Occurrences

Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Matsyapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda

Mahābhārata
MBh, 6, 97, 42.2 abhyadravad raṇe drauṇiṃ rāhuḥ khe śaśinaṃ yathā //
MBh, 12, 196, 20.1 nābhisarpad vimuñcad vā śaśinaṃ dṛśyate tamaḥ /
MBh, 12, 233, 16.2 navajaṃ śaśinaṃ dṛṣṭvā vakraṃ tantum ivāmbare //
Rāmāyaṇa
Rām, Bā, 1, 24.2 sītāpy anugatā rāmaṃ śaśinaṃ rohiṇī yathā //
Rām, Ay, 14, 8.2 upetaṃ sītayā bhūyaś citrayā śaśinaṃ yathā //
Rām, Ki, 33, 6.2 abravīl lakṣmaṇaḥ kruddhaḥ satāraṃ śaśinaṃ yathā //
Rām, Ki, 53, 3.2 śaśinaṃ śuklapakṣādau vardhamānam iva śriyā //
Rām, Utt, 26, 8.2 viniśvasya viniśvasya śaśinaṃ samavaikṣata //
Rām, Utt, 43, 14.1 te tu dṛṣṭvā mukhaṃ tasya sagrahaṃ śaśinaṃ yathā /
Kūrmapurāṇa
KūPur, 2, 16, 34.2 parasmai kathayed vidvān śaśinaṃ vā kadācana //
KūPur, 2, 16, 45.1 nekṣetodyantamādityaṃ śaśinaṃ cānimittataḥ /
KūPur, 2, 16, 69.3 vāyvagniguruviprān vā sūryaṃ vā śaśinaṃ prati //
KūPur, 2, 26, 41.1 bhogakāmastu śaśinaṃ balakāmaḥ samīraṇam /
Matsyapurāṇa
MPur, 128, 29.1 suṣumnā sūryaraśmiryā kṣīṇaṃ śaśinamedhate /
Bhāratamañjarī
BhāMañj, 1, 946.1 taṃ vinā rājaśaśinaṃ durbhikṣeṇa nipīḍitāḥ /
Garuḍapurāṇa
GarPur, 1, 51, 20.2 bhogakāmo hi śaśinaṃ balakāmaḥ samīraṇam //
Gītagovinda
GītGov, 4, 29.2 bālaśaśinam iva sāyam alolam //