Occurrences

Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Bhāradvājaśrautasūtra
Chāndogyopaniṣad
Gautamadharmasūtra
Gobhilagṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Suśrutasaṃhitā
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Madanapālanighaṇṭu
Mṛgendraṭīkā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasikapriyā
Rasārṇava
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śukasaptati
Abhinavacintāmaṇi
Dhanurveda
Haribhaktivilāsa
Haṭhayogapradīpikā
Kauśikasūtradārilabhāṣya
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 6, 26, 10.0 tad āhur yathā vāva stotram evaṃ śastraṃ vihṛtā vālakhilyāḥ śasyante vihṛtāṃ stotrām avihṛtām iti //
AB, 6, 30, 8.0 taddha tathā śasyamāne gauśla ājagāma sa hovāca hotaḥ kathā te śastraṃ vicakram plavata iti //
Baudhāyanadharmasūtra
BaudhDhS, 1, 18, 3.1 kṣatre balam adhyayanayajanadānaśastrakośabhūtarakṣaṇasaṃyuktaṃ kṣatrasya vṛddhyai //
BaudhDhS, 2, 4, 18.3 gṛhṇīyātāṃ vipraviśau śastraṃ dharmavyapekṣayā //
Bhāradvājaśrautasūtra
BhārŚS, 7, 1, 3.2 yat takṣaṇaśastraṃ tat takṣā //
Chāndogyopaniṣad
ChU, 3, 17, 3.1 atha yaddhasati yaj jakṣati yan maithunaṃ carati stutaśastrair eva tad eti //
Gautamadharmasūtra
GautDhS, 1, 7, 25.1 prāṇasaṃśaye brāhmaṇo 'pi śastram ādadīta //
Gobhilagṛhyasūtra
GobhGS, 4, 7, 23.0 aśvatthād agnibhayaṃ ca plakṣād brūyāt pramāyukān nyagrodhācchastrasaṃpīḍām akṣyāmayam udumbarāt //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 16, 6.1 tasmād brahmā prātaranuvāka upākṛte vācaṃyama āsītāparidhānīyāyā ā vaṣaṭkārād itareṣāṃ stutaśastrāṇām evāsaṃsthāyai pavamānānām //
Kauśikasūtra
KauśS, 5, 8, 30.0 oṣadhe trāyasvainaṃ svadhite mainaṃ hiṃsīr iti śastraṃ prayacchati //
KauśS, 12, 3, 18.1 svadhite mainaṃ hiṃsīr iti śastraṃ prayacchati //
Kātyāyanaśrautasūtra
KātyŚS, 10, 7, 12.0 stutaśastre adhike ṣoḍaśī cet //
Kāṭhakagṛhyasūtra
KāṭhGS, 23, 2.0 tasmin yathoktam upasamādhāya jayaprabhṛtibhir hutvā paścādbhaginī sicaṃ gṛhṇāti śastraṃ gṛhītvā //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 3, 4.2 taṃ maṇiṃ kaṇṭhena śirasā vā dhārayato na śastrabhayaṃ bhavati /
SVidhB, 2, 4, 4.1 udyataśastrān śatrūn dṛṣṭvā devavratāni manasā dhyāyan nainaṃ hiṃsanti //
Taittirīyasaṃhitā
TS, 6, 6, 11, 6.0 yad vāva ṣoḍaśaṃ stotraṃ ṣoḍaśaṃ śastraṃ tena ṣoḍaśī //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 5, 2.0 athājyenāghāraṃ hutvācāntaṃ maṅgalayuktaṃ kumāram āsayitvāgner nairṛtyāṃ mastake darbhau prāguttarāgrau vinyasya saromāṇaṃ darbham indra śastramiti caturbhiḥ pradakṣiṇaṃ caturdiśaṃ chittvā yenāvapadyatkṣureṇeti sarvato vapati nādho jatroḥ //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 1, 6.0 hutaśeṣam sruvaṃ cādāya takṣṇe śastraṃ pradāya gacchanti //
Vasiṣṭhadharmasūtra
VasDhS, 2, 17.1 śastreṇa ca prajāpālanaṃ svadharmas tena jīvet //
VasDhS, 2, 26.1 kṛtānnaṃ puṣpaphalamūlāni gandharasā udakaṃ cauṣadhīnāṃ rasaḥ somaś ca śastraṃ viṣaṃ māṃsaṃ ca kṣīraṃ ca savikāram ayas trapu jatu sīsaṃ ca //
VasDhS, 3, 16.2 agnido garadaś caiva śastrapāṇir dhanāpahaḥ /
VasDhS, 3, 24.1 ātmatrāṇe varṇasaṃvarge brāhmaṇavaiśyau śastram ādadīyātām //
VasDhS, 13, 55.1 śastraṃ viṣaṃ surā cāpratigṛhyāṇi brāhmaṇasya //
VasDhS, 19, 39.1 śastradhārī sahoḍho vraṇasampanno vyapadiṣṭas tv ekeṣām //
VasDhS, 20, 41.1 brāhmaṇasuvarṇaharaṇe prakīrya keśān rājānam abhidhāvet steno 'smi bho śāstu māṃ bhavān iti tasmai rājaudumbaraṃ śastraṃ dadyāt tenātmānaṃ pramāpayen maraṇāt pūto bhavatīti vijñāyate //
VasDhS, 23, 15.1 kāṣṭhajalaloṣṭapāṣāṇaśastraviṣarajjubhir ya ātmānam avasādayati sa ātmahā bhavati //
Vārāhaśrautasūtra
VārŚS, 3, 2, 6, 44.0 pratipaśu śastraṃ vapāśrapaṇī //
Āpastambadharmasūtra
ĀpDhS, 1, 18, 19.0 ye ca śastram ājīvanti //
Āpastambaśrautasūtra
ĀpŚS, 7, 1, 13.2 takṣā śastram //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 12, 5.0 pratibhayaṃ ced antarā śastram api kiṃcit //
Śatapathabrāhmaṇa
ŚBM, 5, 1, 3, 4.2 yatra hotā māhendraṃ grahamanuśaṃsati tadasyai vapayā pracareyureṣa vā indrasya niṣkevalyo graho yanmāhendro 'pyasyaitanniṣkevalyameva stotraṃ niṣkevalyaṃ śastram indro vai yajamānastanmadhyata evaitadyajamāne vīryaṃ dadhāti tasmādasyā atra vapayā pracareyuḥ //
