Occurrences

Atharvaveda (Śaunaka)
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Mahābhārata
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kirātārjunīya
Liṅgapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Bhāratamañjarī
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 7, 107, 1.2 āpaḥ samudriyā dhārās tāste śalyam asisrasan //
Kāṭhakasaṃhitā
KS, 12, 1, 29.0 yathā śalyaṃ nirhṛtya samāyatya saṃnahyaty evam eva tat //
Maitrāyaṇīsaṃhitā
MS, 2, 3, 1, 25.0 vikṛtya hi śalyaṃ madhyato nirharanti //
MS, 2, 3, 1, 28.0 yathā śalyaṃ nirhṛtyoṣṇīṣeṇa veṣṭayanty evaṃ tad bhūtikāmaṃ yājayet //
Taittirīyasaṃhitā
TS, 6, 2, 3, 5.0 ta iṣuṃ samaskurvatāgnim anīkaṃ somaṃ śalyaṃ viṣṇuṃ tejanam //
Mahābhārata
MBh, 7, 47, 13.1 tasyārjunir dhvajaṃ chittvā śalyaṃ tribhir atāḍayat /
MBh, 8, 27, 53.3 śalyam āha susaṃkruddho vākśalyam avadhārayan //
MBh, 9, 32, 31.1 śalyam adyoddhariṣyāmi tava pāṇḍava hṛcchayam /
MBh, 9, 55, 17.1 śalyam adyoddhariṣyāmi tava pāṇḍava hṛcchayam /
MBh, 12, 104, 18.2 na yaḥ śalyaṃ ghaṭṭayati navaṃ ca kurute vraṇam //
MBh, 13, 145, 27.2 śalyam agniṃ tathā kṛtvā puṅkhaṃ vaivasvataṃ yamam /
Saundarānanda
SaundĀ, 5, 47.2 tathojjihīrṣuḥ khalu rāgaśalyaṃ tattvāmavocaṃ paruṣaṃ hitāya //
SaundĀ, 17, 65.1 tasyājñayā kāruṇikasya śāsturhṛdisthamutpāṭya hi rāgaśalyam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 28, 9.2 vidyān marmagataṃ śalyaṃ marmaviddhopalakṣaṇaiḥ //
AHS, Sū., 28, 13.2 kṣobhād rāgādibhiḥ śalyaṃ lakṣayet tadvad eva ca //
AHS, Sū., 28, 16.2 śīghraṃ nayet tatas tasya saṃrambhācchalyam ādiśet //
AHS, Sū., 28, 17.2 sāmānyena saśalyaṃ tu kṣobhiṇyā kriyayā saruk //
AHS, Sū., 28, 26.2 hṛdaye saṃsthitaṃ śalyaṃ trāsitasya himāmbunā //
AHS, Sū., 28, 31.1 uddharecchalyam evaṃ vā śākhāyāṃ kalpayet taroḥ /
AHS, Sū., 28, 31.2 baddhvā durbalavāraṅgaṃ kuśābhiḥ śalyam āharet //
AHS, Sū., 28, 39.1 appānaskandhaghātābhyāṃ grāsaśalyaṃ praveśayet /
AHS, Sū., 28, 47.1 pācayitvā harecchalyaṃ pāṭanaiṣaṇabhedanaiḥ /
Daśakumāracarita
DKCar, 2, 1, 30.1 avapi tvanīnayad apanītāśeṣaśalyam akalyasaṃdho bandhanam //
Kirātārjunīya
Kir, 11, 79.2 ārādhya vā sahasrākṣam ayaśaḥśalyam uddhare //
Liṅgapurāṇa
LiPur, 2, 45, 8.2 śalyamuddhṛtya yatnena sthaṇḍilaṃ saikataṃ bhuvi //
Nāradasmṛti
NāSmṛ, 1, 3, 15.1 yathā śalyaṃ bhiṣag vidvān uddhared yantrayuktitaḥ /
NāSmṛ, 1, 3, 15.2 prāḍvivākas tathā śalyam uddhared vyavahārataḥ //
Suśrutasaṃhitā
Su, Sū., 7, 21.2 nirharettu śanaiḥ śalyaṃ śastrayuktivyapekṣayā //
Su, Sū., 7, 22.1 nivartate sādhvavagāhate ca śalyaṃ nigṛhyoddharate ca yasmāt /
Su, Sū., 12, 14.1 athemānagninā pariharet pittaprakṛtim antaḥśoṇitaṃ bhinnakoṣṭham anuddhṛtaśalyaṃ durbalaṃ bālaṃ vṛddhaṃ bhīrum anekavraṇapīḍitam asvedyāṃś ceti //
Su, Sū., 26, 12.1 tatra tvakpranaṣṭe snigdhasvinnāyāṃ mṛnmāṣayavagodhūmagomayamṛditāyāṃ tvaci yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt styānaghṛtamṛccandanakalkair vā pradigdhāyāṃ śalyoṣmaṇāśu visarati ghṛtam upaśuṣyati vā lepo yatra tatra śalyaṃ vijānīyāt māṃsapranaṣṭe snehasvedādibhiḥ kriyāviśeṣair aviruddhair āturam upapādayet karśitasya tu śithilībhūtam anavabaddhaṃ kṣubhyamāṇaṃ yatra saṃrambhaṃ vedanāṃ vā janayati tatra śalyaṃ vijānīyāt koṣṭhāsthisandhipeśīvivareṣvavasthitam evam eva parīkṣeta sirādhamanīsrotaḥsnāyupranaṣṭe khaṇḍacakrasaṃyukte yāne vyādhitamāropyāśu viṣame 'dhvani yāyādyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt asthipranaṣṭe snehasvedopapannānyasthīni bandhanapīḍanābhyāṃ bhṛśam upācaredyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt sandhipranaṣṭe snehasvedopapannān sandhīn prasaraṇākuñcanabandhanapīḍanair bhṛśam upācaret yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt marmapranaṣṭe tv ananyabhāvān marmaṇām uktaṃ parīkṣaṇaṃ bhavati //
