Occurrences

Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Viṣṇupurāṇa
Śatakatraya
Ṭikanikayātrā
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhāratamañjarī
Bījanighaṇṭu
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Kathāsaritsāgara
Rasamañjarī
Rasaratnākara
Skandapurāṇa
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Haṭhayogapradīpikā
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 3, 45.1 iti śrutārthaḥ sa viṣaṇṇacetāḥ prāvepatāmbūrmigataḥ śaśīva /
Lalitavistara
LalVis, 11, 24.1 hutāśano vā girimūrdhni saṃsthitaḥ śaśīva nakṣatragaṇānucīrṇaḥ /
Mahābhārata
MBh, 1, 92, 17.4 śriyā paramayā yuktaḥ śaracchukle yathā śaśī /
MBh, 1, 213, 64.2 sa cāpi vavṛdhe bālaḥ śuklapakṣe yathā śaśī //
MBh, 2, 17, 7.4 mātāpitror nandikaraḥ śuklapakṣe yathā śaśī /
MBh, 3, 82, 62.1 vimalāśokam āsādya virājati yathā śaśī /
MBh, 3, 83, 6.2 virajaṃ tīrtham āsādya virājati yathā śaśī //
MBh, 3, 83, 59.2 abhigamya mahādevaṃ virājati yathā śaśī //
MBh, 3, 218, 4.2 niṣaṇṇo dṛśyate bhūtaiḥ paurṇamāsyāṃ yathā śaśī //
MBh, 3, 285, 11.2 viśākhayormadhyagataḥ śaśīva vimalo divi //
MBh, 5, 128, 39.1 durgrahaḥ pāṇinā vāyur duḥsparśaḥ pāṇinā śaśī /
MBh, 6, 4, 17.2 viśuddharaśmistapanaḥ śaśī ca jayasyaitad bhāvino rūpam āhuḥ //
MBh, 6, BhaGī 10, 21.2 marīcirmarutāmasmi nakṣatrāṇāmahaṃ śaśī //
MBh, 7, 5, 27.1 nakṣatrāṇām iva śaśī ditijānām ivośanāḥ /
MBh, 7, 60, 20.2 sahito budhaśukrābhyāṃ tamo nighnan yathā śaśī //
MBh, 8, 15, 42.2 kṣitau vibabhrāja patat sakuṇḍalaṃ viśākhayor madhyagataḥ śaśī yathā //
MBh, 9, 34, 39.1 katham āplutya tasmiṃstu punar āpyāyitaḥ śaśī /
MBh, 9, 34, 52.1 anādṛtya tu tad vākyaṃ dakṣasya bhagavāñ śaśī /
MBh, 9, 34, 56.1 sa yakṣmaṇābhibhūtātmākṣīyatāhar ahaḥ śaśī /
MBh, 9, 34, 67.1 samaṃ vartatu sarvāsu śaśī bhāryāsu nityaśaḥ /
MBh, 11, 21, 13.2 draṣṭuṃ na saṃprītikaraḥ śaśīva kṛṣṇasya pakṣasya caturdaśāhe //
MBh, 13, 33, 25.1 durgraho muṣṭinā vāyur duḥsparśaḥ pāṇinā śaśī /
MBh, 13, 141, 8.1 evam uktastadātristu tamonud abhavacchaśī /
MBh, 14, 61, 17.2 avardhata yathākālaṃ śuklapakṣe yathā śaśī //
Rāmāyaṇa
Rām, Bā, 33, 17.1 uttiṣṭhati ca śītāṃśuḥ śaśī lokatamonudaḥ /
Rām, Ay, 5, 24.2 vidīpayaṃś cāru viveśa pārthivaḥ śaśīva tārāgaṇasaṃkulaṃ nabhaḥ //
Rām, Ay, 35, 26.2 paripūrṇaḥ śaśī kāle graheṇopapluto yathā //
Rām, Ay, 36, 14.1 na vāti pavanaḥ śīto na śaśī saumyadarśanaḥ /
Rām, Ay, 76, 5.2 nājahāt pitur ādeśaṃ śaśī jyotsnām ivoditaḥ //
