Occurrences

Mahābhārata
Bhāratamañjarī

Mahābhārata
MBh, 5, 4, 8.1 śalyasya dhṛṣṭaketośca jayatsenasya cābhibhoḥ /
MBh, 5, 4, 11.1 śalyasya preṣyatāṃ śīghraṃ ye ca tasyānugā nṛpāḥ /
MBh, 5, 18, 22.1 śrutvā śalyasya vacanaṃ kuntīputro yudhiṣṭhiraḥ /
MBh, 6, 57, 10.1 śalyasya ca mahāghorān asyataḥ śataśaḥ śarān /
MBh, 6, 101, 29.1 tad āpatad vai sahasā śalyasya sumahad balam /
MBh, 7, 13, 75.1 tatastām eva śalyasya saubhadraḥ paravīrahā /
MBh, 7, 13, 76.2 jaghāna sūtaṃ śalyasya rathāccainam apātayat //
MBh, 7, 14, 14.2 mahāvidyutpratīkāśā śalyasya śuśubhe gadā //
MBh, 7, 14, 17.1 tāḍitā bhīmasenena śalyasya mahatī gadā /
MBh, 7, 44, 14.1 dṛṣṭvā rukmarathaṃ rugṇaṃ putraṃ śalyasya māninam /
MBh, 7, 61, 33.1 śalyasya somadattasya bhīṣmasya ca mahātmanaḥ /
MBh, 7, 79, 24.2 śalyasya saśaraṃ cāpaṃ muṣṭau cicheda vīryavān //
MBh, 7, 79, 29.2 śalyasya samare cāpaṃ muṣṭideśe nyakṛntata //
MBh, 7, 80, 18.1 madrarājasya śalyasya dhvajāgre 'gniśikhām iva /
MBh, 8, 1, 44.2 madrarājasya śalyasya drauṇeś caiva kṛpasya ca //
MBh, 8, 62, 16.1 etacchrutvā tu vacanaṃ śalyasyāmitatejasaḥ /
MBh, 9, 7, 13.3 pātanaṃ śaṃsa me bhūyaḥ śalyasyātha sutasya me //
MBh, 9, 7, 28.2 śalyasya vāhinīṃ tūrṇam abhidudruvur āhave //
MBh, 9, 10, 22.2 hrādinya iva meghebhyaḥ śalyasya nyapatañ śarāḥ //
MBh, 9, 10, 23.2 śalyasya bāṇair nyapatan babhramur vyanadaṃstathā //
MBh, 9, 10, 38.2 tataḥ śalyasya tanayaṃ sahadevo 'sināvadhīt //
MBh, 9, 10, 51.2 pothayāmāsa śalyasya caturo 'śvānmahājavān //
MBh, 9, 11, 10.2 agnijvālair ivāviddhā paṭṭaiḥ śalyasya sā gadā //
MBh, 9, 11, 13.1 tathā bhīmena śalyasya tāḍitā gadayā gadā /
MBh, 9, 12, 28.1 tato duryodhano rājā dṛṣṭvā śalyasya vikramam /
MBh, 9, 14, 19.3 tad aśīryata vicchinnaṃ dhanuḥ śalyasya sāyakaiḥ //
MBh, 9, 15, 9.1 tatra paśyāmahe karma śalyasyātimahad raṇe /
MBh, 9, 16, 19.1 tvaraṃstato dharmasuto mahātmā śalyasya kruddho navabhiḥ pṛṣatkaiḥ /
MBh, 9, 16, 37.1 taccāpi śalyasya niśamya karma mahātmano bhāgam athāvaśiṣṭam /
MBh, 9, 31, 19.2 madrarājasya śalyasya bhūriśravasa eva ca //
MBh, 11, 23, 4.1 aho dhik paśya śalyasya pūrṇacandrasudarśanam /
Bhāratamañjarī
BhāMañj, 6, 207.1 sa kuñjarendraḥ śalyasya pādena caturo hayān /
BhāMañj, 9, 33.1 kṣapitāśeṣanṛpateḥ śalyasyātha yudhiṣṭhiraḥ /