannānyasthīni bandhanapīḍanābhyāṃ bhṛśam upācaredyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt sandhipranaṣṭe snehasvedopapannān sandhīn prasaraṇākuñcanabandhanapīḍanair bhṛśam upācaret yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt marmapranaṣṭe tv ananyabhāvān marmaṇām uktaṃ parīkṣaṇaṃ bhavati //
Su, Sū., 26, 12.1 tatra tvakpranaṣṭe snigdhasvinnāyāṃ mṛnmāṣayavagodhūmagomayamṛditāyāṃ tvaci yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt styānaghṛtamṛccandanakalkair vā pradigdhāyāṃ śalyoṣmaṇāśu visarati ghṛtam upaśuṣyati vā lepo yatra tatra śalyaṃ vijānīyāt māṃsapranaṣṭe snehasvedādibhiḥ kriyāviśeṣair aviruddhair āturam upapādayet karśitasya tu śithilībhūtam anavabaddhaṃ kṣubhyamāṇaṃ yatra saṃrambhaṃ vedanāṃ vā janayati tatra śalyaṃ vijānīyāt koṣṭhāsthisandhipeśīvivareṣvavasthitam evam eva parīkṣeta sirādhamanīsrotaḥsnāyupranaṣṭe khaṇḍacakrasaṃyukte yāne vyādhitamāropyāśu viṣame 'dhvani yāyādyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt asthipranaṣṭe snehasvedopapannānyasthīni bandhanapīḍanābhyāṃ bhṛśam upācaredyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt sandhipranaṣṭe snehasvedopapannān sandhīn prasaraṇākuñcanabandhanapīḍanair bhṛśam upācaret yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt marmapranaṣṭe tv ananyabhāvān marmaṇām uktaṃ parīkṣaṇaṃ bhavati //
Su, Sū., 26, 12.1 tatra tvakpranaṣṭe snigdhasvinnāyāṃ mṛnmāṣayavagodhūmagomayamṛditāyāṃ tvaci yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt styānaghṛtamṛccandanakalkair vā pradigdhāyāṃ śalyoṣmaṇāśu visarati ghṛtam upaśuṣyati vā lepo yatra tatra śalyaṃ vijānīyāt māṃsapranaṣṭe snehasvedādibhiḥ kriyāviśeṣair aviruddhair āturam upapādayet karśitasya tu śithilībhūtam anavabaddhaṃ kṣubhyamāṇaṃ yatra saṃrambhaṃ vedanāṃ vā janayati tatra śalyaṃ vijānīyāt koṣṭhāsthisandhipeśīvivareṣvavasthitam evam eva parīkṣeta sirādhamanīsrotaḥsnāyupranaṣṭe khaṇḍacakrasaṃyukte yāne vyādhitamāropyāśu viṣame 'dhvani yāyādyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt asthipranaṣṭe snehasvedopapannānyasthīni bandhanapīḍanābhyāṃ bhṛśam upācaredyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt sandhipranaṣṭe snehasvedopapannān sandhīn prasaraṇākuñcanabandhanapīḍanair bhṛśam upācaret yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt marmapranaṣṭe tv ananyabhāvān marmaṇām uktaṃ parīkṣaṇaṃ bhavati //
Su, Sū., 26, 12.1 tatra tvakpranaṣṭe snigdhasvinnāyāṃ mṛnmāṣayavagodhūmagomayamṛditāyāṃ tvaci yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt styānaghṛtamṛccandanakalkair vā pradigdhāyāṃ śalyoṣmaṇāśu visarati ghṛtam upaśuṣyati vā lepo yatra tatra śalyaṃ vijānīyāt māṃsapranaṣṭe snehasvedādibhiḥ kriyāviśeṣair aviruddhair āturam upapādayet karśitasya tu śithilībhūtam anavabaddhaṃ kṣubhyamāṇaṃ yatra saṃrambhaṃ vedanāṃ vā janayati tatra śalyaṃ vijānīyāt koṣṭhāsthisandhipeśīvivareṣvavasthitam evam eva parīkṣeta sirādhamanīsrotaḥsnāyupranaṣṭe khaṇḍacakrasaṃyukte yāne vyādhitamāropyāśu viṣame 'dhvani yāyādyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt asthipranaṣṭe snehasvedopapannānyasthīni bandhanapīḍanābhyāṃ bhṛśam upācaredyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt sandhipranaṣṭe snehasvedopapannān sandhīn prasaraṇākuñcanabandhanapīḍanair bhṛśam upācaret yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt marmapranaṣṭe tv ananyabhāvān marmaṇām uktaṃ parīkṣaṇaṃ bhavati //