Rām, Ki, 43, 15.2 gatāmbude vyomni viśuddhamaṇḍalaḥ śaśīva nakṣatragaṇopaśobhitaḥ //
Rām, Su, 32, 27.1 āditya iva tejasvī lokakāntaḥ śaśī yathā /
Rām, Utt, 73, 16.2 śaśī meghasamīpastho yathā jaladharāgame //
Saundarānanda
SaundĀ, 5, 53.2 pūrṇaḥ śaśī bahulapakṣagataḥ kṣapānte bālātapena pariṣikta ivābabhāse //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 68.2 amāvāsyāṃ śaśīvāsīj janadurlabhadarśanaḥ //
BKŚS, 7, 82.2 prāsādam āroham udāraśobhaṃ śaśīva pūrvācalarājakūṭam //
BKŚS, 26, 3.2 payodharāntarālakṣyaḥ śaśīva parimaṇḍalaḥ //
Kirātārjunīya
Kir, 17, 21.2 śaśīva doṣāvṛtalocanānāṃ vibhidyamānaḥ pṛthag ābabhāse //
Kumārasaṃbhava
KumSaṃ, 8, 63.2 kuḍmalīkṛtasarojalocanaṃ cumbatīva rajanīmukhaṃ śaśī //
KumSaṃ, 8, 68.2 hārayaṣṭigaṇanām ivāṃśubhiḥ kartum āgatakutūhalaḥ śaśī //
KumSaṃ, 8, 73.1 eṣa cārumukhi yogatārayā yujyate taralabimbayā śaśī /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 25.1 śaśīty utprekṣya tanvaṅgi tvanmukhaṃ tvanmukhāśayā /
KāvĀ, Dvitīyaḥ paricchedaḥ, 35.1 mṛgekṣaṇāṅkaṃ te vaktram mṛgeṇaivāṅkitaḥ śaśī /
Kāvyālaṃkāra
KāvyAl, 3, 43.1 kimayaṃ śaśī na sa divā virājate kusumāyudho na dhanurasya kausumam /
Kūrmapurāṇa
KūPur, 1, 39, 24.1 vistīrṇaṃ maṇḍalaṃ kṛtvā tasyordhvaṃ carate śaśī /
Liṅgapurāṇa
LiPur, 1, 57, 29.1 vistīrṇaṃ maṇḍalaṃ kṛtvā tasyordhvaṃ carate śaśī /
LiPur, 2, 12, 3.1 bhūr āpo 'gnir marud vyoma bhāskaro dīkṣitaḥ śaśī /
Matsyapurāṇa
MPur, 94, 2.2 gadāpāṇirdvibāhuśca kartavyo varadaḥ śaśī //
MPur, 124, 8.1 viṣkambhānmaṇḍalāccaiva bhāskarāddviguṇaḥ śaśī /
MPur, 126, 47.2 vīthyāśrayāṇi carati nakṣatrāṇi tathā śaśī //
MPur, 128, 71.2 vistīrṇaṃ maṇḍalaṃ kṛtvā tasyordhvaṃ carate śaśī //
MPur, 161, 36.2 tejasā bhāskarākāraḥ śaśī kāntyeva cāparaḥ //
MPur, 163, 95.1 mahī ca kālaśca śaśī nabhaśca grahāśca sūryaśca diśaśca sarvāḥ /
MPur, 176, 7.1 śvetabhānur himatanur jyotiṣām adhipaḥ śaśī /
Nāṭyaśāstra
NāṭŚ, 3, 25.1 nārāyaṇo mahendraśca skandaḥ sūryo 'śvinau śaśī /
Viṣṇupurāṇa
ViPur, 2, 8, 76.1 prathame kṛttikābhāge yadā bhāsvāṃstadā śaśī /
Śatakatraya
ŚTr, 1, 56.1 śaśī divasadhūsaro galitayauvanā kāminī saro vigatavārijaṃ mukham anakṣaraṃ svākṛteḥ /
Ṭikanikayātrā
Ṭikanikayātrā, 4, 1.1 upacayagṛhasaptamagaḥ śubhaḥ śaśī janmabhe 'pi yātrāyām /
Abhidhānacintāmaṇi
AbhCint, 1, 47.1 vṛṣo gajo 'śvaḥ plavagaḥ krauñco 'bjaṃ svastikaḥ śaśī /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 386.1 śītāṃśurinduścandramāḥ śaśī candro niśākaraḥ /
Bhāratamañjarī
