Occurrences

Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Āpastambaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 14, 4.0 ājyasyopastṛṇāti hiraṇyaśalko vapā hiraṇyaśalka ājyasyopariṣṭād abhighārayati //
AB, 2, 14, 4.0 ājyasyopastṛṇāti hiraṇyaśalko vapā hiraṇyaśalka ājyasyopariṣṭād abhighārayati //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 6, 18.0 athottareṇa yajuṣā ṣaḍḍhiraṇyaśalkān āharati //
Jaiminīyabrāhmaṇa
JB, 1, 352, 22.0 tad udīcīnadaśaṃ pavitraṃ vitatya śalkam asyātha rājānam ānayet //
Kāṭhakasaṃhitā
KS, 20, 8, 23.0 yaddhiraṇyaśalkaiḥ pratyasyati medhyam evainad yajñiyaṃ karoti //
KS, 21, 4, 74.0 yad ūrdhvas tiṣṭhan hiraṇyaśalkaiḥ prokṣati tenaivainam ūrdhvaṃ cinute svargasya lokasya samaṣṭyai //
KS, 21, 6, 3.0 yaddhiraṇyaśalkaiḥ prokṣati jyotiṣaivāsmai saṃvatsaraṃ vivāsayati //
KS, 21, 6, 9.0 yaddhiraṇyaśalkaiḥ prokṣaty amṛtenaivāsya tanvaṃ pṛṇakti //
KS, 21, 7, 50.0 pañcagṛhīta ājye pañca hiraṇyaśalkān avāsyati //
Taittirīyabrāhmaṇa
TB, 1, 1, 9, 9.6 śalkais tāṃ rātrim agnim indhīta /
TB, 1, 2, 1, 15.5 śalkair agnim indhānaḥ /
Taittirīyasaṃhitā
TS, 5, 2, 9, 21.1 prāṇeṣu hiraṇyaśalkān pratyasyati //
TS, 5, 4, 2, 26.0 yaddhiraṇyaśalkaiḥ prokṣati yajñasya niṣkṛtyai //
Vārāhaśrautasūtra
VārŚS, 1, 2, 1, 30.1 pālāśaṃ khādiraṃ vāṣṭādaśadārum idhmaṃ saṃnahyati trīṃś ca paridhīn sahaśalkān kārṣmaryamayān bilvapalāśakhadirarohītakodumbarāṇāṃ vā //
VārŚS, 1, 4, 1, 16.1 śalkair agnim indhāna ubhau lokau sanomy aham /
VārŚS, 1, 4, 1, 16.3 iti śalkair agnim indhīta //
VārŚS, 1, 6, 1, 7.0 pañcāratnyādipramāṇam anadhiśākhyam ṛjum ūrdhvaśalkam upariṣṭād upāvanataṃ bahupalāśaśākham apratiśuṣkāgraṃ prāñcaṃ pratyañcaṃ vāhānam //
VārŚS, 1, 6, 1, 11.0 prathamaśalkam upayamya bhūmisamaṃ vṛścati //
VārŚS, 1, 6, 2, 11.4 yūpaśalkam /
VārŚS, 1, 6, 3, 4.1 svāveśo 'sīti prathamaśalkam avadhāya ghṛtena dyāvāpṛthivī iti sruveṇābhijuhoti //
Āpastambaśrautasūtra
ĀpŚS, 16, 26, 13.1 agne yukṣvā hi ye tava yukṣvā hi devahūtamān iti dvābhyām ukhāyāṃ hutvā puruṣaśirasi hiraṇyaśalkān pratyasyati //
ĀpŚS, 16, 27, 6.1 sarveṣāṃ paśuśirasāṃ hiraṇyaśalkapratyasanaṃ pūraṇaṃ ca vājasaneyinaḥ samāmananti //
ĀpŚS, 16, 32, 5.1 artheta sthādhvagato 'gnir vas tejiṣṭhena tejasā devatābhir gṛhṇāmīti kumbhaṃ kumbhīṃ cādbhiḥ pūrayitvā śarma ca stha varma ca stha devasya vaḥ savituḥ prasave madhumatīḥ sādayāmīti purastād anusītam upadhāya jyotiṣe vām iti hiraṇyaśalkau pratyasyati //