Su, Sū., 26, 12.1 tatra tvakpranaṣṭe snigdhasvinnāyāṃ mṛnmāṣayavagodhūmagomayamṛditāyāṃ tvaci yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt styānaghṛtamṛccandanakalkair vā pradigdhāyāṃ śalyoṣmaṇāśu visarati ghṛtam upaśuṣyati vā lepo yatra tatra śalyaṃ vijānīyāt māṃsapranaṣṭe snehasvedādibhiḥ kriyāviśeṣair aviruddhair āturam upapādayet karśitasya tu śithilībhūtam anavabaddhaṃ kṣubhyamāṇaṃ yatra saṃrambhaṃ vedanāṃ vā janayati tatra śalyaṃ vijānīyāt koṣṭhāsthisandhipeśīvivareṣvavasthitam evam eva parīkṣeta sirādhamanīsrotaḥsnāyupranaṣṭe khaṇḍacakrasaṃyukte yāne vyādhitamāropyāśu viṣame 'dhvani yāyādyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt asthipranaṣṭe snehasvedopapannānyasthīni bandhanapīḍanābhyāṃ bhṛśam upācaredyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt sandhipranaṣṭe snehasvedopapannān sandhīn prasaraṇākuñcanabandhanapīḍanair bhṛśam upācaret yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt marmapranaṣṭe tv ananyabhāvān marmaṇām uktaṃ parīkṣaṇaṃ bhavati //
Su, Sū., 26, 12.1 tatra tvakpranaṣṭe snigdhasvinnāyāṃ mṛnmāṣayavagodhūmagomayamṛditāyāṃ tvaci yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt styānaghṛtamṛccandanakalkair vā pradigdhāyāṃ śalyoṣmaṇāśu visarati ghṛtam upaśuṣyati vā lepo yatra tatra śalyaṃ vijānīyāt māṃsapranaṣṭe snehasvedādibhiḥ kriyāviśeṣair aviruddhair āturam upapādayet karśitasya tu śithilībhūtam anavabaddhaṃ kṣubhyamāṇaṃ yatra saṃrambhaṃ vedanāṃ vā janayati tatra śalyaṃ vijānīyāt koṣṭhāsthisandhipeśīvivareṣvavasthitam evam eva parīkṣeta sirādhamanīsrotaḥsnāyupranaṣṭe khaṇḍacakrasaṃyukte yāne vyādhitamāropyāśu viṣame 'dhvani yāyādyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt asthipranaṣṭe snehasvedopapannānyasthīni bandhanapīḍanābhyāṃ bhṛśam upācaredyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt sandhipranaṣṭe snehasvedopapannān sandhīn prasaraṇākuñcanabandhanapīḍanair bhṛśam upācaret yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt marmapranaṣṭe tv ananyabhāvān marmaṇām uktaṃ parīkṣaṇaṃ bhavati //
Su, Sū., 26, 12.1 tatra tvakpranaṣṭe snigdhasvinnāyāṃ mṛnmāṣayavagodhūmagomayamṛditāyāṃ tvaci yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt styānaghṛtamṛccandanakalkair vā pradigdhāyāṃ śalyoṣmaṇāśu visarati ghṛtam upaśuṣyati vā lepo yatra tatra śalyaṃ vijānīyāt māṃsapranaṣṭe snehasvedādibhiḥ kriyāviśeṣair aviruddhair āturam upapādayet karśitasya tu śithilībhūtam anavabaddhaṃ kṣubhyamāṇaṃ yatra saṃrambhaṃ vedanāṃ vā janayati tatra śalyaṃ vijānīyāt koṣṭhāsthisandhipeśīvivareṣvavasthitam evam eva parīkṣeta sirādhamanīsrotaḥsnāyupranaṣṭe khaṇḍacakrasaṃyukte yāne vyādhitamāropyāśu viṣame 'dhvani yāyādyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt asthipranaṣṭe snehasvedopapannānyasthīni bandhanapīḍanābhyāṃ bhṛśam upācaredyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt sandhipranaṣṭe snehasvedopapannān sandhīn prasaraṇākuñcanabandhanapīḍanair bhṛśam upācaret yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt marmapranaṣṭe tv ananyabhāvān marmaṇām uktaṃ parīkṣaṇaṃ bhavati //