BhāMañj, 1, 459.2 janānurāgasaṃdhyāṅkaḥ kvāpi rājaśaśī yayau //
Bījanighaṇṭu
BījaN, 1, 68.0 ḍiṇḍibhena saraktena kāminī bindubhiḥ śaśī śrīṃ //
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 29.2 candras tuṣāras tuhinaḥ śaśīndurhimavālukaḥ //
Garuḍapurāṇa
GarPur, 1, 59, 30.2 dvādaśīṃ dahate bhānuḥ śaśī caikādaśīṃ dahet //
GarPur, 1, 59, 35.2 viśākhātrayamāditye pūrvāṣāḍhātraye śaśī //
GarPur, 1, 61, 2.1 sampūjyamāno lokaistu guruvaddṛśyate śaśī /
GarPur, 1, 111, 24.2 praviśya vadanaṃ rāhoḥ kiṃ nodati punaḥ śaśī //
Kathāsaritsāgara
KSS, 1, 1, 18.2 saṃdhyāpiśaṅgapūrvādriśṛṅgasaṅgasukhaṃ śaśī //
KSS, 2, 4, 24.2 śaśīva locanānando vatsarājo navāgataḥ //
KSS, 3, 1, 128.2 śaśīva svakulaprītyā taṃ vatseśvaramabhyagāt //
Rasamañjarī
RMañj, 9, 23.1 kapīndriyaṃ śaśī sūtaṃ kuṅkumaṃ kanakaṃ madhu /
Rasaratnākara
RRĀ, V.kh., 12, 19.1 taṃ rasaṃ dhautamākṣīkaṃ tīkṣṇaṃ śulbaṃ rasaḥ śaśī /
Skandapurāṇa
SkPur, 13, 16.2 jvalanmahāratnavicitrarūpaṃ vimānamāruhya śaśī samāgāt //
Tantrāloka
TĀ, 6, 24.2 kṣapā śaśī tathāpāno nāda ekatra tiṣṭhati //
TĀ, 6, 92.2 vyākhyātaḥ kṛṣṇapakṣo yastatra prāṇagataḥ śaśī //
TĀ, 6, 101.1 tatrārkamaṇḍale līnaḥ śaśī sravati yanmadhu /
TĀ, 16, 128.1 ṣoḍaśakaṃ rasaviśikhaṃ vasudvikaṃ vasuśaśīti puravargāḥ /
TĀ, 16, 216.2 sārdhaṃ caikaṃ caikaṃ sārdhaṃ dve dve śaśī dṛgatha yugmam //
TĀ, 16, 217.1 trīṇi dṛgabdhiścandraḥ śrutiḥ śaśī pañca vidhumahaścandrāḥ /
Ānandakanda
ĀK, 1, 20, 9.2 tvaṃ bhūstvamāpastvaṃ vahnistvaṃ vāyustvaṃ nabhaḥ śaśī //
ĀK, 1, 20, 133.2 tālumadhye śaśī bhāti sudhāṃ varṣatyadhomukhaḥ //
ĀK, 2, 8, 21.3 dhanyaṃ maṅgalamāyuṣaḥ sthitikaraṃ saubhāgyakāntipradaṃ muktā hāravibhūṣaṇaṃ tad akhilaṃ mūlaṃ śaśī prīyate //
Āryāsaptaśatī
Āsapt, 2, 66.2 ajaḍe śaśīva tapane sa tu praviṣṭo 'pi niḥsarati //
Āsapt, 2, 271.2 pratiparvatapanavāsī niḥsṛtamātraḥ śaśī śītaḥ //
Āsapt, 2, 343.1 prācīnācalamauler yathā śaśī gaganamadhyam adhivasati /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 79.1 ūrdhvanābher adhas tālor ūrdhvaṃ bhānur adhaḥ śaśī /
Mugdhāvabodhinī
MuA zu RHT, 12, 10.2, 1.0 evam amunā vidhinā raviśaśitīkṣṇaiḥ saha ravistāmraṃ śaśī rūpyaṃ tīkṣṇaṃ lohajātiḥ etaiḥ sārdhaṃ gaganādisatvāni abhrādīnāṃ sārāṇi milantīti yugmam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 121, 11.1 tena karmavipākena kṣayarogyabhavacchaśī /
SkPur (Rkh), Revākhaṇḍa, 155, 16.1 grahāṇāṃ tu yathādityo nakṣatrāṇāṃ yathā śaśī /
SkPur (Rkh), Revākhaṇḍa, 190, 13.1 tena karmavipākena kṣayarogī śaśī hyabhūt /