Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 5, 21.2 hantāro niśitaiḥ śastrair balād bāhubalair api //
Rām, Bā, 20, 15.2 te suvāte 'straśastrāṇi śataṃ paramabhāsvaram //
Rām, Bā, 53, 19.2 pahlavān nāśayāmāsa śastrair uccāvacair api //
Rām, Bā, 54, 2.2 ūdhasas tv atha saṃjātāḥ pahlavāḥ śastrapāṇayaḥ //
Rām, Bā, 55, 3.1 nāśayāmy eṣa te darpaṃ śastrasya tava gādhija /
Rām, Bā, 74, 7.2 sahasrākṣe pratijñāya śastraṃ nikṣiptavān asi //
Rām, Bā, 74, 23.1 nyastaśastre pitari me tapobalasamanvite /
Rām, Ay, 9, 13.1 tatrāpi vikṣataḥ śastraiḥ patis te rakṣitas tvayā /
Rām, Ay, 57, 18.3 katham asmadvidhe śastraṃ nipatet tu tapasvini //
Rām, Ay, 57, 20.2 kathaṃ nu śastreṇa vadho madvidhasya vidhīyate //
Rām, Ay, 58, 34.2 tena satyena gacchāśu ye lokāḥ śastrayodhinām //
Rām, Ay, 69, 20.1 hastyaśvarathasambādhe yuddhe śastrasamākule /
Rām, Ay, 84, 2.1 padbhyām eva hi dharmajño nyastaśastraparicchadaḥ /
Rām, Ay, 87, 21.1 bharatasya vacaḥ śrutvā puruṣāḥ śastrapāṇayaḥ /
Rām, Ār, 3, 6.2 śastreṇāvadhyatā loke 'cchedyābhedyatvam eva ca //
Rām, Ār, 8, 16.1 sa tac chastram anuprāpya nyāsarakṣaṇatatparaḥ /
Rām, Ār, 8, 18.1 nityaṃ śastraṃ parivahan krameṇa sa tapodhanaḥ /
Rām, Ār, 8, 19.2 tasya śastrasya saṃvāsāj jagāma narakaṃ muniḥ //
Rām, Ār, 8, 23.1 kva ca śastraṃ kva ca vanaṃ kva ca kṣātraṃ tapaḥ kva ca /
Rām, Ār, 8, 24.1 tadārya kaluṣā buddhir jāyate śastrasevanāt /
Rām, Ār, 12, 6.1 śatahradānāṃ lolatvaṃ śastrāṇāṃ tīkṣṇatāṃ tathā /
Rām, Ār, 18, 18.1 mānuṣau śastrasampannau cīrakṛṣṇājināmbarau /
Rām, Ār, 24, 6.2 rāmaṃ nānāvidhaiḥ śastrair abhyavarṣanta durjayam //
Rām, Ār, 24, 11.1 tāni muktāni śastrāṇi yātudhānaiḥ sa rāghavaḥ /
Rām, Ār, 24, 24.1 tāni bāṇair mahābāhuḥ śastrāṇy āvārya rāghavaḥ /
Rām, Ār, 40, 2.2 madvadhodyataśastreṇa vinaṣṭaṃ jīvitaṃ ca me //
Rām, Ki, 32, 17.1 haribhiḥ saṃvṛtadvāraṃ balibhiḥ śastrapāṇibhiḥ /
Rām, Ki, 37, 14.1 sa vānaraśatais tīkṣṇair bahubhiḥ śastrapāṇibhiḥ /
Rām, Su, 1, 92.2 ākāśaṃ śastrasaṃkāśam abhavat kāñcanaprabham //
Rām, Su, 11, 36.2 upavāsam atho śastraṃ pracariṣyanti vānarāḥ //
Rām, Su, 24, 44.1 athavā nyastaśastrau tau vane mūlaphalāśanau /