Su, Sū., 26, 13.1 sāmānyalakṣaṇam api ca hastiskandhāśvapṛṣṭhaparvatadrumārohaṇadhanurvyāyāmadrutayānaniyuddhādhvagamanalaṅghanaprataraṇaplavanavyāyāmair jṛmbhodgārakāsakṣavathuṣṭhīvanahasanaprāṇāyāmair vātamūtrapurīṣaśukrotsargair vā yatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt //
Su, Sū., 26, 15.2 saṃvāhyamāno bahuśastatra śalyaṃ vinirdiśet //
Su, Sū., 26, 18.1 asthyātmakaṃ bhajyate tu śalyamantaś ca śīryate /
Su, Sū., 26, 22.2 śalyāni na viśīryante śarīre mṛnmayāni ca //
Su, Sū., 26, 23.2 viśliṣṭaṃ vetti yaḥ śalyaṃ sa rājñaḥ kartumarhati //
Su, Sū., 27, 3.1 śalyaṃ dvividham avabaddham anavabaddhaṃ ca //
Su, Sū., 27, 4.1 tatra samāsenānavabaddhaśalyoddharaṇārthaṃ pañcadaśa hetūn vakṣyāmaḥ /
Su, Sū., 27, 5.1 tatrāśrukṣavathūdgārakāsamūtrapurīṣānilaiḥ svabhāvabalapravṛttair nayanādibhyaḥ patati māṃsāvagāḍhaṃ śalyam avidahyamānaṃ pācayitvā prakothāttasya pūyaśoṇitavegādgauravādvā patati /
Su, Sū., 27, 5.4 aṇūnyakṣaśalyāni pariṣecanādhmāpanair vālavastrapāṇibhiḥ pramārjayet /
Su, Sū., 27, 5.5 āhāraśeṣaśleṣmahīnāṇuśalyāni śvasanotkāsanapradhamanair nirdhamet /
Su, Sū., 27, 5.6 annaśalyāni vamanāṅgulipratimarśaprabhṛtibhiḥ /
Su, Sū., 27, 5.12 hṛdyavasthitamanekakāraṇotpannaṃ śokaśalyaṃ harṣeṇeti //
Su, Sū., 27, 6.1 sarvaśalyānāṃ tu mahatāmaṇūnāṃ vā dvāvevāharaṇahetū bhavataḥ pratilomo 'nulomaś ca //
Su, Sū., 27, 12.1 tataḥ śalyamuddhṛtya nirlohitaṃ vraṇaṃ kṛtvā svedārham agnighṛtaprabhṛtibhiḥ saṃsvedya vidahya pradihya sarpirmadhubhyāṃ baddhvācārikam upadiśet /
Su, Sū., 27, 13.1 hṛdayamabhito vartamānaṃ śalyaṃ śītajalādibhir udvejitasyāpahared yathāmārgaṃ durupaharamanyato 'pabādhyamānaṃ pāṭayitvoddharet //
Su, Sū., 27, 14.1 asthivivarapraviṣṭamasthividaṣṭaṃ vāvagṛhya pādābhyāṃ yantreṇāpaharet aśakyamevaṃ vā balavadbhiḥ suparigṛhītasya yantreṇa grāhayitvā śalyavāraṅgaṃ pravibhujya dhanurguṇair baddhvaikataś cāsya pañcāṅgyām upasaṃyatasyāśvasya vaktrakavike badhnīyāt athainaṃ kaśayā tāḍayedyathonnamayan śiro vegena śalyamuddharati dṛḍhāṃ vā vṛkṣaśākhāmavanamya tasyāṃ pūrvavadbaddhvoddharet //
Su, Sū., 27, 14.1 asthivivarapraviṣṭamasthividaṣṭaṃ vāvagṛhya pādābhyāṃ yantreṇāpaharet aśakyamevaṃ vā balavadbhiḥ suparigṛhītasya yantreṇa grāhayitvā śalyavāraṅgaṃ pravibhujya dhanurguṇair baddhvaikataś cāsya pañcāṅgyām upasaṃyatasyāśvasya vaktrakavike badhnīyāt athainaṃ kaśayā tāḍayedyathonnamayan śiro vegena śalyamuddharati dṛḍhāṃ vā vṛkṣaśākhāmavanamya tasyāṃ pūrvavadbaddhvoddharet //
Su, Sū., 27, 19.1 asthiśalyamanyadvā tiryakkaṇṭhāsaktamavekṣya keśoṇḍukaṃ dṛḍhaikasūtrabaddhaṃ dravabhaktopahitaṃ pāyayed ā kaṇṭhāt pūrṇakoṣṭhaṃ ca vāmayet vamataś ca śalyaikadeśasaktaṃ jñātvā sūtraṃ sahasā tvākṣipet mṛdunā vā dantadhāvanakūrcakenāpaharet praṇuded vāntaḥ /
Su, Sū., 27, 21.1 grāsaśalye tu kaṇṭhāsakte niḥśaṅkam anavabuddhaṃ skandhe muṣṭinābhihanyāt snehaṃ madyaṃ pānīyaṃ vā pāyayet //
Su, Sū., 27, 23.2 śalyākṛtiviśeṣāṃś ca sthānānyāvekṣya buddhimān /
Su, Sū., 27, 23.3 tathā yantrapṛthaktvaṃ ca samyak śalyamathāharet //
Su, Sū., 27, 24.1 karṇavanti tu śalyāni duḥkhāhāryāṇi yāni ca /
Su, Sū., 27, 25.1 etair upāyaiḥ śalyaṃ tu naiva niryātyate yadi /
Su, Sū., 27, 26.1 śothapākau rujaścogrāḥ kuryācchalyamanirhṛtam /
Su, Sū., 34, 13.2 upasarpantyamohena viṣaśalyāmayārditāḥ //