ŚBM, 5, 3, 5, 2.2 eṣa vā indrasya niṣkevalyo graho yanmāhendro 'pyasyaitanniṣkevalyameva stotraṃ niṣkevalyaṃ śastramindro vai yajamānastadenaṃ sva evāyatane 'bhiṣiñcati tasmādagṛhīte māhendre //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 2, 6.0 tad vai śastraṃ samṛddhaṃ yat stomena sampadyate //
ŚāṅkhĀ, 1, 6, 1.0 viśvāmitro ha vā indrasya priyaṃ dhāmopajagāma śastreṇa ca vratacaryayā //
Arthaśāstra
ArthaŚ, 1, 3, 6.1 kṣatriyasyādhyayanaṃ yajanaṃ dānaṃ śastrājīvo bhūtarakṣaṇaṃ ca //
ArthaŚ, 1, 16, 14.1 tasmād udyateṣvapi śastreṣu yathoktaṃ vaktāro dūtāḥ //
ArthaŚ, 1, 18, 12.1 kāruśilpikuśīlavacikitsakavāgjīvanapāṣaṇḍacchadmabhir vā naṣṭarūpastadvyañjanasakhaśchidreṣu praviśya rājñaḥ śastrarasābhyāṃ prahṛtya brūyāt aham asau kumāraḥ sahabhogyam idaṃ rājyam eko nārhati bhoktum ye kāmayante māṃ bhartuṃ tān ahaṃ dviguṇena bhaktavetanenopasthāsyāmi iti /
ArthaŚ, 1, 18, 13.1 tyaktaṃ gūḍhapuruṣāḥ śastrarasābhyāṃ hanyuḥ //
ArthaŚ, 1, 20, 16.1 lājān madhuneti viṣeṇa paryasya devī kāśirājam viṣadigdhena nūpureṇa vairantyam mekhalāmaṇinā sauvīram jālūtham ādarśena veṇyāṃ gūḍhaṃ śastraṃ kṛtvā devī vidūrathaṃ jaghāna //
ArthaŚ, 1, 21, 16.1 kuśīlavāḥ śastrāgnirasakrīḍāvarjaṃ narmayeyuḥ //
ArthaŚ, 1, 21, 24.1 āptaśastragrāhādhiṣṭhitaḥ siddhatāpasaṃ paśyenmantripariṣadā saha sāmantadūtam //
ArthaŚ, 1, 21, 26.1 niryāṇe 'bhiyāne ca rājamārgam ubhayataḥ kṛtārakṣaṃ śastribhir daṇḍibhiścāpāstaśastrahastapravrajitavyaṅgaṃ gacchet //
ArthaŚ, 2, 4, 13.1 tataḥ param ūrṇāsūtraveṇucarmavarmaśastrāvaraṇakāravaḥ śūdrāśca paścimāṃ diśam adhivaseyuḥ //
ArthaŚ, 4, 3, 30.1 āvaraṇinaḥ śastrapāṇayo vyālān abhihanyuḥ //
ArthaŚ, 4, 6, 2.1 kṣīṇadāyakuṭumbam alpanirveśaṃ viparītadeśajātigotranāmakarmāpadeśaṃ pracchannavṛttikarmāṇaṃ māṃsasurābhakṣyabhojanagandhamālyavastravibhūṣaṇeṣu prasaktam ativyayakartāraṃ puṃścalīdyūtaśauṇḍikeṣu prasaktam abhīkṣṇapravāsinam avijñātasthānagamanam ekāntāraṇyaniṣkuṭavikālacāriṇaṃ pracchanne sāmiṣe vā deśe bahumantrasaṃnipātaṃ sadyaḥkṣatavraṇānāṃ gūḍhapratīkārakārayitāram antargṛhanityam abhyadhigantāraṃ kāntāparaṃ paraparigrahāṇāṃ parastrīdravyaveśmanām abhīkṣṇapraṣṭāraṃ kutsitakarmaśāstropakaraṇasaṃsargaṃ virātre channakuḍyacchāyāsaṃcāriṇaṃ virūpadravyāṇām adeśakālavikretāraṃ jātavairāśayaṃ hīnakarmajātiṃ vigūhamānarūpaṃ liṅgenāliṅginaṃ liṅginaṃ vā bhinnācāraṃ pūrvakṛtāpadānaṃ svakarmabhir apadiṣṭaṃ nāgarikamahāmātradarśane gūhamānam apasarantam anucchvāsopaveśinam āvignaṃ śuṣkabhinnasvaramukhavarṇaṃ śastrahastamanuṣyasampātatrāsinaṃ hiṃsrastenanidhinikṣepāpahāraparaprayogagūḍhājīvinām anyatamaṃ śaṅketa //
ArthaŚ, 4, 7, 20.1 ye cāsya hatabhūmāvāsannacarās tān ekaikaśaḥ pṛcchet kenāyam ihānīto hato vā kaḥ saśastraḥ saṃgūhamāna udvigno vā yuṣmābhir dṛṣṭaḥ iti //
ArthaŚ, 4, 7, 24.1 rajjuśastraviṣair vāpi kāmakrodhavaśena yaḥ /
ArthaŚ, 4, 8, 12.1 dṛśyate hyacoro 'pi coramārge yadṛcchayā saṃnipāte coraveṣaśastrabhāṇḍasāmānyena gṛhyamāṇaścorabhāṇḍasyopavāsena vā yathāṇimāṇḍavyaḥ karmakleśabhayād acoraḥ coro 'smi iti bruvāṇaḥ //
ArthaŚ, 4, 9, 11.1 prasahya divā rātrau vā saśastrasyāpaharataścaturbhāgamūlyeṣu eta eva dviguṇā daṇḍāḥ //
ArthaŚ, 4, 11, 3.1 śastreṇa praharata uttamo daṇḍaḥ //
ArthaŚ, 4, 13, 4.1 divā rātrau vā saśastrasya praviśata uttamo daṇḍaḥ //
ArthaŚ, 4, 13, 13.1 durbalaṃ veśma śakaṭam anuttabdhamūrdhastaṃbhaṃ śastram anapāśrayam apraticchannaṃ śvabhraṃ kūpaṃ kūṭāvapātaṃ vā kṛtvā hiṃsāyāṃ daṇḍapāruṣyaṃ vidyāt //
ArthaŚ, 14, 1, 3.1 rājakrīḍābhāṇḍanidhānadravyopabhogeṣu gūḍhāḥ śastranidhānaṃ kuryuḥ sattrājīvinaśca rātricāriṇo 'gnijīvinaścāgninidhānam //
ArthaŚ, 14, 2, 38.1 śastrahatasya śūlaprotasya vā puruṣasya vāmapārśvaparśukāsthiṣu kalmāṣaveṇunā nirmathito 'gniḥ striyāḥ puruṣasya vāsthiṣu manuṣyaparśukayā nirmathito 'gnir yatra trir apasavyaṃ gacchati na cātrānyo 'gnir jvalati //
ArthaŚ, 14, 3, 4.1 trirātropoṣitaḥ puṣyeṇa śastrahatasya śūlaprotasya vā puṃsaḥ śiraḥkapāle mṛttikāyāṃ yavān āvāsyāvikṣīreṇa secayet //
ArthaŚ, 14, 3, 64.1 trirātropoṣitaḥ puṣyeṇa śastrahatasya śūlaprotasya vā puṃsaḥ śiraḥkapāle mṛttikāyāṃ tuvarīrāvāsyodakena secayet //
ArthaŚ, 14, 3, 69.1 kṛṣṇacaturdaśyāṃ śastrahatāyā goḥ kapilāyāḥ pittena rājavṛkṣamayīm amitrapratimām añjyāt andhīkaraṇam //
ArthaŚ, 14, 3, 79.1 trirātropoṣitaḥ puṣyeṇa śastrahatasya śūlaprotasya vā puṃsaḥ śiraḥkapāle mṛttikāyāṃ guñjā āvāsyodakena secayet //
