Occurrences

Bhāradvājagṛhyasūtra
Maitrāyaṇīsaṃhitā
Āpastambadharmasūtra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāratamañjarī
Kathāsaritsāgara
Parāśaradharmasaṃhitā

Bhāradvājagṛhyasūtra
BhārGS, 3, 6, 21.0 na samājam īkṣeta na harmyāṇi na śarīrāṇi na śavaṃ nāntāvasāyinam //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 12, 14.1 ud yojanam antaryāmam īṣāṃ khṛgalyaṃ śavam /
Āpastambadharmasūtra
ĀpDhS, 1, 9, 14.0 antaḥśavam //
Carakasaṃhitā
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Mahābhārata
MBh, 4, 5, 27.3 ābaddhaṃ śavam atreti gandham āghrāya pūtikam //
MBh, 12, 149, 92.2 asmiñ śavaṃ parityajya pretakāryāṇyupāsata //
Rāmāyaṇa
Rām, Utt, 64, 2.2 śavaṃ bālam upādāya rājadvāram upāgamat //
Rām, Utt, 68, 12.2 taṃ śavaṃ bhakṣayāmāsa sa svargī raghunandana //
Kūrmapurāṇa
KūPur, 2, 33, 70.1 cāṇḍālāntyaśavaṃ spṛṣṭvā kṛcchraṃ kuryād viśuddhaye /
Liṅgapurāṇa
LiPur, 2, 3, 49.2 khādamānaḥ śavaṃ nityam āste kṣuttṛṭsamanvitaḥ //
Suśrutasaṃhitā
Su, Cik., 24, 92.2 na śavamanuyāyāt /
Viṣṇupurāṇa
ViPur, 3, 12, 12.2 na huṃkuryācchavaṃ caiva śavagandho hi somajaḥ //
Viṣṇusmṛti
ViSmṛ, 22, 70.1 bhakṣyavarjaṃ pañcanakhaśavaṃ tadasthisnehaṃ ca //
Bhāratamañjarī
BhāMañj, 1, 169.2 śavaṃ bhujagamādhāya skandhe tasya yayau nṛpaḥ //
BhāMañj, 13, 516.1 gṛdhrāḥ prayāntyeva śavaṃ dagdhamaṅgārakāṣṭhakam /
BhāMañj, 13, 517.1 api klinnasirājālaṃ pūtiparyuṣitaṃ śavam /
Kathāsaritsāgara
KSS, 2, 4, 92.2 śavaṃ spṛśanti sujanā gaṇikā na tu nirdhanam //
KSS, 3, 1, 99.2 anyaṃ kaṃcidadhākṣuśca rājārhavidhinā śavam //
KSS, 3, 4, 155.2 utthāya tāḍayāmāsa śavaṃ pāṇitalena tam //
KSS, 5, 2, 183.1 tarupāśād gṛhītvātha śavaṃ babhrāma tatra saḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 45.1 śavaṃ ca vaiśyam ajñānād brāhmaṇo yo 'nugacchati /