Su, Nid., 4, 9.1 mūḍhena māṃsalubdhena yadasthiśalyamannena sahābhyavahṛtaṃ yadāvagāḍhapurīṣonmiśram apānenādhaḥpreritam asamyagāgataṃ gudam apakṣiṇoti tadā kṣatanimittaḥ kotha upajāyate tasmiṃś ca kṣate pūyarudhirāvakīrṇamāṃsakothe bhūmāv iva jalapraklinnāyāṃ krimayaḥ saṃjāyante te bhakṣayanto gudamanekadhā pārśvato dārayanti tasya tair mārgaiḥ kṛmikṛtair vātamūtrapurīṣaretāṃsyabhiniḥsaranti taṃ bhagandaramunmārgiṇamityācakṣate //
Su, Nid., 7, 19.2 śalyaṃ yadannopahitaṃ tadantraṃ bhinatti yasyāgatamanyathā vā //
Su, Nid., 9, 36.2 vikāraḥ śalyabhūto 'yaṃ kleśayedāturaṃ ciram //
Su, Nid., 10, 10.2 doṣaistribhir bhavati sā pṛthagekaśaśca saṃmūrchitairapi ca śalyanimittato 'nyā //
Su, Nid., 10, 14.1 naṣṭaṃ kathaṃcid anumārgam udīriteṣu sthāneṣu śalyamacireṇa gatiṃ karoti /
Su, Śār., 5, 18.1 trīṇi saṣaṣṭīny asthiśatāni vedavādino bhāṣante śalyatantre tu trīṇyeva śatāni /
Su, Śār., 5, 36.2 sa gūḍhaṃ śalyamāhartuṃ dehācchaknoti dehinām //
Su, Śār., 5, 46.2 śalyajñānādṛte naiṣa varṇyate 'ṅgeṣu keṣucit //
Su, Śār., 5, 47.1 tasmānniḥsaṃśayaṃ jñānaṃ hartrā śalyasya vāñchatā /
Su, Śār., 6, 16.1 tatra sadyaḥprāṇaharāṇyāgneyāni agniguṇeṣvāśu kṣīṇeṣu kṣapayanti kālāntaraprāṇaharāṇi saumyāgneyāni agniguṇeṣvāśu kṣīṇeṣu krameṇa ca somaguṇeṣu kālāntareṇa kṣapayanti viśalyaprāṇaharāṇi vāyavyāni śalyamukhāvaruddho yāvadantarvāyustiṣṭhati tāvajjīvati uddhṛtamātre tu śalye marmasthānāśrito vāyurniṣkrāmati tasmāt saśalyo jīvatyuddhṛtaśalyo mriyate pākātpatitaśalyo vā jīvati vaikalyakarāṇi saumyāni somo hi sthiratvācchaityāc ca trāṇāvalambanaṃ karoti rujākarāṇyagnivāyuguṇabhūyiṣṭhāni viśeṣataśca tau rujākarau pāñcabhautikīṃ ca rujāmāhureke //
Su, Śār., 6, 16.1 tatra sadyaḥprāṇaharāṇyāgneyāni agniguṇeṣvāśu kṣīṇeṣu kṣapayanti kālāntaraprāṇaharāṇi saumyāgneyāni agniguṇeṣvāśu kṣīṇeṣu krameṇa ca somaguṇeṣu kālāntareṇa kṣapayanti viśalyaprāṇaharāṇi vāyavyāni śalyamukhāvaruddho yāvadantarvāyustiṣṭhati tāvajjīvati uddhṛtamātre tu śalye marmasthānāśrito vāyurniṣkrāmati tasmāt saśalyo jīvatyuddhṛtaśalyo mriyate pākātpatitaśalyo vā jīvati vaikalyakarāṇi saumyāni somo hi sthiratvācchaityāc ca trāṇāvalambanaṃ karoti rujākarāṇyagnivāyuguṇabhūyiṣṭhāni viśeṣataśca tau rujākarau pāñcabhautikīṃ ca rujāmāhureke //
Su, Śār., 6, 16.1 tatra sadyaḥprāṇaharāṇyāgneyāni agniguṇeṣvāśu kṣīṇeṣu kṣapayanti kālāntaraprāṇaharāṇi saumyāgneyāni agniguṇeṣvāśu kṣīṇeṣu krameṇa ca somaguṇeṣu kālāntareṇa kṣapayanti viśalyaprāṇaharāṇi vāyavyāni śalyamukhāvaruddho yāvadantarvāyustiṣṭhati tāvajjīvati uddhṛtamātre tu śalye marmasthānāśrito vāyurniṣkrāmati tasmāt saśalyo jīvatyuddhṛtaśalyo mriyate pākātpatitaśalyo vā jīvati vaikalyakarāṇi saumyāni somo hi sthiratvācchaityāc ca trāṇāvalambanaṃ karoti rujākarāṇyagnivāyuguṇabhūyiṣṭhāni viśeṣataśca tau rujākarau pāñcabhautikīṃ ca rujāmāhureke //
Su, Śār., 6, 16.1 tatra sadyaḥprāṇaharāṇyāgneyāni agniguṇeṣvāśu kṣīṇeṣu kṣapayanti kālāntaraprāṇaharāṇi saumyāgneyāni agniguṇeṣvāśu kṣīṇeṣu krameṇa ca somaguṇeṣu kālāntareṇa kṣapayanti viśalyaprāṇaharāṇi vāyavyāni śalyamukhāvaruddho yāvadantarvāyustiṣṭhati tāvajjīvati uddhṛtamātre tu śalye marmasthānāśrito vāyurniṣkrāmati tasmāt saśalyo jīvatyuddhṛtaśalyo mriyate pākātpatitaśalyo vā jīvati vaikalyakarāṇi saumyāni somo hi sthiratvācchaityāc ca trāṇāvalambanaṃ karoti rujākarāṇyagnivāyuguṇabhūyiṣṭhāni viśeṣataśca tau rujākarau pāñcabhautikīṃ ca rujāmāhureke //