Avadānaśataka
AvŚat, 18, 1.5 sa rājapuruṣair nīlāmbaravasanair udyataśastraiḥ karavīramālābaddhakaṇṭheguṇo rathyāvīthīcatvaraśṛṅgāṭakeṣv anuśrāvyamāṇo dakṣiṇena nagaradvāreṇa apanīyate //
Aṣṭasāhasrikā
ASāh, 3, 8.4 sacetpunastasya kaścitkauśika tatra śastraṃ vā daṇḍaṃ vā loṣṭaṃ vā anyadvā kṣipet naitattasya śarīre nipatet /
ASāh, 3, 17.2 evamukte śakro devānāmindro bhagavantametadavocat katamaiḥ punarbhagavan dṛṣṭadhārmikairguṇaiḥ samanvāgatāste kulaputrāḥ kuladuhitaraś ca bhaviṣyanti bhagavānāha na te kauśika kulaputrā vā kuladuhitaro vā viṣamāparihāreṇa kālaṃ kariṣyanti na viṣeṇa kālaṃ kariṣyanti na śastreṇa kālaṃ kariṣyanti nāgninā kālaṃ kariṣyati nodakena kālaṃ kariṣyanti na daṇḍena kālaṃ kariṣyanti na paripakrameṇa kālaṃ kariṣyanti /
Buddhacarita
BCar, 2, 52.1 tatyāja śastraṃ vimamarśa śāstraṃ śamaṃ siṣeve niyamaṃ viṣehe /
Carakasaṃhitā
Ca, Sū., 1, 124.1 yathā viṣaṃ yathā śastraṃ yathāgniraśaniryathā /
Ca, Sū., 9, 20.1 śastraṃ śāstrāṇi salilaṃ guṇadoṣapravṛttaye /
Ca, Sū., 10, 15.2 śastrakṣārāgnikṛtyānāmanavaṃ kṛcchradeśajam //
Ca, Sū., 11, 55.1 śarīradoṣaprakope khalu śarīramevāśritya prāyaśastrividham auṣadhamicchanti antaḥparimārjanaṃ bahiḥparimārjanaṃ śastrapraṇidhānaṃ ceti /
Ca, Sū., 11, 55.2 tatrāntaḥparimārjanaṃ yadantaḥśarīramanupraviśyauṣadham āhārajātavyādhīn pramārṣṭi yatpunar bahiḥsparśam āśrityābhyaṅgasvedapradehapariṣekonmardanādyair āmayān pramārṣṭi tadbahiḥparimārjanaṃ śastrapraṇidhānaṃ punaś chedanabhedanavyadhanadāraṇalekhanotpāṭanapracchanasīvanaiṣaṇakṣārajalaukasaś ceti //
Ca, Sū., 11, 56.3 karmaṇā labhate śarma śastropakramaṇena vā //
Ca, Sū., 13, 43.2 pibeyuḥ sarpirārtāśca dāhaśastraviṣāgnibhiḥ //
Ca, Sū., 15, 7.1 tataḥ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannān upacārakuśalān sarvakarmasu paryavadātān sūpaudanapācakasnāpakasaṃvāhakotthāpakasaṃveśakauṣadhapeṣakāṃśca paricārakān sarvakarmasv apratikūlān tathā gītavāditrollāpakaślokagāthākhyāyiketihāsapurāṇakuśalān abhiprāyajñān anumatāṃśca deśakālavidaḥ pāriṣadyāṃśca tathā lāvakapiñjalaśaśahariṇaiṇakālapucchakamṛgamātṛkorabhrān gāṃ dogdhrīṃ śīlavatīmanāturāṃ jīvadvatsāṃ suprativihitatṛṇaśaraṇapānīyāṃ pātryācamanīyodakoṣṭhamaṇikaghaṭapiṭharaparyogakumbhīkumbhakuṇḍaśarāvadarvīkaṭodañcanaparipacanamanthānacarmacelasūtrakārpāsorṇādīni ca śayanāsanādīni copanyastabhṛṅgārapratigrahāṇi suprayuktāstaraṇottarapracchadopadhānāni sopāśrayāṇi saṃveśanopaveśanasnehasvedābhyaṅgapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanaśirovirecanamūtroccārakarmaṇām upacārasukhāni suprakṣālitopadhānāśca suślakṣṇasvaramadhyamā dṛṣadaḥ śastrāṇi copakaraṇārthāni dhūmanetraṃ ca bastinetraṃ cottarabastikaṃ ca kuśahastakaṃ ca tulāṃ ca mānabhāṇḍaṃ ca ghṛtatailavasāmajjakṣaudraphāṇitalavaṇendhanodakamadhusīdhusurāsauvīrakatuṣodakamaireyamedakadadhidadhimaṇḍodasviddhānyāmlamūtrāṇi ca tathā śāliṣaṣṭikamudgamāṣayavatilakulatthabadaramṛdvīkākāśmaryaparūṣakābhayāmalakavibhītakāni nānāvidhāni ca snehasvedopakaraṇāni dravyāṇi tathaivordhvaharānulomikobhayabhāñji saṃgrahaṇīyadīpanīyapācanīyopaśamanīyavātaharādisamākhyātāni cauṣadhāni yaccānyadapi kiṃcid vyāpadaḥ parisaṃkhyāya pratīkārārthamupakaraṇaṃ vidyāt yacca pratibhogārthaṃ tattadupakalpayet //
Ca, Sū., 17, 39.2 chidyamānaṃ yathā śastrairjātakaṇḍūṃ mahārujam //
Ca, Sū., 17, 98.1 śastrāstrairbhidyata iva colmukairiva dahyate /
Ca, Sū., 17, 103.2 tasmādacirotthitāṃ vidradhīṃ śastrasarpavidyudagnitulyāṃ snehavirecanairāśvevopakramet sarvaśo gulmavacceti //
Ca, Sū., 18, 14.1 yasya śastrakuśacchinnācchoṇitaṃ na pravartate /
Ca, Sū., 20, 4.0 mukhāni tu khalvāgantor nakhadaśanapatanābhicārābhiśāpābhiṣaṅgābhighātavyadhabandhanaveṣṭanapīḍanarajjudahanaśastrāśanibhūtopasargādīni nijasya tu mukhaṃ vātapittaśleṣmaṇāṃ vaiṣamyam //
Ca, Sū., 28, 26.1 māṃsajānāṃ tu saṃśuddhiḥ śastrakṣārāgnikarma ca /
Ca, Nid., 7, 7.3 amarṣaḥ krodhaḥ saṃrambhaś cāsthāne śastraloṣṭakaśākāṣṭhamuṣṭibhir abhihananaṃ sveṣāṃ pareṣāṃ vā abhidravaṇaṃ pracchāyaśītodakānnābhilāṣaḥ saṃtāpaś cātivelaṃ tāmrahāritahāridrasaṃrabdhākṣatā pittopaśayaviparyāsād anupaśayatā ca iti pittonmadaliṅgāni bhavanti /
Ca, Nid., 7, 15.3 tatra hiṃsārthinonmādyamāno 'gniṃ praviśati apsu nimajjati sthalācchvabhre vā patati śastrakaśākāṣṭhaloṣṭamuṣṭibhir hantyātmānam anyacca prāṇavadhārthamārabhate kiṃcit tam asādhyaṃ vidyāt sādhyau punar dvāvitarau //
