Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 220.2 mānuṣyeṣu jarāsaṃdhacaidyaśalyādayo 'bhavan //
BhāMañj, 1, 1049.2 madrādrināthaḥ śalyo 'yaṃ bhagadattaśca bhūpatiḥ //
BhāMañj, 1, 1063.1 api śalyaprabhṛtibhirna dhṛtaṃ yanmahābalaiḥ /
BhāMañj, 1, 1088.1 bhīmaseno 'tha saṃbhrāntaḥ śalyaduryodhanau balī /
BhāMañj, 1, 1089.1 bhīmena bāhuyuddhena jite śalye sarājake /
BhāMañj, 5, 38.1 śalyaśca śatruśalyābho jayatsenaśca māgadhaḥ /
BhāMañj, 5, 59.1 atrāntare dharmasūnoḥ sāhāyye śalyamāgatam /
BhāMañj, 5, 88.1 tathetyatha pratiśrutya śalyaḥ prāyātkurūnprati /
BhāMañj, 5, 93.1 bhīṣmakarṇakṛpadroṇaśalyabāhlikasevitām /
BhāMañj, 5, 245.1 gaṇyo bṛhadbalaḥ śalyaḥ saindhavaśca sabāhlikaḥ /
BhāMañj, 5, 319.1 atha bhīṣmakṛpadroṇaśalyasindhunṛpāśrite /
BhāMañj, 6, 191.1 yudhiṣṭhiraṃ tathā śalya ācāryo drupadātmajam /
BhāMañj, 6, 207.1 sa kuñjarendraḥ śalyasya pādena caturo hayān /
BhāMañj, 6, 210.2 cakāra śalyamabhyetya śarairjaṭilavigraham //
BhāMañj, 6, 211.1 tasya śalyo 'tha gadayā vidārya dalaśo ratham /
BhāMañj, 6, 285.1 tato nirvivarairbāṇaiḥ śalyabhūriśravaḥśalāḥ /
BhāMañj, 6, 359.1 mādrīsutau tataḥ śalyaṃ vidhāya virathaṃ śaraiḥ /
BhāMañj, 7, 22.2 śalyaṃ ca virathaṃ vīro vidadhe balināṃ varam //
BhāMañj, 7, 23.1 tataḥ śalyo gadāpāṇiḥ padbhyāṃ saubhadramādravat /
BhāMañj, 7, 75.1 teṣu śalyapradhāneṣu yudhiṣṭhirapurogamaiḥ /
BhāMañj, 7, 161.1 drauṇihārdikyagāndhāraśaraśalyabṛhadbalāḥ /
BhāMañj, 7, 178.1 śalyātmajo rukmarathastaṃ garjansamupādravat /
BhāMañj, 7, 190.1 vidhāya virathaṃ śalyaṃ śarajālairamohayat /
BhāMañj, 7, 316.2 droṇaśalyaśalādīnāṃ dhṛṣṭadyumnapurogamāḥ //
BhāMañj, 8, 31.1 kṛṣṇādabhyadhikaḥ śalyo viditaḥ sarvabhūbhujām /
BhāMañj, 8, 36.1 uktveti sahasā śalye sānuge hantumudyate /
BhāMañj, 8, 49.1 jagrāha helayā śalyo raśmimālāṃ suśikṣitām /
BhāMañj, 8, 58.1 iti śalyena sahasā śalyenevārdito muhuḥ /
BhāMañj, 8, 83.2 paśyārjunaṃ mayā śalya samare vinipātitam //
BhāMañj, 8, 95.1 uvāca śalyo rādheyaṃ dhanaṃjayaraṇotsukam /
BhāMañj, 8, 179.2 dadhmatuḥ śauriśalyau ca yaiścakampe jagattrayī //
BhāMañj, 8, 181.2 kṛṣṇasya dṛktribhāgaśca śalyaṃ śalyamivāviśat //
BhāMañj, 8, 191.1 visṛṣṭe bhujage tasminśalyo 'ṅgapatimabhyadhāt /
BhāMañj, 8, 193.1 iti tejovadhāyoktaḥ śalyena tapanātmajaḥ /
BhāMañj, 8, 215.2 karṇe drutaṃ yayau śalyaḥ śalyayanhṛdayānanam //
BhāMañj, 9, 6.1 tato drauṇigirā kṛtvā śalyaṃ senāpatiṃ nṛpaḥ /
BhāMañj, 9, 14.1 punaḥ pravṛtte samare śalyahārdikyasaubalāḥ /
BhāMañj, 9, 18.1 tataḥ śalyena balinā gajeneva sarojinī /
BhāMañj, 9, 19.1 śalyena ripuśalyena vadhyamānāṃ varūthinīm /
BhāMañj, 9, 27.2 muhūrtādvidadhe śalyastānadṛśyānpatatribhiḥ //
BhāMañj, 9, 29.1 dṛṣṭvānugānhatānrājñā śalyo yudhi yudhiṣṭhiram /
BhāMañj, 9, 30.2 bhīmasātyakimukhyāśca śaraiḥ śalyamavākiran //
BhāMañj, 9, 31.2 unmamātha ghanadhvānaḥ śalyaḥ pārthavarūthinīm //
BhāMañj, 9, 33.1 kṣapitāśeṣanṛpateḥ śalyasyātha yudhiṣṭhiraḥ /
BhāMañj, 9, 36.1 khaḍgahastastataḥ śalyo nighnansyandanakuñjarān /
BhāMañj, 9, 41.1 śalye hate kauravāṇāmāśā śeṣāvalambane /
BhāMañj, 9, 42.1 tataḥ śalyānujaḥ kruddho vicitrakavacābhidhaḥ /
BhāMañj, 12, 56.1 eṣa śalyo hataḥ saṃkhye ripuśalyaparākramaḥ /
BhāMañj, 13, 4.2 diṣṭyā śalyādayo vīrā yātā vṛtrasamāḥ kṣayam //
BhāMañj, 13, 36.2 śalyena tejasaḥ śāntyai śrāvitaḥ paruṣā giraḥ //