Rām, Su, 26, 6.1 nūnaṃ mamāṅgānyacirād anāryaḥ śastraiḥ śitaiśchetsyati rākṣasendraḥ /
Rām, Su, 26, 16.1 sā jīvitaṃ kṣipram ahaṃ tyajeyaṃ viṣeṇa śastreṇa śitena vāpi /
Rām, Su, 26, 16.2 viṣasya dātā na tu me 'sti kaścic chastrasya vā veśmani rākṣasasya //
Rām, Su, 33, 67.1 kuśalī tava kākutsthaḥ sarvaśastrabhṛtāṃ varaḥ /
Rām, Su, 44, 16.2 śastraiśca vividhaistīkṣṇaiḥ sarvaiścopacitā balaiḥ //
Rām, Su, 46, 12.1 nānāśastraiśca saṃgrāme vaiśāradyam ariṃdama /
Rām, Su, 46, 17.1 sa rathī dhanvināṃ śreṣṭhaḥ śastrajño 'stravidāṃ varaḥ /
Rām, Su, 50, 16.2 manasvinaḥ śastrabhṛtāṃ variṣṭhāḥ koṭyagraśaste subhṛtāśca yodhāḥ //
Rām, Yu, 10, 7.1 nāgnir nānyāni śastrāṇi na naḥ pāśā bhayāvahāḥ /
Rām, Yu, 28, 12.2 rākṣasānāṃ sahasraistu bahubhiḥ śastrapāṇibhiḥ //
Rām, Yu, 34, 13.2 śastrāṇāṃ vānarāṇāṃ ca saṃbabhūvātidāruṇaḥ //
Rām, Yu, 34, 14.1 śastrapuṣpopahārā ca tatrāsīd yuddhamedinī /
Rām, Yu, 40, 27.2 nijaghnuḥ śastraviduṣaśchādayanto muhur muhuḥ //
Rām, Yu, 42, 22.2 prababhau śastrabahulaṃ śilāpādapasaṃkulam //
Rām, Yu, 43, 2.2 akampanaṃ puraskṛtya sarvaśastraprakovidam //
Rām, Yu, 43, 24.2 kapīnnijaghnire tatra śastraiḥ paramadāruṇaiḥ //
Rām, Yu, 43, 25.2 vidārayantyabhikramya śastrāṇyācchidya vīryataḥ //
Rām, Yu, 47, 11.2 vibhīṣaṇaṃ śastrabhṛtāṃ variṣṭham uvāca senānugataḥ pṛthuśrīḥ //
Rām, Yu, 47, 12.1 nānāpatākādhvajaśastrajuṣṭaṃ prāsāsiśūlāyudhacakrajuṣṭam /
Rām, Yu, 51, 41.1 athavā tyaktaśastrasya mṛdgatastarasā ripūn /
Rām, Yu, 53, 30.2 anvayū rākṣasā bhīmā bhīmākṣāḥ śastrapāṇayaḥ //
Rām, Yu, 57, 53.2 teṣāṃ cācchidya śastrāṇi jaghnū rakṣāṃsi vānarāḥ //
Rām, Yu, 60, 22.1 śastrāṇi śarapatrāṇi samidho 'tha vibhītakaḥ /
Rām, Yu, 61, 9.2 śastraiśca patitair dīptair dadṛśāte vasuṃdharām //
Rām, Yu, 62, 42.2 vyāghūrṇitamahāśastraṃ bāṇasaṃsaktakārmukam //
Rām, Yu, 67, 6.1 śastrāṇi śarapatrāṇi samidho 'tha vibhītakāḥ /
Rām, Yu, 72, 33.1 vividham amalaśastrabhāsvaraṃ tad dhvajagahanaṃ vipulaṃ mahārathaiśca /
Rām, Yu, 73, 9.1 śastrair bahuvidhākāraiḥ śitair bāṇaiśca pādapaiḥ /
Rām, Yu, 73, 10.2 niveśayantaḥ śastrāṇi cakruste sumahad bhayam //