Ca, Vim., 3, 21.1 tathā śastraprabhavasyāpi janapadoddhvaṃsasyādharma eva heturbhavati /
Ca, Vim., 3, 21.2 ye 'tipravṛddhalobhakrodhamohamānās te durbalān avamatyātmasvajanaparopaghātāya śastreṇa parasparam abhikrāmanti parān vābhikrāmanti parair vābhikrāmyante //
Ca, Vim., 5, 17.2 śukravāhīni duṣyanti śastrakṣārāgnibhistathā //
Ca, Vim., 8, 94.4 sahasā hyatibalam auṣadham aparīkṣakaprayuktam alpabalam āturam atipātayet na hyatibalāny āgneyavāyavīyāny auṣadhāny agnikṣāraśastrakarmāṇi vā śakyante 'lpabalaiḥ soḍhum asahyātitīkṣṇavegatvāddhi tāni sadyaḥprāṇaharāṇi syuḥ /
Ca, Śār., 8, 34.0 tatra sarpistailamadhusaindhavasauvarcalakālaviḍlavaṇaviḍaṅgakuṣṭhakilimanāgarapippalīpippalīmūlahastipippalīmaṇḍūkaparṇyelālāṅgalīvacācavyacitrakacirabilvahiṅgusarṣapalaśunakatakakaṇakaṇikānīpātasībalvajabhūrjakulatthamaireyasurāsavāḥ saṃnihitāḥ syuḥ tathāśmānau dvau dve kuṇḍamusale dve udūkhale kharavṛṣabhaśca dvau ca tīkṣṇau sūcīpippalakau sauvarṇarājatau śastrāṇi ca tīkṣṇāyasāni dvau ca bilvamayau paryaṅkau taindukaiṅgudāni ca kāṣṭhānyagnisaṃdhukṣaṇāni striyaśca bahvyo bahuśaḥ prajātāḥ sauhārdayuktāḥ satatam anuraktāḥ pradakṣiṇācārāḥ pratipattikuśalāḥ prakṛtivatsalāstyaktaviṣādāḥ kleśasahinyo'bhimatāḥ brāhmaṇāścātharvavedavidaḥ yaccānyadapi tatra samarthaṃ manyeta yaccānyacca brāhmaṇā brūyuḥ striyaśca vṛddhāstat kāryam //
Ca, Cik., 3, 112.2 śastraloṣṭakaśākāṣṭhamuṣṭyaratnitaladvijaiḥ //
Ca, Cik., 5, 39.2 yadi gulmo vidahyeta śastraṃ tatra bhiṣagjitam //
Ca, Cik., 5, 185.1 upanāhanaṃ saśastraṃ pakvasyābhyantaraprabhinnasya /
Ca, Si., 12, 49.1 durgṛhītaṃ kṣiṇotyeva śāstraṃ śastramivābudham /
Ca, Si., 12, 49.2 sugṛhītaṃ tadeva jñaṃ śāstraṃ śastraṃ ca rakṣati //
Lalitavistara
LalVis, 3, 10.6 sa imāṃ mahāpṛthivīṃ sasāgaraparyantām akhilām akaṇṭakām adaṇḍenāśastreṇābhinirjityādhyāsayati /
Mahābhārata
MBh, 1, 1, 133.1 yadāśrauṣaṃ vyūham abhedyam anyair bhāradvājenāttaśastreṇa guptam /
MBh, 1, 2, 3.1 tretādvāparayoḥ saṃdhau rāmaḥ śastrabhṛtāṃ varaḥ /
MBh, 1, 2, 156.7 gāṇḍīvadhanvā samare sarvaśastrabhṛtāṃ varaḥ //
MBh, 1, 2, 220.2 yatra te puruṣavyāghrāḥ śastrasparśasahā yudhi /
MBh, 1, 17, 11.2 tomarāśca sutīkṣṇāgrāḥ śastrāṇi vividhāni ca //
MBh, 1, 17, 15.2 anyonyaṃ chindatāṃ śastrair āditye lohitāyati //
MBh, 1, 24, 4.1 agnir arko viṣaṃ śastraṃ vipro bhavati kopitaḥ /
MBh, 1, 26, 42.1 vividhāni ca śastrāṇi ghorarūpāṇyanekaśaḥ /
MBh, 1, 26, 45.1 taiḥ śastrair bhānumadbhiste divyābharaṇabhūṣitāḥ /
MBh, 1, 28, 11.2 varmiṇo vibudhāḥ sarve nānāśastrair avākiran //
MBh, 1, 28, 13.1 nānāśastravisargaiśca vadhyamānaḥ samantataḥ /
MBh, 1, 45, 19.2 sa rājā pṛthivīpālaḥ sarvaśastrabhṛtāṃ varaḥ /
MBh, 1, 50, 16.1 dambhodbhavenāsi samo balena rāmo yathā śastravid astravic ca /
MBh, 1, 55, 26.2 vaśe śastrapratāpena kurvanto 'nyān mahīkṣitaḥ //
MBh, 1, 57, 3.1 tam āśrame nyastaśastraṃ nivasantaṃ taporatim /
MBh, 1, 57, 15.2 dhārayiṣyati saṃgrāme yā tvāṃ śastrair avikṣatam //
MBh, 1, 57, 88.1 astrajñau tu mahāvīryau sarvaśastraviśāradau /
MBh, 1, 57, 97.2 indrād dhanaṃjayaḥ śrīmān sarvaśastrabhṛtāṃ varaḥ //
MBh, 1, 57, 101.2 kumārā rūpasampannāḥ sarvaśastraviśāradāḥ //
MBh, 1, 60, 47.2 sarvaśastrāstrakuśalaḥ kṣatriyāntakaro vaśī //
MBh, 1, 61, 74.2 mānuṣe nṛpa loke 'smin sarvaśastrabhṛtāṃ varaḥ //
MBh, 1, 61, 78.6 marutāṃ tu gaṇād vīraḥ sarvaśastrabhṛtāṃ varaḥ /
MBh, 1, 61, 88.25 ajījanat sutaṃ cāsyāṃ sarvaśastrabhṛtāṃ varam /
MBh, 1, 63, 7.3 paśyantaḥ strīgaṇāstatra śastrapāṇiṃ sma menire //
MBh, 1, 63, 25.1 tatra kecid gajā mattā balinaḥ śastravikṣatāḥ /
MBh, 1, 67, 5.12 manyupraharaṇā viprā na viprāḥ śastrapāṇayaḥ /
MBh, 1, 74, 12.11 śanair duḥkhaṃ śastraviṣāgnijātaṃ rohen na saṃrohati vāgvraṇaṃ tu /
MBh, 1, 76, 24.2 ekam āśīviṣo hanti śastreṇaikaśca vadhyate /
MBh, 1, 76, 24.4 kvacid āśīviṣo hanyācchastram anyaṃ nikṛntati /
MBh, 1, 94, 57.2 śastranityaśca satataṃ pauruṣe dhuryavasthitaḥ /
MBh, 1, 94, 62.1 tvaṃ ca śūraḥ sadāmarṣī śastranityaśca bhārata /
MBh, 1, 94, 62.2 nānyatra śastrāt tasmāt te nidhanaṃ vidyate 'nagha //
MBh, 1, 95, 9.1 tasmin vimarde tumule śastravṛṣṭisamākule /
MBh, 1, 96, 24.1 tān vinirjitya tu raṇe sarvaśastraviśāradaḥ /