Su, Sū., 26, 12.1 tatra tvakpranaṣṭe snigdhasvinnāyāṃ mṛnmāṣayavagodhūmagomayamṛditāyāṃ tvaci yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt styānaghṛtamṛccandanakalkair vā pradigdhāyāṃ śalyoṣmaṇāśu visarati ghṛtam upaśuṣyati vā lepo yatra tatra śalyaṃ vijānīyāt māṃsapranaṣṭe snehasvedādibhiḥ kriyāviśeṣair aviruddhair āturam upapādayet karśitasya tu śithilībhūtam anavabaddhaṃ kṣubhyamāṇaṃ yatra saṃrambhaṃ vedanāṃ vā janayati tatra śalyaṃ vijānīyāt koṣṭhāsthisandhipeśīvivareṣvavasthitam evam eva parīkṣeta sirādhamanīsrotaḥsnāyupranaṣṭe khaṇḍacakrasaṃyukte yāne vyādhitamāropyāśu viṣame 'dhvani yāyādyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt asthipranaṣṭe snehasvedopapannānyasthīni bandhanapīḍanābhyāṃ bhṛśam upācaredyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt sandhipranaṣṭe snehasvedopapannān sandhīn prasaraṇākuñcanabandhanapīḍanair bhṛśam upācaret yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt marmapranaṣṭe tv ananyabhāvān marmaṇām uktaṃ parīkṣaṇaṃ bhavati //
Su, Sū., 26, 12.1 tatra tvakpranaṣṭe snigdhasvinnāyāṃ mṛnmāṣayavagodhūmagomayamṛditāyāṃ tvaci yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt styānaghṛtamṛccandanakalkair vā pradigdhāyāṃ śalyoṣmaṇāśu visarati ghṛtam upaśuṣyati vā lepo yatra tatra śalyaṃ vijānīyāt māṃsapranaṣṭe snehasvedādibhiḥ kriyāviśeṣair aviruddhair āturam upapādayet karśitasya tu śithilībhūtam anavabaddhaṃ kṣubhyamāṇaṃ yatra saṃrambhaṃ vedanāṃ vā janayati tatra śalyaṃ vijānīyāt koṣṭhāsthisandhipeśīvivareṣvavasthitam evam eva parīkṣeta sirādhamanīsrotaḥsnāyupranaṣṭe khaṇḍacakrasaṃyukte yāne vyādhitamāropyāśu viṣame 'dhvani yāyādyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt asthipranaṣṭe snehasvedopapannānyasthīni bandhanapīḍanābhyāṃ bhṛśam upācaredyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt sandhipranaṣṭe snehasvedopapannān sandhīn prasaraṇākuñcanabandhanapīḍanair bhṛśam upācaret yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt marmapranaṣṭe tv ananyabhāvān marmaṇām uktaṃ parīkṣaṇaṃ bhavati //
Su, Sū., 26, 12.1 tatra tvakpranaṣṭe snigdhasvinnāyāṃ mṛnmāṣayavagodhūmagomayamṛditāyāṃ tvaci yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt styānaghṛtamṛccandanakalkair vā pradigdhāyāṃ śalyoṣmaṇāśu visarati ghṛtam upaśuṣyati vā lepo yatra tatra śalyaṃ vijānīyāt māṃsapranaṣṭe snehasvedādibhiḥ kriyāviśeṣair aviruddhair āturam upapādayet karśitasya tu śithilībhūtam anavabaddhaṃ kṣubhyamāṇaṃ yatra saṃrambhaṃ vedanāṃ vā janayati tatra śalyaṃ vijānīyāt koṣṭhāsthisandhipeśīvivareṣvavasthitam evam eva parīkṣeta sirādhamanīsrotaḥsnāyupranaṣṭe khaṇḍacakrasaṃyukte yāne vyādhitamāropyāśu viṣame 'dhvani yāyādyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt asthipranaṣṭe snehasvedopapannānyasthīni bandhanapīḍanābhyāṃ bhṛśam upācaredyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt sandhipranaṣṭe snehasvedopapannān sandhīn prasaraṇākuñcanabandhanapīḍanair bhṛśam upācaret yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt marmapranaṣṭe tv ananyabhāvān marmaṇām uktaṃ parīkṣaṇaṃ bhavati //
