Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Hitopadeśa
Kathāsaritsāgara
Rasārṇava
Rājanighaṇṭu
Gokarṇapurāṇasāraḥ

Buddhacarita
BCar, 1, 12.2 tathātidīpto 'pi nirīkṣyamāṇo jahāra cakṣūṃṣi yathā śaśāṅkaḥ //
BCar, 13, 29.1 viṣvag vavau vāyurudīrṇavegastārā na rejurna babhau śaśāṅkaḥ /
Mahābhārata
MBh, 6, BhaGī 11, 39.1 vāyuryamo 'gnirvaruṇaḥ śaśāṅkaḥ prajāpatistvaṃ prapitāmahaśca /
MBh, 6, BhaGī 15, 6.1 na tadbhāsayate sūryo na śaśāṅko na pāvakaḥ /
Rāmāyaṇa
Rām, Ār, 15, 18.2 dūram abhyuditaḥ sūryaḥ śaśāṅka iva lakṣyate //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 39, 161.2 āpūryate durbaladehadhātus tripañcarātreṇa yathā śaśāṅkaḥ //
Kūrmapurāṇa
KūPur, 1, 35, 17.2 mucyate sarvapāpebhyaḥ śaśāṅka iva rāhuṇā //
Matsyapurāṇa
MPur, 106, 26.2 mucyate sarvapāpebhyaḥ śaśāṅka iva rāhuṇā //
MPur, 150, 153.1 jita eṣa śaśāṅko'tra yadbalaṃ vayamāśritāḥ /
Viṣṇupurāṇa
ViPur, 1, 8, 24.1 śaśāṅkaḥ śrīdharaḥ kāntiḥ śrīs tasyaivānapāyinī /
ViPur, 1, 12, 34.1 dine dine kalāśeṣaiḥ śaśāṅkaḥ pūryate yathā /
Hitopadeśa
Hitop, 3, 17.4 ata eva me śaśāṅka iti prasiddhiḥ /
Kathāsaritsāgara
KSS, 3, 4, 395.2 śaśāṅka iva pūrvādrerudayastho vidūṣakaḥ //
Rasārṇava
RArṇ, 18, 14.2 āpūryate durbaladehadhātūn tripañcarātreṇa yathā śaśāṅkaḥ //
Rājanighaṇṭu
RājNigh, 12, 60.1 karpūro ghanasārakaḥ sitakaraḥ śītaḥ śaśāṅkaḥ śilā śītāṃśur himavālukā himakaraḥ śītaprabhaḥ śāmbhavaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 43.2 ādityā vasavo rudrāḥ śaśāṅkaś ca satārakaḥ //