MBh, 1, 104, 9.33 śastrāstrāṇām abhedyaṃ ca bhaviṣyati śucismite /
MBh, 1, 104, 10.2 ajījanat tato vīraṃ sarvaśastrabhṛtāṃ varam /
MBh, 1, 104, 16.2 loke caiva hi vikhyātaḥ sarvaśastrabhṛtāṃ varaḥ /
MBh, 1, 110, 36.6 vāhanāni ca mukhyāni śastrāṇi kavacāni ca /
MBh, 1, 115, 28.46 avāpya sarvaśastrāṇi mudito vāsavātmajaḥ /
MBh, 1, 121, 2.10 te 'cireṇaiva kālena sarvaśastraviśāradāḥ /
MBh, 1, 121, 16.2 sarvajñānavidaṃ vipraṃ sarvaśastrabhṛtāṃ varam /
MBh, 1, 121, 16.14 śastrāstreṣu ca niṣṇātaṃ śrutvā tatra samāgatam /
MBh, 1, 121, 20.2 astrāṇi ca mahārhāṇi śastrāṇi vividhāni ca /
MBh, 1, 122, 23.3 paripapraccha nipuṇaṃ bhīṣmaḥ śastrabhṛtāṃ varaḥ /
MBh, 1, 123, 6.6 arjuno naraśārdūlaḥ sarvaśastrabhṛtāṃ varaḥ /
MBh, 1, 123, 9.3 tān sarvāñ śikṣayāmāsa droṇaḥ śastrabhṛtāṃ varaḥ //
MBh, 1, 124, 20.2 viviśur vividhaṃ gṛhya śastropakaraṇaṃ narāḥ //
MBh, 1, 124, 22.9 droṇena samanujñātāḥ gṛhya śastraṃ paraṃtapāḥ /
MBh, 1, 124, 22.13 śastramārgān yathotsṛṣṭāṃśceruḥ sarve nararṣabhāḥ /
MBh, 1, 125, 25.2 gadāyāṃ śastrakuśalo darśanāni vyadarśayat /
MBh, 1, 127, 14.5 droṇaḥ śastrabhṛtāṃ varaḥ /
MBh, 1, 127, 24.1 sa cāpi vīraḥ kṛtaśastraniśramaḥ pareṇa sāmnābhyavadat suyodhanam /
MBh, 1, 133, 19.2 alohaṃ niśitaṃ śastraṃ śarīraparikartanam /
MBh, 1, 133, 22.1 anāptair dattam ādatte naraḥ śastram alohajam /
MBh, 1, 159, 6.3 sarvavedavidāṃ śreṣṭhaṃ sarvaśastrabhṛtāṃ varam /
MBh, 1, 159, 8.1 divyātmāno mahātmānaḥ sarvaśastrabhṛtāṃ varāḥ /
MBh, 1, 172, 12.13 śāpaṃ na kurvanti tadā vākśastrā yat parāyaṇam /
MBh, 1, 177, 6.1 aśvatthāmā ca bhojaśca sarvaśastrabhṛtāṃ varau /
MBh, 1, 181, 15.3 aviṣādasya caivāsya śastrāstravinayasya ca //
MBh, 1, 181, 18.5 ahaṃ karṇo dvijaśreṣṭha sarvaśastrabhṛtāṃ varaḥ /
MBh, 1, 181, 19.6 brāhmaṇo 'smi yudhāṃ śreṣṭhaḥ sarvaśastrabhṛtāṃ varaḥ /
MBh, 1, 189, 25.3 śastrair divyair mānuṣān yodhayitvā śūrān sarvān āhave tān vijitya //
MBh, 1, 192, 7.101 agnayaśca virājante śastrāṇi kavacāni ca /
MBh, 1, 192, 7.110 tad anīkam anādhṛṣyaṃ śastrāgnivyāladīpitam /
MBh, 1, 199, 11.5 adhiṣṭhitān mahāmātraiḥ sarvaśastrasamanvitān /
MBh, 1, 199, 32.1 vividhair atinirviddhaiḥ śastropetaiḥ susaṃvṛtaiḥ /
MBh, 1, 205, 1.3 vaśe śastrapratāpena kurvanto 'nyān mahīkṣitaḥ //
MBh, 1, 212, 1.153 tataḥ paramasaṃhṛṣṭaḥ sarvaśastrabhṛtāṃ varaḥ /
MBh, 1, 212, 1.459 imaṃ rathavaraṃ divyaṃ sarvaśastrasamanvitam /
MBh, 1, 212, 4.1 sarvaśastropapannena jīmūtaravanādinā /
MBh, 1, 213, 9.2 mama śastrāṇyaśeṣeṇa tūṇī cākṣayasāyakau /
MBh, 1, 213, 42.9 śvetacāmarasaṃchannān sarvaśastrair alaṃkṛtān /
MBh, 1, 216, 5.2 sarvaśastrair anādhṛṣyaṃ sarvaśastrapramāthi ca /
MBh, 1, 216, 5.2 sarvaśastrair anādhṛṣyaṃ sarvaśastrapramāthi ca /
MBh, 1, 216, 26.2 kṛtāstrau śastrasampannau rathinau dhvajināvapi //
MBh, 1, 218, 25.1 teṣām abhivyāharatāṃ śastravarṣaṃ ca muñcatām /
MBh, 1, 218, 30.2 jagṛhuḥ sarvaśastrāṇi svāni svāni surāstadā //
MBh, 2, 1, 6.6 vicitrāṇi ca śastrāṇi rathāḥ kāmagamāstathā /
MBh, 2, 11, 26.1 sāmāni stutiśastrāṇi gāthāśca vividhāstathā /
MBh, 2, 11, 54.2 śastrapratāpena jitā dvīpāḥ sapta nareśvara //
MBh, 2, 14, 18.1 kṣatriyaḥ śastramaraṇo yadā bhavati satkṛtaḥ /
MBh, 2, 17, 13.4 devair api visṛṣṭāni śastrāṇyasya mahīpate /
MBh, 2, 17, 25.1 tasyāstāṃ haṃsaḍibhakāv aśastranidhanāv ubhau /
MBh, 2, 19, 21.1 snātakavratinaste tu bāhuśastrā nirāyudhāḥ /
MBh, 2, 21, 10.1 tatastau naraśārdūlau bāhuśastrau samīyatuḥ /
MBh, 2, 22, 13.1 akṣataḥ śastrasampanno jitāriḥ saha rājabhiḥ /
MBh, 2, 22, 25.1 na sa sajati vṛkṣeṣu śastraiścāpi na riṣyate /
MBh, 2, 38, 13.1 strīṣu goṣu na śastrāṇi pātayed brāhmaṇeṣu ca /
MBh, 2, 40, 5.2 mṛtyur hantāsya śastreṇa sa cotpanno narādhipa //
MBh, 2, 47, 30.2 nārācān ardhanārācāñ śastrāṇi vividhāni ca //
MBh, 2, 48, 16.1 sujātayaḥ śreṇimantaḥ śreyāṃsaḥ śastrapāṇayaḥ /
MBh, 2, 50, 17.2 tad vai śastraṃ śastravidāṃ na śastraṃ chedanaṃ smṛtam //
MBh, 2, 50, 17.2 tad vai śastraṃ śastravidāṃ na śastraṃ chedanaṃ smṛtam //
MBh, 2, 50, 17.2 tad vai śastraṃ śastravidāṃ na śastraṃ chedanaṃ smṛtam //
MBh, 2, 51, 10.3 vairaṃ vikāraṃ sṛjati tad vai śastram anāyasam //
MBh, 2, 59, 8.1 ajo hi śastram akhanat kilaikaḥ śastre vipanne padbhir apāsya bhūmim /
MBh, 2, 59, 8.1 ajo hi śastram akhanat kilaikaḥ śastre vipanne padbhir apāsya bhūmim /