Rām, Yu, 73, 28.1 tāni śastrāṇi ghorāṇi pratigṛhya sa mārutiḥ /
Rām, Yu, 75, 29.2 ubhāvapi suvikrāntau sarvaśastrāstrakovidau //
Rām, Yu, 76, 26.1 anyaiḥ suniśitaiḥ śastrair ākāśe saṃjaghaṭṭire /
Rām, Yu, 78, 39.1 vānarair vadhyamānāste śastrāṇyutsṛjya rākṣasāḥ /
Rām, Yu, 81, 19.1 chinnaṃ bhinnaṃ śarair dagdhaṃ prabhagnaṃ śastrapīḍitam /
Rām, Yu, 81, 35.2 astreṣu śastreṣu jitaklamaśca saṃstūyate devagaṇaiḥ prahṛṣṭaiḥ //
Rām, Yu, 85, 24.2 udyatāsī raṇe hṛṣṭau yudhi śastraviśāradau //
Rām, Yu, 87, 29.1 ubhau hi parameṣvāsāvubhau śastraviśāradau /
Rām, Yu, 90, 29.1 śastravarṇaḥ suparuṣo mandaraśmir divākaraḥ /
Rām, Yu, 92, 28.1 yadā ca śastraṃ nārebhe na vyakarṣaccharāsanam /
Rām, Yu, 92, 29.1 kṣiptāścāpi śarāstena śastrāṇi vividhāni ca /
Rām, Yu, 95, 18.1 māyāvihitam etat tu śastravarṣam apātayat /
Rām, Yu, 95, 19.2 durdharṣam abhavad yuddhe naikaśastramayaṃ mahat //
Rām, Yu, 107, 2.2 diṣṭyā kṛtam idaṃ karma tvayā śastrabhṛtāṃ vara //
Rām, Utt, 6, 35.1 devasāgaram akṣobhyaṃ śastraughaiḥ pravigāhya ca /
Rām, Utt, 6, 54.1 suparṇapakṣānilanunnapakṣaṃ bhramatpatākaṃ pravikīrṇaśastram /
Rām, Utt, 7, 44.1 bhinnātapatraṃ patamānaśastraṃ śarair apadhvastaviśīrṇadeham /
Rām, Utt, 14, 16.1 bhayād anyonyam āliṅgya bhraṣṭaśastrā raṇājire /
Rām, Utt, 21, 17.1 te tu śoṇitadigdhāṅgāḥ sarvaśastrasamāhatāḥ /
Rām, Utt, 27, 30.2 samare vividhaiḥ śastrair anayan yamasādanam //
Rām, Utt, 28, 13.1 tataḥ pragṛhya śastrāṇi sāravanti mahānti ca /
Rām, Utt, 28, 31.2 śastrābhivarṣaṇaṃ ghoraṃ meghānām iva saṃyuge //
Rām, Utt, 28, 34.2 prayuddhastaiśca saṃgrāme kṛttaḥ śastrair nirantaram //
Rām, Utt, 28, 36.1 kecid vinihatāḥ śastrair veṣṭanti sma mahītale /
Rām, Utt, 28, 38.2 devaistu śastrasaṃviddhā mamrire ca niśācarāḥ //
Rām, Utt, 28, 40.2 pravṛttā saṃyugamukhe śastragrāhavatī nadī //
Rām, Utt, 29, 7.2 nānāśastrair mahāsārair nāśayāmi nabhastalāt //
Rām, Utt, 29, 30.2 abhyadravan susaṃkruddhā rāvaṇaṃ śastravṛṣṭibhiḥ //
Rām, Utt, 29, 31.2 na śaśāka raṇe sthātuṃ na yoddhuṃ śastrapīḍitaḥ //
Rām, Utt, 31, 28.1 tad bhavantaḥ kṣatāḥ śastrair nṛpair indrasamair yudhi /