Occurrences

Bhāradvājaśrautasūtra
Gautamadharmasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Vārāhagṛhyasūtra
Manusmṛti
Kūrmapurāṇa
Yājñavalkyasmṛti
Garuḍapurāṇa
Parāśarasmṛtiṭīkā
Rājanighaṇṭu
Sātvatatantra

Bhāradvājaśrautasūtra
BhārŚS, 7, 1, 10.3 ya ṛjur ūrdhvaśalko yasyarjoḥ sata īṣadagram upāvanataṃ taṃ vṛścet /
Gautamadharmasūtra
GautDhS, 1, 1, 26.0 apīḍitā yūpavakrāḥ saśalkāḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 1, 5.0 saśalkadaṇḍaḥ //
Mānavagṛhyasūtra
MānGS, 1, 1, 2.0 mārgavāsāḥ saṃhatakeśo bhaikṣācāryavṛttiḥ saśalkadaṇḍaḥ saptamuñjāṃ mekhalāṃ dhārayed ācāryasyāpratikūlaḥ sarvakārī //
Vārāhagṛhyasūtra
VārGS, 6, 3.0 mārgavāsāḥ saṃhatakeśaḥ bhaikṣācaryavṛttiḥ saśalkadaṇḍaḥ saptamauñjīṃ mekhalāṃ dhārayed ācāryasyāpratikūlaḥ sarvakārī //
Manusmṛti
ManuS, 5, 16.2 rājīvān siṃhatuṇḍāṃś ca saśalkāṃś caiva sarvaśaḥ //
Kūrmapurāṇa
KūPur, 2, 17, 36.1 matsyān saśalkān bhuñjīyān māṃsaṃ rauravamevaca /
Yājñavalkyasmṛti
YāSmṛ, 1, 178.1 tathā pāṭhīnarājīvasaśalkāś ca dvijātibhiḥ /
Garuḍapurāṇa
GarPur, 1, 164, 20.1 asvedaṃ ca matsyaśalkasannibhaṃ kiṭimaṃ punaḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 246.2 apīḍitā yūpavaktrāḥ saśalkāḥ //
Rājanighaṇṭu
RājNigh, Māṃsādivarga, 74.1 yaḥ kṛṣṇo dīrghakāyaḥ syāt sthūlaśalko balādhikaḥ /
RājNigh, Māṃsādivarga, 76.2 śalkaṃ sthūlaṃ yasya vātūkako 'sau datte vīryaṃ dīpanaṃ vṛṣyadāyī //
RājNigh, Māṃsādivarga, 77.1 vitastimānaḥ śvetāṅgaḥ sūkṣmaśalkaḥ sudīpanaḥ /
RājNigh, Māṃsādivarga, 80.1 niḥśalkā ninditā matsyāḥ sarve śalkayutā hitāḥ /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 63.1 mahāmatsyo mahākāyaḥ śalkāntargatasāgaraḥ /