MBh, 2, 65, 5.2 nādārau kramate śastraṃ dārau śastraṃ nipātyate //
MBh, 2, 65, 5.2 nādārau kramate śastraṃ dārau śastraṃ nipātyate //
MBh, 2, 66, 11.1 āttaśastrā rathagatāḥ kupitāstāta pāṇḍavāḥ /
MBh, 2, 66, 15.1 te tvāsthāya rathān sarve bahuśastraparicchadān /
MBh, 2, 71, 47.2 saśastrarathapādātā bhogavantaśca putrakāḥ //
MBh, 3, 1, 9.2 udaṅmukhāḥ śastrabhṛtaḥ prayayuḥ saha kṛṣṇayā //
MBh, 3, 8, 6.1 viṣam udbandhanaṃ vāpi śastram agnipraveśanam /
MBh, 3, 8, 17.1 vayaṃ tu śastrāṇy ādāya rathān āsthāya daṃśitāḥ /
MBh, 3, 17, 5.1 sarvāyudhasamopetaṃ sarvaśastraviśāradam /
MBh, 3, 19, 14.2 virathaṃ viprakīrṇaṃ ca bhagnaśastrāyudhaṃ tathā //
MBh, 3, 24, 3.1 preṣyāḥ puro viṃśatir āttaśastrā dhanūṃṣi varmāṇi śarāṃś ca pītān /
MBh, 3, 28, 24.1 yasya śastrapratāpena praṇatāḥ sarvapārthivāḥ /
MBh, 3, 38, 33.1 neha śastreṇa kartavyaṃ śāntānām ayam ālayaḥ /
MBh, 3, 48, 18.1 yatra sarvān mahīpālāñ śastratejobhayārditān /
MBh, 3, 51, 16.1 śastreṇa nidhanaṃ kāle ye gacchantyaparāṅmukhāḥ /
MBh, 3, 60, 27.1 mukhataḥ pātayāmāsa śastreṇa niśitena ha /
MBh, 3, 117, 7.1 saṃkruddho 'tibalaḥ śūraḥ śastram ādāya vīryavān /
MBh, 3, 119, 13.2 prasthāpayad yat sa vanaṃ hyaśaṅko yudhiṣṭhiraṃ sānujam āttaśastram //
MBh, 3, 152, 14.2 kruddhā bruvanto 'nuyayur drutaṃ te śastrāṇi codyamya vivṛttanetrāḥ //
MBh, 3, 152, 16.1 te taṃ tadā tomarapaṭṭiśādyair vyāvidhya śastraiḥ sahasābhipetuḥ /
MBh, 3, 152, 18.1 teṣāṃ sa mārgān vividhān mahātmā nihatya śastrāṇi ca śātravāṇām /
MBh, 3, 154, 6.1 gṛhītvā sarvaśastrāṇi draupadīṃ parigṛhya ca /
MBh, 3, 154, 16.2 pradāya śastrāṇyasmākaṃ yuddhena draupadīṃ hara //
MBh, 3, 154, 32.1 vijñāto 'si mayā pūrvaṃ ceṣṭañśastraparīkṣaṇe /
MBh, 3, 158, 16.1 nyastaśastrāyudhāḥ śrāntāḥ śoṇitāktaparicchadāḥ /
MBh, 3, 167, 5.2 śitaśastrāyudhā raudrāḥ kālarūpāḥ prahāriṇaḥ //
MBh, 3, 167, 11.2 nighnanti vividhaiḥ śastrais tato me vyathitaṃ manaḥ //
MBh, 3, 169, 5.1 viniṣpiṣṭāni tatraiṣāṃ śastrāṇyābharaṇāni ca /
MBh, 3, 170, 18.2 śastravarṣaṃ mahad rājan vidyābalam upāśritaḥ //
MBh, 3, 170, 46.1 mīnakūrmasamūhānāṃ nānāśastrāsipāṇinām /
MBh, 3, 188, 90.3 upasthāsyanti yodhāś ca śastrāṇi kavacāni ca //
MBh, 3, 194, 4.2 visarjayasva māṃ brahman nyastaśastro 'smi sāmpratam //
MBh, 3, 195, 23.2 kruddhaścābhakṣayat teṣāṃ śastrāṇi vividhāni ca //
MBh, 3, 221, 40.1 bhayaṃ tyajata bhadraṃ vaḥ śūrāḥ śastrāṇi gṛhṇata /
MBh, 3, 221, 44.1 tair visṛṣṭānyanīkeṣu kruddhaiḥ śastrāṇi saṃyuge /
MBh, 3, 228, 11.2 sahitā baddhanistriṃśā daheyuḥ śastratejasā //
MBh, 3, 232, 8.1 ete rathā naravyāghrāḥ sarvaśastrasamanvitāḥ /
MBh, 3, 240, 7.1 astrair abhedyaḥ śastraiś cāpyadhaḥkāyaś ca te 'nagha /
MBh, 3, 240, 15.2 sarvaśastrāstramokṣeṇa pauruṣe samavasthitāḥ /
MBh, 3, 240, 17.3 gadābhir musalaiḥ khaḍgaiḥ śastrair uccāvacais tathā //
MBh, 3, 242, 14.1 astraśastrapradīpte 'gnau yadā taṃ pātayiṣyati /
MBh, 3, 254, 8.2 paraihyenaṃ mūḍha javena bhūtaye tvam ātmanaḥ prāñjalir nyastaśastraḥ //
MBh, 3, 262, 27.1 apyahaṃ śastram ādāya hanyām ātmānam ātmanā /
MBh, 3, 268, 33.1 śastravarṣāṇi varṣanto drāvayanto vanaukasaḥ /
MBh, 3, 272, 4.2 jahi śatrūn amitraghna mama śastrabhṛtāṃ vara //
MBh, 3, 274, 21.2 sahasrāyutaśo rāme śastrāṇi vividhāni ca //
MBh, 3, 275, 49.1 ityevam uktvānujñāpya rāmaṃ śastrabhṛtāṃ varam /
MBh, 3, 291, 25.3 sarvaśastrabhṛtāṃ śreṣṭhaṃ kanyā caiva bhaviṣyasi //
MBh, 3, 294, 33.1 vidyamāneṣu śastreṣu yadyamoghām asaṃśaye /
MBh, 3, 294, 35.3 śastraṃ gṛhītvā niśitaṃ sarvagātrāṇyakṛntata //
MBh, 3, 294, 37.2 dṛṣṭvā karṇaṃ śastrasaṃkṛttagātraṃ muhuś cāpi smayamānaṃ nṛvīram //
MBh, 3, 297, 4.1 naiṣāṃ śastraprahāro 'sti padaṃ nehāsti kasyacit /
MBh, 4, 2, 20.31 brahmacārī vrate yuktaḥ sarvaśastrabhṛtāṃ varaḥ /
MBh, 4, 4, 22.2 rakṣiṇāṃ hyāttaśastrāṇāṃ sthānaṃ paścād vidhīyate /
MBh, 4, 5, 11.3 tasmācchastrāṇi sarvāṇi pracchādyānyatra yatra vā /
MBh, 4, 5, 13.2 yo 'smānnidadhato draṣṭā bhavecchastrāṇi pārthiva /
MBh, 4, 5, 15.3 pracakrame nidhānāya śastrāṇāṃ bharatarṣabha /
MBh, 4, 34, 5.2 śastrapratāpanirvīryān kurūñ jitvānaye paśūn //
MBh, 4, 37, 5.2 niḥsaranti ca kośebhyaḥ śastrāṇi vividhāni ca //
MBh, 4, 37, 9.1 eṣa vīro maheṣvāsaḥ sarvaśastrabhṛtāṃ varaḥ /
MBh, 4, 41, 20.1 śastrāṇi na prakāśante na prahṛṣyanti vājinaḥ /