Su, Śār., 6, 16.1 tatra sadyaḥprāṇaharāṇyāgneyāni agniguṇeṣvāśu kṣīṇeṣu kṣapayanti kālāntaraprāṇaharāṇi saumyāgneyāni agniguṇeṣvāśu kṣīṇeṣu krameṇa ca somaguṇeṣu kālāntareṇa kṣapayanti viśalyaprāṇaharāṇi vāyavyāni śalyamukhāvaruddho yāvadantarvāyustiṣṭhati tāvajjīvati uddhṛtamātre tu śalye marmasthānāśrito vāyurniṣkrāmati tasmāt saśalyo jīvatyuddhṛtaśalyo mriyate pākātpatitaśalyo vā jīvati vaikalyakarāṇi saumyāni somo hi sthiratvācchaityāc ca trāṇāvalambanaṃ karoti rujākarāṇyagnivāyuguṇabhūyiṣṭhāni viśeṣataśca tau rujākarau pāñcabhautikīṃ ca rujāmāhureke //
Su, Śār., 6, 20.2 ato hi śalyaṃ vinihartumicchanmarmāṇi yatnena parīkṣya karṣet //
Su, Śār., 6, 27.1 ata ūrdhvam ūrdhvajatrugatāni vyākhyāsyāmastatra kaṇṭhanāḍīmubhayataścatasro dhamanyo dve nīle dve ca manye vyatyāsena tatra mūkatā svaravaikṛtam arasagrāhitā ca grīvāyām ubhayataścatasraḥ sirā mātṛkās tatra sadyomaraṇaṃ śirogrīvayoḥ saṃdhāne kṛkāṭike tatra calamūrdhatā karṇapṛṣṭhato 'dhaḥsaṃśrite vidhure tatra bādhiryaṃ ghrāṇamārgamubhayataḥ srotomārgapratibaddhe abhyantarataḥ phaṇe tatra gandhājñānaṃ bhrūpucchāntayor adho 'kṣṇor bāhyato 'pāṅgau tatrāndhyaṃ dṛṣṭyupaghāto vā bhruvor upari nimnayor āvartau tatrāpyāndhyaṃ dṛṣṭyupaghāto vā bhruvoḥ pucchāntayor upari karṇalalāṭayor madhye śaṅkhau tatra sadyomaraṇaṃ śaṅkhayor upari keśānta utkṣepau tatra saśalyo jīvati pākāt patitaśalyo vā noddhṛtaśalyo bhruvor madhye sthapanī tatrotkṣepavat pañca sandhayaḥ śirasi vibhaktāḥ sīmantā nāma tatronmādabhayacittanāśair maraṇaṃ ghrāṇaśrotrākṣijihvāsaṃtarpaṇīnāṃ sirāṇāṃ madhye sirāsannipātaḥ śṛṅgāṭakāni tāni catvāri marmāṇi tatrāpi sadyomaraṇaṃ mastakābhyantarata upariṣṭāt sirāsaṃdhisannipāto romāvarto 'dhipatiḥ tatrāpi sadya eva /
Su, Śār., 6, 27.1 ata ūrdhvam ūrdhvajatrugatāni vyākhyāsyāmastatra kaṇṭhanāḍīmubhayataścatasro dhamanyo dve nīle dve ca manye vyatyāsena tatra mūkatā svaravaikṛtam arasagrāhitā ca grīvāyām ubhayataścatasraḥ sirā mātṛkās tatra sadyomaraṇaṃ śirogrīvayoḥ saṃdhāne kṛkāṭike tatra calamūrdhatā karṇapṛṣṭhato 'dhaḥsaṃśrite vidhure tatra bādhiryaṃ ghrāṇamārgamubhayataḥ srotomārgapratibaddhe abhyantarataḥ phaṇe tatra gandhājñānaṃ bhrūpucchāntayor adho 'kṣṇor bāhyato 'pāṅgau tatrāndhyaṃ dṛṣṭyupaghāto vā bhruvor upari nimnayor āvartau tatrāpyāndhyaṃ dṛṣṭyupaghāto vā bhruvoḥ pucchāntayor upari karṇalalāṭayor madhye śaṅkhau tatra sadyomaraṇaṃ śaṅkhayor upari keśānta utkṣepau tatra saśalyo jīvati pākāt patitaśalyo vā noddhṛtaśalyo bhruvor madhye sthapanī tatrotkṣepavat pañca sandhayaḥ śirasi vibhaktāḥ sīmantā nāma tatronmādabhayacittanāśair maraṇaṃ ghrāṇaśrotrākṣijihvāsaṃtarpaṇīnāṃ sirāṇāṃ madhye sirāsannipātaḥ śṛṅgāṭakāni tāni catvāri marmāṇi tatrāpi sadyomaraṇaṃ mastakābhyantarata upariṣṭāt sirāsaṃdhisannipāto romāvarto 'dhipatiḥ tatrāpi sadya eva /
Su, Śār., 6, 27.1 ata ūrdhvam ūrdhvajatrugatāni vyākhyāsyāmastatra kaṇṭhanāḍīmubhayataścatasro dhamanyo dve nīle dve ca manye vyatyāsena tatra mūkatā svaravaikṛtam arasagrāhitā ca grīvāyām ubhayataścatasraḥ sirā mātṛkās tatra sadyomaraṇaṃ śirogrīvayoḥ saṃdhāne kṛkāṭike tatra calamūrdhatā karṇapṛṣṭhato 'dhaḥsaṃśrite vidhure tatra bādhiryaṃ ghrāṇamārgamubhayataḥ srotomārgapratibaddhe abhyantarataḥ phaṇe tatra gandhājñānaṃ bhrūpucchāntayor adho 'kṣṇor bāhyato 'pāṅgau tatrāndhyaṃ dṛṣṭyupaghāto vā bhruvor upari nimnayor āvartau tatrāpyāndhyaṃ dṛṣṭyupaghāto vā