Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Tantrākhyāyikā
Viṣṇusmṛti
Yājñavalkyasmṛti
Aṣṭāṅganighaṇṭu
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Rājanighaṇṭu

Mahābhārata
MBh, 5, 35, 39.2 atitīkṣṇaśca kākaśca nāstiko vedanindakaḥ //
MBh, 8, 28, 11.2 kāko bahūnām abhavad ucchiṣṭakṛtabhojanaḥ //
MBh, 8, 28, 13.1 sa cocchiṣṭabhṛtaḥ kāko vaiśyaputraiḥ kumārakaiḥ /
MBh, 8, 28, 17.2 ucchiṣṭadarpitaḥ kāko bahūnāṃ dūrapātinām //
MBh, 8, 28, 21.2 kāko bhūtvā nipatane samāhvayasi durmate /
MBh, 8, 28, 22.2 prajagādottaraṃ kākaḥ katthano jātilāghavāt //
MBh, 8, 28, 31.2 haṃsasya patitaṃ kāko balavān āśuvikramaḥ //
MBh, 8, 28, 32.2 ekapātī ca cakrāṅgaḥ kākaḥ pātaśatena ca //
MBh, 8, 28, 47.2 kāko dṛḍhaṃ pariśrāntaḥ sahasā nipapāta ha //
MBh, 8, 28, 49.1 kāka uvāca /
MBh, 8, 28, 55.1 ucchiṣṭabhojanāt kāko yathā vaiśyakule tu saḥ /
MBh, 12, 15, 45.2 haret kākaḥ puroḍāśaṃ yadi daṇḍo na pālayet //
MBh, 12, 83, 13.2 evam ākhyāti kāko 'yaṃ tacchīghram anugamyatām //
MBh, 12, 83, 37.1 chadmanā mama kākaśca gamito yamasādanam /
MBh, 12, 110, 25.1 yathā kākaśca gṛdhraśca tathaivopadhijīvinaḥ /
MBh, 12, 115, 7.3 vane kāka ivābuddhir vāśamāno nirarthakam //
Manusmṛti
ManuS, 7, 21.1 adyāt kākaḥ puroḍāśaṃ śvā ca lihyāddhavis tathā /
ManuS, 12, 62.2 madhu daṃśaḥ payaḥ kāko rasaṃ śvā nakulo ghṛtam //
Rāmāyaṇa
Rām, Su, 36, 17.1 dārayan sa ca māṃ kākastatraiva parilīyate /
Rām, Su, 65, 17.2 visṛṣṭastu tadā kākaḥ pratipede kham ālayam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 14.2 mriyante makṣikāḥ prāśya kākaḥ kṣāmasvaro bhavet //
AHS, Utt., 1, 26.1 kāko viśastaḥ śastaśca dhūpane trivṛtānvitaḥ /
Bhallaṭaśataka
BhallŚ, 1, 21.2 nijasamucitās tās tāś ceṣṭā vikāraśatākulo yadi na kurute kākaḥ kāṇaḥ kadā nu kariṣyati //
Bodhicaryāvatāra
BoCA, 7, 52.1 mṛtaṃ duṇḍubhamāsādya kāko'pi garuḍāyate /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 222.2 kāko 'pi hi nabhaścārī na ca muñcati nīcatām //
BKŚS, 20, 223.1 yaḥ siṃhaśirasi nyasya kākaś caraṇam utpatet /
Liṅgapurāṇa
LiPur, 1, 91, 8.1 kākaḥ kapoto gṛdhro vā nilīyedyasya mūrdhani /
Tantrākhyāyikā
TAkhy, 1, 305.1 kākaḥ //
TAkhy, 1, 312.1 kākaḥ //
TAkhy, 1, 321.1 kākaḥ //
TAkhy, 1, 332.1 kākaḥ //
Viṣṇusmṛti
ViSmṛ, 44, 18.1 payaḥ kākaḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 127.2 yajñārthaṃ labdham adadad bhāsaḥ kāko 'pi vā bhavet //
YāSmṛ, 3, 214.2 jalaṃ plavaḥ payaḥ kāko gṛhakārī hy upaskaram //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 354.1 kākastu karaṭo'riṣṭaḥ balipuṣṭaḥ sakṛtprajaḥ /
Bhāratamañjarī
BhāMañj, 8, 74.1 tatputrāṇāmabhūtkākaḥ satatocchiṣṭabhojanaḥ /
BhāMañj, 13, 349.1 sa tairme nihataḥ kākaḥ prāha yo māṃ bhava dvitam /
BhāMañj, 13, 349.2 kāko nipatito daivānmadarthaṃ preritaḥ śaraḥ /