MBh, 4, 53, 30.2 yugapad dikṣu sarvāsu sarvaśastrāṇyadarśayat //
MBh, 4, 63, 12.2 prasthāpayāmāsa sutasya hetor vicitraśastrābharaṇopapannān //
MBh, 4, 67, 18.3 sarve śastrāstrasampannāḥ sarve śūrās tanutyajaḥ //
MBh, 5, 7, 17.2 ayudhyamānaḥ saṃgrāme nyastaśastro 'ham ekataḥ //
MBh, 5, 9, 27.3 matprasādāddhi te śastraṃ vajrakalpaṃ bhaviṣyati //
MBh, 5, 10, 29.2 na śastreṇa na vajreṇa na divā na tathā niśi //
MBh, 5, 10, 37.1 nāyaṃ śuṣko na cārdro 'yaṃ na ca śastram idaṃ tathā /
MBh, 5, 19, 5.1 tasya meghaprakāśasya śastraistaiḥ śobhitasya ca /
MBh, 5, 29, 16.2 saṃyujyate dhanuṣā varmaṇā ca hastatrāṇai rathaśastraiśca bhūyaḥ //
MBh, 5, 29, 27.2 tato rājñāṃ bhavitā yuddham etat tatra jātaṃ varma śastraṃ dhanuśca /
MBh, 5, 29, 27.3 indreṇedaṃ dasyuvadhāya karma utpāditaṃ varma śastraṃ dhanuśca //
MBh, 5, 33, 44.1 ekaṃ viṣaraso hanti śastreṇaikaśca vadhyate /
MBh, 5, 39, 53.2 udyateṣu ca śastreṣu nāsti śeṣavatāṃ bhayam //
MBh, 5, 40, 24.2 gobrāhmaṇārthe śastrapūtāntarātmā hataḥ saṃgrāme kṣatriyaḥ svargam eti //
MBh, 5, 47, 19.2 śastrārciṣā bhīmasenena dagdhaṃ tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 81.1 śastrāṇi gātre ca na te kramerann ityeva kṛṣṇaśca tataḥ kṛtārthaḥ /
MBh, 5, 50, 51.1 ādadānasya śastraṃ hi kṣatradharmaṃ parīpsataḥ /
MBh, 5, 56, 59.2 yathāvidhaḥ savyasācī pāṇḍavaḥ śastravittamaḥ //
MBh, 5, 61, 5.2 nihatya pārthāṃśca saputrapautrāṃl lokān ahaṃ śastrajitān prapatsye //
MBh, 5, 61, 13.1 nyasyāmi śastrāṇi na jātu saṃkhye pitāmaho drakṣyati māṃ sabhāyām /
MBh, 5, 61, 18.1 athoktavākye nṛpatau tu bhīṣme nikṣipya śastrāṇi gate ca karṇe /
MBh, 5, 71, 36.1 śastrāṇi patraṃ kavacān rathāṃśca nāgān dhvajāṃśca pratipādayitvā /
MBh, 5, 78, 10.2 āttaśastrān raṇe dṛṣṭvā na vyathed iha kaḥ pumān //
MBh, 5, 82, 1.3 mahārathā mahābāhum anvayuḥ śastrapāṇayaḥ //
MBh, 5, 94, 21.3 na hyasmin āśrame yuddhaṃ kutaḥ śastraṃ kuto 'nṛjuḥ /
MBh, 5, 94, 24.1 sarvaśastrāṇi cādatsva yojayasva ca vāhinīm /
MBh, 5, 125, 15.2 śastreṇa nidhanaṃ kāle prāpsyāmaḥ svargam eva tat //
MBh, 5, 125, 23.2 nyastaśastrā vayaṃ te vāpyupajīvāma mādhava //
MBh, 5, 139, 15.1 māṃ ca kṛṣṇa samāśritya kṛtaḥ śastrasamudyamaḥ /
MBh, 5, 139, 29.1 dhārtarāṣṭrasya vārṣṇeya śastrayajño bhaviṣyati /
MBh, 5, 139, 53.1 śastreṇa nidhanaṃ gacchet samṛddhaṃ kṣatramaṇḍalam /
MBh, 5, 140, 13.1 vigāḍhe śastrasaṃpāte paravīrarathārujau /
MBh, 5, 140, 20.2 prāpya śastreṇa nidhanaṃ prāpsyanti gatim uttamām //
MBh, 5, 141, 4.2 raṇe śastrāgninā dagdhāḥ prāpsyanti yamasādanam //
MBh, 5, 141, 25.1 pūrvā dig lohitākārā śastravarṇā ca dakṣiṇā /
MBh, 5, 149, 24.1 abhedyaḥ sarvaśastrāṇāṃ prabhinna iva vāraṇaḥ /
MBh, 5, 149, 31.2 śastreṇa samare rājan saṃnaddhaṃ syandane sthitam //
MBh, 5, 149, 37.3 adhivāsitaśastrāśca kṛtakautukamaṅgalāḥ //
MBh, 5, 149, 59.1 hṛṣṭāstuṣṭāḥ kavacinaḥ saśastrāḥ samalaṃkṛtāḥ /
MBh, 5, 149, 79.1 jyādhanurvarmaśastrāṇāṃ tathaiva madhusarpiṣoḥ /
MBh, 5, 150, 22.2 vividhāni ca śastrāṇi cakruḥ sajjāni sarvaśaḥ //
MBh, 5, 150, 23.1 padātayaśca puruṣāḥ śastrāṇi vividhāni ca /
MBh, 5, 150, 26.1 citrābharaṇavarmormiḥ śastranirmalaphenavān /
MBh, 5, 152, 8.2 tathā kavacinaḥ śūrāḥ śastreṣu kṛtaniśramāḥ //
MBh, 5, 152, 10.1 caturyujo rathāḥ sarve sarve śastrasamāyutāḥ /
MBh, 5, 153, 20.2 kuryāṃ śastrabalenaiva sasurāsurarākṣasam //
MBh, 5, 158, 35.2 āttaśastrasya me yuddhe vahanti pratigarjanāḥ //
MBh, 5, 158, 40.1 śastraugham akṣayyam atipravṛddhaṃ yadāvagāhya śramanaṣṭacetāḥ /
MBh, 5, 176, 33.2 dhakṣyāmyenaṃ raṇe bhadre sāmātyaṃ śastratejasā //
MBh, 5, 177, 2.1 kāśye kāmaṃ na gṛhṇāmi śastraṃ vai varavarṇini /
MBh, 5, 177, 4.1 na tu śastraṃ grahīṣyāmi kathaṃcid api bhāmini /
MBh, 5, 178, 32.2 lapsyase nirjitāṃl lokāñ śastrapūto mahāraṇe //
MBh, 5, 179, 11.1 upapannaṃ mahāśastraiḥ sarvopakaraṇānvitam /
MBh, 5, 180, 25.2 brāhmaṇaḥ kṣatriyatvaṃ hi yāti śastrasamudyamāt //
MBh, 5, 186, 12.2 śastradhāraṇam atyugraṃ tacca kāryaṃ kṛtaṃ tvayā //
MBh, 5, 186, 30.2 nyāsayāṃcakrire śastraṃ pitaro bhṛgunandanam //
MBh, 5, 196, 2.2 gṛhītaśastrā dhvajinaḥ svasti vācya hutāgnayaḥ //
MBh, 6, 1, 31.2 kṣīṇaśastro vivarmā ca na hantavyaḥ kathaṃcana //
MBh, 6, 1, 32.1 na sūteṣu na dhuryeṣu na ca śastropanāyiṣu /
MBh, 6, 2, 12.1 nainaṃ śastrāṇi bhetsyanti nainaṃ bādhiṣyate śramaḥ /