bhruvoḥ pucchāntayor upari karṇalalāṭayor madhye śaṅkhau tatra sadyomaraṇaṃ śaṅkhayor upari keśānta utkṣepau tatra saśalyo jīvati pākāt patitaśalyo vā noddhṛtaśalyo bhruvor madhye sthapanī tatrotkṣepavat pañca sandhayaḥ śirasi vibhaktāḥ sīmantā nāma tatronmādabhayacittanāśair maraṇaṃ ghrāṇaśrotrākṣijihvāsaṃtarpaṇīnāṃ sirāṇāṃ madhye sirāsannipātaḥ śṛṅgāṭakāni tāni catvāri marmāṇi tatrāpi sadyomaraṇaṃ mastakābhyantarata upariṣṭāt sirāsaṃdhisannipāto romāvarto 'dhipatiḥ tatrāpi sadya eva /
Su, Śār., 6, 33.2 marmāṇi śalyaviṣayārdhamudāharanti yasmāc ca marmasu hatā na bhavanti sadyaḥ //
Su, Śār., 8, 23.1 sirāvyadhaścikitsārdhaṃ śalyatantre prakīrtitaḥ /
Su, Śār., 9, 12.4 srotoviddhaṃ tu pratyākhyāyopacaret uddhṛtaśalyaṃ tu kṣatavidhānenopacaret //
Su, Cik., 1, 41.1 nāḍīvraṇāñ śalyagarbhānunmārgyutsaṅginaḥ śanaiḥ /
Su, Cik., 1, 43.2 yathoktamāharecchalyaṃ prāptoddharaṇalakṣaṇam //
Su, Cik., 1, 54.2 antaḥśalyānaṇumukhān gambhīrān māṃsasaṃśritān //
Su, Cik., 1, 131.1 avagāḍhāstvaṇumukhā ye vraṇāḥ śalyapīḍitāḥ /
Su, Cik., 2, 19.2 sūkṣmāsyaśalyābhihataṃ yadaṅgaṃ tvāśayādvinā //
Su, Cik., 2, 50.2 koṣṭhe pratiṣṭhitaṃ śalyaṃ kuryāduktānupadravān //
Su, Cik., 2, 69.2 śiraso 'pahṛte śalye vālavartiṃ niveśayet //
Su, Cik., 7, 30.1 atha rogānvitam upasnigdham apakṛṣṭadoṣam īṣatkarśitam abhyaktasvinnaśarīraṃ bhuktavantaṃ kṛtabalimaṅgalasvastivācanamagropaharaṇīyoktena vidhānenopakalpitasambhāramāśvāsya tato balavantam aviklavam ā jānusame phalake prāgupaviṣṭānyapuruṣasyotsaṅge niṣaṇṇapūrvakāyam uttānam unnatakaṭīkaṃ vastrādhārakopaviṣṭaṃ saṃkucitajānukūrparam itareṇa sahāvabaddhaṃ sūtreṇa śāṭakairvā tataḥ svabhyaktanābhipradeśasya vāmapārśvaṃ vimṛdya muṣṭināvapīḍayedadhonābheryāvadaśmaryadhaḥ prapanneti tataḥ snehābhyakte kᄆptanakhe vāmahastapradeśinīmadhyame aṅgulyau pāyau praṇidhāyānusevanīmāsādya prayatnabalābhyāṃ pāyumeḍhrāntaram ānīya nirvyalīkamanāyatam aviṣamaṃ ca bastiṃ saṃniveśya bhṛśam utpīḍayedaṅgulibhyāṃ yathā granthir ivonnataṃ śalyaṃ bhavati //
Su, Cik., 7, 31.1 sa cedgṛhītaśalye tu vivṛtākṣo vicetanaḥ /
Su, Cik., 7, 32.1 na tasya nirharecchalyaṃ nirharettu mriyeta saḥ /
Su, Cik., 7, 33.1 tataḥ savye pārśve sevanīṃ yavamātreṇa muktvāvacārayecchastram aśmarīpramāṇaṃ dakṣiṇato vā kriyāsaukaryahetor ityeke yathā sā na bhidyate cūrṇyate vā tathā prayateta cūrṇam alpam apyavasthitaṃ hi punaḥ parivṛddhim eti tasmāt samastām agravakreṇādadīta strīṇāṃ tu bastipārśvagato garbhāśayaḥ saṃnikṛṣṭas tasmāt tāsām utsaṅgavacchastraṃ pātayet ato 'nyathā khalvāsāṃ mūtrasrāvī vraṇo bhavet puruṣasya vā mūtraprasekakṣaṇanān mūtrakṣaraṇam aśmarīvraṇād ṛte bhinnabastir ekadhāpi na bhavati dvidhā bhinnabastir āśmariko na sidhyati aśmarīvraṇanimittam ekadhābhinnabastir jīvati kriyābhyāsācchāstravihitacchedānniḥsyandaparivṛddhatvācca śalyasyeti /
Su, Cik., 7, 33.2 uddhṛtaśalyaṃ tūṣṇodakadroṇyām avagāhya svedayet tathā hi bastirasṛjā na pūryate pūrṇe vā kṣīravṛkṣakaṣāyaṃ puṣpanetreṇa vidadhyāt //
Su, Cik., 8, 3.0 pañca bhagandarā vyākhyātāḥ teṣvasādhyaḥ śambūkāvartaḥ śalyanimittaśca śeṣāḥ kṛcchrasādhyāḥ //
Su, Cik., 8, 33.1 kṛmighnaṃ ca vidhiṃ kuryācchalyānayanam eva ca /