Garuḍapurāṇa
GarPur, 1, 96, 34.1 yajñārthalabdhaṃ nādadyādbhāsaḥ kāko 'pi vā bhavet /
GarPur, 1, 104, 6.2 phalaṃ kapiḥ paśūnhṛtvā tvajā kākaḥ payastathā //
GarPur, 1, 115, 33.2 tannāma jīvitamiti pravadanti tajjñāḥ kāko 'pi jīvati ciraṃ ca baliṃ ca bhuṅkte //
GarPur, 1, 115, 34.2 siṃhavrataṃ carata gacchata mā viṣādaṃ kāko 'pi jīvati ciraṃ ca baliṃ ca bhuṅkte //
GarPur, 1, 115, 35.2 kiṃ tasya jīvitaphalena manuṣyaloke kāko 'pi jīvati ciraṃ ca baliṃ ca bhuṅkte //
Hitopadeśa
Hitop, 1, 54.1 atha laghupatanakanāmā kākaḥ sarvavṛttāntadarśī sāścaryam idam āhāho hiraṇyaka ślāghyo 'si ato 'ham api tvayā saha maitrīṃ kartum icchāmi /
Hitop, 1, 56.14 tatra campakavṛkṣaśākhāyāṃ subuddhināmā kāko mṛgasya ciramitraṃ nivasati /
Hitop, 1, 56.15 tau dṛṣṭvā kāko 'vadatsakhe citrāṅga ko 'yaṃ dvitīyaḥ /
Hitop, 1, 57.2 kākaḥ kathayati /
Hitop, 1, 75.4 anantaraṃ sa kākaḥ pradoṣakāle mṛgamanāgatam avalokya itas tato 'nviṣyan tathāvidhaṃ taṃ dṛṣṭvā uvāca sakhe kim etat mṛgeṇoktam avadhīritasuhṛdvākyasya phalam etat /
Hitop, 1, 76.1 kāko brūte /
Hitop, 1, 76.4 kāko brūte mitra uktam eva mayā pūrvam /
Hitop, 1, 79.1 tataḥ kāko dīrghaṃ niḥśvasya uvācāre vañcaka kiṃ tvayā pāpakarmaṇā kṛtam /
Hitop, 1, 85.3 kākaḥ punar āha /
Hitop, 1, 88.4 mārjāro mahiṣo meṣaḥ kākaḥ kāpuruṣas tathā /
Hitop, 1, 104.1 kāko brūte mitra kāpuruṣasya vacanam etat /
Hitop, 1, 184.4 mūṣikaś ca vivaraṃ gataḥ kāko 'pi uḍḍīya vṛkṣāgram ārūḍhaḥ /
Hitop, 1, 200.4 kākaś ca tasyopari sthitvā cañcvā kim api vilikhatu /
Hitop, 2, 37.3 kāko 'pi kiṃ na kurute cañcvā svodarapūraṇam //
Hitop, 2, 43.3 tan nāma jīvitam iha pravadanti tajjñāḥ kāko 'pi jīvati cirāya baliṃ ca bhuṅkte //
Hitop, 2, 44.3 kiṃ tasya jīvitaphalena manuṣyaloke kāko 'pi jīvati cirāya baliṃ ca bhuṅkte //
Hitop, 3, 24.9 atha parasukham asahiṣṇuḥ svabhāvadaurjanyena sa kākas tasya mukhe purīṣotsargaṃ kṛtvā palāyitaḥ /
Hitop, 3, 24.19 tatas tena dṛṣṭaḥ kākaḥ palāyitaḥ /
Hitop, 3, 59.4 rājāha kākaḥ prājño bahudṛśvā ca tad bhavati sa saṃgrāhyaḥ /
Hitop, 3, 59.6 kintu asmadvipakṣaḥ kākaḥ sthalacaraḥ /
Hitop, 3, 63.1 tataḥ sabhāṃ kṛtvāhūtaḥ śukaḥ kākaś ca /
Hitop, 3, 66.1 tato rājā kākaś ca svāṃ prakṛtim āpannau /
Hitop, 3, 100.8 cakravāko brūte deva kāka evāsau sambhavati /
Hitop, 4, 61.4 tasya sevakās trayaḥ kāko vyāghro jambukaś ca /
Hitop, 4, 61.15 kāko brūte iha samaye parikṣīṇaḥ svāmī pāpam api kariṣyati /
Hitop, 4, 63.5 kāko vadati deva svādhīnāhāraparityāgāt sarvanāśo 'yam upasthitaḥ /
Hitop, 4, 63.7 kākaḥ karṇe kathayati citrakarṇa iti /
Hitop, 4, 65.1 kāko brūte nāsau svāminā vyāpādayitavyaḥ /
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 108.1 kākastu vāyaso dhvāṅkṣaḥ kāṇo'riṣṭaḥ sakṛtprajaḥ /