Su, Sū., 26, 12.1 tatra tvakpranaṣṭe snigdhasvinnāyāṃ mṛnmāṣayavagodhūmagomayamṛditāyāṃ tvaci yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt styānaghṛtamṛccandanakalkair vā pradigdhāyāṃ śalyoṣmaṇāśu visarati ghṛtam upaśuṣyati vā lepo yatra tatra śalyaṃ vijānīyāt māṃsapranaṣṭe snehasvedādibhiḥ kriyāviśeṣair aviruddhair āturam upapādayet karśitasya tu śithilībhūtam anavabaddhaṃ kṣubhyamāṇaṃ yatra saṃrambhaṃ vedanāṃ vā janayati tatra śalyaṃ vijānīyāt koṣṭhāsthisandhipeśīvivareṣvavasthitam evam eva parīkṣeta sirādhamanīsrotaḥsnāyupranaṣṭe khaṇḍacakrasaṃyukte yāne vyādhitamāropyāśu viṣame 'dhvani yāyādyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt asthipranaṣṭe snehasvedopapannānyasthīni bandhanapīḍanābhyāṃ bhṛśam upācaredyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt sandhipranaṣṭe snehasvedopapannān sandhīn prasaraṇākuñcanabandhanapīḍanair bhṛśam upācaret yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt marmapranaṣṭe tv ananyabhāvān marmaṇām uktaṃ parīkṣaṇaṃ bhavati //
Su, Sū., 26, 12.1 tatra tvakpranaṣṭe snigdhasvinnāyāṃ mṛnmāṣayavagodhūmagomayamṛditāyāṃ tvaci yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt styānaghṛtamṛccandanakalkair vā pradigdhāyāṃ śalyoṣmaṇāśu visarati ghṛtam upaśuṣyati vā lepo yatra tatra śalyaṃ vijānīyāt māṃsapranaṣṭe snehasvedādibhiḥ kriyāviśeṣair aviruddhair āturam upapādayet karśitasya tu śithilībhūtam anavabaddhaṃ kṣubhyamāṇaṃ yatra saṃrambhaṃ vedanāṃ vā janayati tatra śalyaṃ vijānīyāt koṣṭhāsthisandhipeśīvivareṣvavasthitam evam eva parīkṣeta sirādhamanīsrotaḥsnāyupranaṣṭe khaṇḍacakrasaṃyukte yāne vyādhitamāropyāśu viṣame 'dhvani yāyādyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt asthipranaṣṭe snehasvedopapannānyasthīni bandhanapīḍanābhyāṃ bhṛśam upācaredyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt sandhipranaṣṭe snehasvedopapannān sandhīn prasaraṇākuñcanabandhanapīḍanair bhṛśam upācaret yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt marmapranaṣṭe tv ananyabhāvān marmaṇām uktaṃ parīkṣaṇaṃ bhavati //
Su, Sū., 26, 13.1 sāmānyalakṣaṇam api ca hastiskandhāśvapṛṣṭhaparvatadrumārohaṇadhanurvyāyāmadrutayānaniyuddhādhvagamanalaṅghanaprataraṇaplavanavyāyāmair jṛmbhodgārakāsakṣavathuṣṭhīvanahasanaprāṇāyāmair vātamūtrapurīṣaśukrotsargair vā yatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt //
Su, Śār., 5, 36.2 sa gūḍhaṃ śalyamāhartuṃ dehācchaknoti dehinām //
Su, Śār., 6, 20.2 ato hi śalyaṃ vinihartumicchanmarmāṇi yatnena parīkṣya karṣet //
Su, Śār., 9, 12.4 srotoviddhaṃ tu pratyākhyāyopacaret uddhṛtaśalyaṃ tu kṣatavidhānenopacaret //
Su, Cik., 1, 43.2 yathoktamāharecchalyaṃ prāptoddharaṇalakṣaṇam //
Su, Cik., 7, 33.2 uddhṛtaśalyaṃ tūṣṇodakadroṇyām avagāhya svedayet tathā hi bastirasṛjā na pūryate pūrṇe vā kṣīravṛkṣakaṣāyaṃ puṣpanetreṇa vidadhyāt //
Su, Cik., 17, 26.1 nāḍīṃ tu śalyaprabhavāṃ vidārya nirhṛtya śalyaṃ praviśodhya mārgam /
Su, Utt., 62, 35.1 śokaśalyaṃ vyapanayedunmāde pañcame bhiṣak /
Bhāratamañjarī
BhāMañj, 13, 1536.2 brahmasvaśalyaṃ hi nṛṇāṃ tīvrapātaṃ pracakṣate //
Haribhaktivilāsa
HBhVil, 3, 137.1 atiśalyaṃ vijānīyāt tato vajraprahāravat /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 22, 32.2 saśalyaṃ putramādāya kāpilaṃ hradamāviśat //
SkPur (Rkh), Revākhaṇḍa, 22, 33.2 saśalyaṃ taṃ viśalyaṃ ca kṣaṇātkṛtavatī tadā //