Su, Cik., 14, 17.2 parisrāviṇyapyevam eva śalyamuddhṛtyāntrasrāvān saṃśodhya tacchidram āntraṃ samādhāya kālapipīlikābhir daṃśayet daṣṭe ca tāsāṃ kāyānapaharenna śirāṃsi tataḥ pūrvavat sīvyet saṃdhānaṃ ca yathoktaṃ kārayet yaṣṭīmadhukamiśrayā ca kṛṣṇamṛdāvalipya bandhenopacaret tato nivātamāgāraṃ praveśyācārikam upadiśet vāsayeccainaṃ tailadroṇyāṃ sarpirdroṇyāṃ vā payovṛttim iti //
Su, Cik., 15, 3.1 nāto 'nyat kaṣṭatamamasti yathā mūḍhagarbhaśalyoddharaṇam atra hi yoniyakṛtplīhāntravivaragarbhāśayānāṃ madhye karma kartavyaṃ sparśena utkarṣaṇāpakarṣaṇasthānāpavartanotkartanabhedanacchedanapīḍanarjūkaraṇadāraṇāni caikahastena garbhaṃ garbhiṇīṃ cāhiṃsatā tasmād adhipatimāpṛcchya paraṃ ca yatnamāsthāyopakrameta //
Su, Cik., 15, 19.1 evaṃ nirhṛtaśalyāṃ tu siñceduṣṇena vāriṇā /
Su, Cik., 17, 26.1 nāḍīṃ tu śalyaprabhavāṃ vidārya nirhṛtya śalyaṃ praviśodhya mārgam /
Su, Cik., 17, 26.1 nāḍīṃ tu śalyaprabhavāṃ vidārya nirhṛtya śalyaṃ praviśodhya mārgam /
Su, Cik., 17, 28.2 etena śalyaprabhavā tu nāḍī rohedvraṇo vā sukham āśu caiva //
Su, Cik., 32, 18.1 paścāt svedyā hṛte śalye mūḍhagarbhānupadravā /
Su, Cik., 33, 30.2 śalyārditāścāpyavirecanīyāḥ snehādibhir ye tvanupaskṛtāśca //
Su, Utt., 59, 8.1 mūtravāhiṣu śalyena kṣateṣvabhihateṣu ca /
Su, Utt., 62, 35.1 śokaśalyaṃ vyapanayedunmāde pañcame bhiṣak /
Su, Utt., 65, 12.2 yathā śalyam iti //
Su, Utt., 65, 16.2 yathā devadattasyānena śalyamuddhṛtaṃ tathā yajñadattasyāpyayamuddhariṣyatīti //
Vaikhānasadharmasūtra
VaikhDhS, 3, 12.0 atha padbhyām utpannāc chūdrāc chūdrāyāṃ nyāyena śūdraḥ śuddho jārān mālavako ninditaḥ śūdro 'śvapālo 'śvatṛṇahārī ca ity ete cāturvarṇikās teṣām eva saṃskāreṇotpannāḥ sarve 'nulomādyāḥ brāhmaṇāt kṣatriyakanyāyāṃ jātaḥ savarṇo 'nulomeṣu mukhyo 'sya vṛttir ātharvaṇaṃ karmāśvahastirathasaṃvāhanam ārohaṇaṃ rājñaḥ saināpatyaṃ cāyurvedakṛtyaṃ gūḍhotpanno 'bhiniṣaktākhyo 'bhiṣiktaś cen nṛpo bhūyād aṣṭāṅgam āyurvedaṃ bhūtatantraṃ vā saṃpaṭhet taduktācāro dayāyuktaḥ satyavādī tadvidhānena sarvaprāṇihitaṃ kuryāt jyotir gaṇanādikādhikavṛttir vā viprād vaiśyāyām ambaṣṭhaḥ kakṣyājīvy āgneyanartako dhvajaviśrāvī śalyacikitsī jārāt kumbhakāraḥ kulālavṛttir nāpito nābher ūrdhvavaptā ca kṣatriyād vaiśyāyāṃ madguḥ śreṣṭhitvaṃ prāpto mahānarmākhyaś ca vaiśyavṛttiḥ kṣātram karma nācarati gūḍhād āśviko 'śvakrayavikrayī syāt //
Viṣṇupurāṇa
ViPur, 5, 31, 6.2 jagataḥ śalyaniṣkarṣaṃ karoṣyasurasūdana //
Śatakatraya
ŚTr, 1, 56.2 prabhur dhanaparāyaṇaḥ satatadurgataḥ sajjano nṛpāṅgaṇagataḥ khalo manasi sapta śalyāni me //
ŚTr, 1, 99.2 atirabhasakṛtānāṃ karmaṇām ā vipatterbhavati hṛdayadāhī śalyatulyo vipākaḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 8.1 śalyākarṣaṇapuṃjanmarakṣāyudhavaśādikam /
Aṣṭāvakragīta
Aṣṭāvakragīta, 19, 2.2 nānāvidhaparāmarśaśalyoddhāraḥ kṛto mayā //
Bhāgavatapurāṇa
BhāgPur, 4, 16, 27.1 diśo vijityāpratiruddhacakraḥ svatejasotpāṭitalokaśalyaḥ /
BhāgPur, 11, 1, 23.2 tasyodaragataṃ lohaṃ sa śalye lubdhako 'karot //
Bhāratamañjarī
BhāMañj, 5, 38.1 śalyaśca śatruśalyābho jayatsenaśca māgadhaḥ /
BhāMañj, 7, 330.2 pāyayoddhṛtaśalyāṃstvaṃ muktvaitānsalilaṃ vibho //
BhāMañj, 7, 334.1 parivṛttānsamākṛṣṭaśalyānāghrātabhūtalān /
BhāMañj, 7, 470.2 jagaduḥ śalyadurgrāhyāḥ sadurdarśanaduṣprabhāḥ //
BhāMañj, 7, 709.1 duryodhanena vākyaśalyairarditaḥ kumbhasaṃbhavaḥ /
BhāMañj, 8, 50.1 yuyutsuṃ karṇamālokya dhanvinaṃ śalyasārathim /
BhāMañj, 8, 58.1 iti śalyena sahasā śalyenevārdito muhuḥ /
BhāMañj, 8, 181.2 kṛṣṇasya dṛktribhāgaśca śalyaṃ śalyamivāviśat //
BhāMañj, 9, 19.1 śalyena ripuśalyena vadhyamānāṃ varūthinīm /
BhāMañj, 12, 56.1 eṣa śalyo hataḥ saṃkhye ripuśalyaparākramaḥ /
BhāMañj, 12, 56.2 śalyatāmadhunā yātaḥ paśyāntaḥpurayoṣitām //
BhāMañj, 13, 1536.2 brahmasvaśalyaṃ hi nṛṇāṃ tīvrapātaṃ pracakṣate //
Garuḍapurāṇa
GarPur, 1, 161, 33.1 asthyādiśalyair anyaiśca viddhe caivodare tathā /
Kathāsaritsāgara
KSS, 3, 5, 39.1 devadāso 'pi kuvadhūvākśalyais tair bahir gataḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 118.1 ekaviṃśatiśalyastu viddhakaḥ parikīrtitaḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 7.1, 7.0 prādurbhāvaśabdo upadravarūpatayā ghaṭakumbhakārayoḥ śalyatantraṃ pārvatakajīvakabandhakaprabhṛtibhiḥ ityanenordhvagāmitvaṃ manyante //
NiSaṃ zu Su, Sū., 24, 11.2, 7.0 śalyatantre kumārābādhahetavaḥ jalasaṃtānavad kevalaṃ yasmād tatra bhūtaṃ kanyāṃ 'dhimanthatimirābhyāṃ kuṇḍalasuvarṇakārayorityādi //
NiSaṃ zu Su, Sū., 1, 2.1, 8.0 cānyonyānupraviṣṭāni viṣamadyajo śirasyatihṛtaṃ śrīḍalhaṇaviracitāyāṃ ko'rthaḥ tacca yuṣmacchalyatantropadeśakāmitādanantaram //
NiSaṃ zu Su, Sū., 24, 9.2, 11.0 bhūtanimittatvādunmādādīnāṃ śalyaśāstraṃ nīlaṃ viśeṣā śmaśruhīnasyāpi artho atra vidhānenāhṛtam kṛtsnaṃ adhikāsthīnītyarthaḥ //
NiSaṃ zu Su, Utt., 1, 8.1, 14.0 ke ākāśaśabdenākāśastho etenātaḥ anye yuktārthāḥ tathāhi tasya askandi antarāgāre nanu asthidoṣānabhidhāya ākasmikā kaiḥ vyālā ākāśaśabdenākāśastho etenātaḥ yuktārthāḥ tathāhi asthidoṣānabhidhāya ākāśaśabdenākāśastho asthidoṣānabhidhāya ākāśaśabdenākāśastho punasta megha śalyatantropadeśakāmitād pramāṇopapannārthāḥ //
Rasaratnasamuccaya
RRS, 5, 218.1 ratnāni lohāni varāṭaśuktipāṣāṇajātaṃ khuraśṛṅgaśalyam /
Rasendracūḍāmaṇi
RCūM, 14, 184.1 ratnāni lohāni varāṭaśuktipāṣāṇajātaṃ khuraśṛṅgaśalyam /
Rājanighaṇṭu
RājNigh, Pipp., 160.2 arśovraṇāśmarīśalyaśodhanī dīpanī parā //
RājNigh, Śālm., 98.2 śastraśalyādidoṣaghnaṃ bālagrahavināśanam //
RājNigh, Rogādivarga, 58.1 dravyābhidhānagadaniścayakāyasaukhyaṃ śalyādibhūtaviṣagrahabālavaidyam /
RājNigh, Rogādivarga, 59.1 aṣṭāṅgaṃ śalyaśālākyakāyabhūtaviṣaṃ tathā /
Vetālapañcaviṃśatikā
VetPV, Intro, 50.1 karṇaśalyoddhatārāvaṃ duḥśāsanavadhākulaṃ /
Haribhaktivilāsa
HBhVil, 3, 136.1 aruṇodayavelāyāṃ nirmālyaṃ śalyatāṃ vrajet /
HBhVil, 3, 136.2 prātas tu syān mahāśalyaṃ ghaṭikāmātrayogataḥ //
HBhVil, 3, 137.1 atiśalyaṃ vijānīyāt tato vajraprahāravat /
HBhVil, 3, 137.2 aruṇodayavelāyāṃ śalyaṃ tat kṣamate hariḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 47.1 ruddhavegasya bālasya śalyaviddhasya pittavat /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 68.1 narmadāyāḥ sutastatra saśalyo viśalīkṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 21, 69.3 kathaṃ vā narmadāputraḥ śalyayukto 'bhavanmune //
SkPur (Rkh), Revākhaṇḍa, 22, 30.1 saśalyastu mahātejā revāputro vṛto 'gnibhiḥ /
SkPur (Rkh), Revākhaṇḍa, 22, 32.2 saśalyaṃ putramādāya kāpilaṃ hradamāviśat //
SkPur (Rkh), Revākhaṇḍa, 22, 33.2 saśalyaṃ taṃ viśalyaṃ ca kṣaṇātkṛtavatī tadā //
SkPur (Rkh), Revākhaṇḍa, 22, 35.2 pāpaśalyaiḥ pramucyante mṛtā yānti surālayam //
SkPur (Rkh), Revākhaṇḍa, 28, 24.2 triparvaṇā triśalyena tatastānyavasādayat //
SkPur (Rkh), Revākhaṇḍa, 90, 15.1 kuberasya manaḥśalyaṃ śaṃsatīva parābhavam /