MBh, 6, 2, 29.1 gṛhītaśastrābharaṇā varmiṇo vājipṛṣṭhagāḥ /
MBh, 6, 3, 9.1 pratimāścālikhantyanye saśastrāḥ kālacoditāḥ /
MBh, 6, 3, 20.2 vyaktaṃ paśyanti śastrāṇi saṃgrāmaṃ samupasthitam //
MBh, 6, 3, 21.1 agnivarṇā yathā bhāsaḥ śastrāṇām udakasya ca /
MBh, 6, 5, 3.2 anyonyam abhinighnanti śastrair uccāvacair api //
MBh, 6, 16, 9.2 śastrair asaṅgo yuddheṣu varadānānmahātmanaḥ //
MBh, 6, 16, 17.2 sarvaśastrāstrakuśalāste rakṣantu pitāmaham //
MBh, 6, 17, 13.2 nyāsitaḥ samare śastraṃ bhīṣmeṇa bharatarṣabha //
MBh, 6, 20, 14.1 mahārathair andhakavṛṣṇibhojaiḥ saurāṣṭrakair nairṛtair āttaśastraiḥ /
MBh, 6, BhaGī 1, 9.2 nānāśastrapraharaṇāḥ sarve yuddhaviśāradāḥ //
MBh, 6, BhaGī 1, 20.2 pravṛtte śastrasampāte dhanurudyamya pāṇḍavaḥ //
MBh, 6, BhaGī 1, 46.1 yadi māmapratīkāramaśastraṃ śastrapāṇayaḥ /
MBh, 6, BhaGī 2, 23.1 nainaṃ chindanti śastrāṇi nainaṃ dahati pāvakaḥ /
MBh, 6, BhaGī 15, 3.2 aśvatthamenaṃ suvirūḍhamūlamasaṅgaśastreṇa dṛḍhena chittvā //
MBh, 6, 41, 60.1 ṛte prāyagataṃ rājannyastaśastram acetanam /
MBh, 6, 41, 61.1 śastraṃ cāhaṃ raṇe jahyāṃ śrutvā sumahad apriyam /
MBh, 6, 44, 40.2 naiva śastraṃ vimuñcanti naiva krandanti māriṣa /
MBh, 6, 47, 4.2 nānāśastrapraharaṇāḥ sarve śastrāstravedinaḥ //
MBh, 6, 47, 4.2 nānāśastrapraharaṇāḥ sarve śastrāstravedinaḥ //
MBh, 6, 48, 36.1 tvatkṛte hyeṣa karṇo 'pi nyastaśastro mahārathaḥ /
MBh, 6, 48, 69.2 śarair anyaiśca bahubhiḥ śastrair nānāvidhair yudhi /
MBh, 6, 50, 55.1 prothayantrair vicitraiśca śastraiśca vimalaistathā /
MBh, 6, 52, 11.2 nānāśastraughasampannair nānādeśyair nṛpair vṛtaḥ //
MBh, 6, 53, 14.2 nyapātayacchitaiḥ śastraiḥ senayor ubhayor api //
MBh, 6, 54, 4.1 śastrāṇām atha tāṃ vṛṣṭiṃ śalabhānām ivāyatim /
MBh, 6, 54, 7.2 tilaśaś cichiduḥ krodhācchastrair nānāvidhair yudhi //
MBh, 6, 55, 121.1 tataḥ śaraughair niśitaiḥ kirīṭinā nṛdehaśastrakṣatalohitodā /
MBh, 6, 55, 127.1 tato raviṃ saṃhṛtaraśmijālaṃ dṛṣṭvā bhṛśaṃ śastraparikṣatāṅgāḥ /
MBh, 6, 57, 27.1 dīpyantam iva śastrārcyā mattavāraṇavikramam /
MBh, 6, 58, 19.1 nānārūpāṇi śastrāṇi visṛjanto viśāṃ pate /
MBh, 6, 58, 21.1 śastrāṇyanekarūpāṇi visṛjanto mahārathāḥ /
MBh, 6, 60, 21.1 tatastu tumulāṃ vṛṣṭiṃ śastrāṇāṃ tigmatejasām /
MBh, 6, 60, 41.1 sa śastravṛṣṭyābhihataḥ prādravad dviguṇaṃ padam /
MBh, 6, 66, 11.1 rajomeghaiśca tumulaiḥ śastravidyutprakāśitaiḥ /
MBh, 6, 67, 27.2 nakṣatravimalābhāni śastrāṇi bharatarṣabha //
MBh, 6, 67, 31.1 paripetur hayāścātra kecicchastrakṛtavraṇāḥ /
MBh, 6, 71, 13.2 samucchritair dhvajaiścitraiḥ śastraiśca vimalaiḥ śitaiḥ //
MBh, 6, 72, 4.1 āttasaṃnāhaśastraṃ ca bahuśastraparigraham /
MBh, 6, 72, 4.1 āttasaṃnāhaśastraṃ ca bahuśastraparigraham /
MBh, 6, 72, 7.2 śastragrahaṇavidyāsu sarvāsu pariniṣṭhitam //
MBh, 6, 72, 21.1 īdṛśo hi balaughastu yuktaḥ śastrāstrasaṃpadā /
MBh, 6, 73, 35.2 abhītāḥ samavartanta śastravṛṣṭyā samantataḥ //
MBh, 6, 76, 15.2 śastrāstravidbhir naradeva yodhair adhiṣṭhitāḥ sainyagaṇāstvadīyāḥ //
MBh, 6, 77, 12.1 maṇḍalaṃ manujaśreṣṭha nānāśastrasamākulam /
MBh, 6, 77, 41.1 śastravṛṣṭiṃ parair muktāṃ śaraughair yad avārayat /
MBh, 6, 78, 53.1 tair ardyamāno 'tirathaḥ sātvataḥ śastrakovidaḥ /
MBh, 6, 81, 9.2 abhyudyayuste śitaśastrahastā rirakṣiṣanto ratham arjunasya //
MBh, 6, 81, 25.2 āvārayāmāsa hi śalya enaṃ śastreṇa ghoreṇa sudurjayena //
MBh, 6, 82, 29.3 śastraiśca bahubhī rājañ jaghnatustāvakān raṇe //
MBh, 6, 83, 36.2 śastrair nānāvidhair ghorai raṇe ninyur yamakṣayam //
MBh, 6, 87, 13.2 abhyadhāvanta saṃkruddhā rākṣasāḥ śastrapāṇayaḥ //
MBh, 6, 88, 27.1 śastrāṇāṃ pātyamānānāṃ kavaceṣu śarīriṇām /
MBh, 6, 89, 19.1 nānārūpāṇi śastrāṇi visṛjanto mahārathāḥ /
MBh, 6, 89, 24.1 śastrāṇāṃ bharataśreṣṭha manuṣyāṇāṃ ca garjatām /
MBh, 6, 89, 28.1 nānāvidhāni śastrāṇi visṛjanto mahārathāḥ /
MBh, 6, 90, 11.1 nānāvidhāni śastrāṇi visṛjanto jaye ratāḥ /
MBh, 6, 90, 25.2 nānāvidhāni śastrāṇi bhīmasyorasyapātayan /
MBh, 6, 91, 50.2 kiranto vividhān bāṇāñ śastrāṇi vividhāni ca //
MBh, 6, 92, 53.1 nānāvidhāni śastrāṇi visṛjya patitā narāḥ /
MBh, 6, 92, 57.2 śarīraiḥ śastrabhinnaiśca samāstīryata medinī //
MBh, 6, 93, 5.2 so 'smi kṣīṇabalaḥ karṇa kṣīṇaśastraśca saṃyuge //
MBh, 6, 93, 8.2 nivṛtte yudhi gāṅgeye nyastaśastre ca bhārata //
MBh, 6, 93, 12.2 anumānya raṇe bhīṣmaṃ śastraṃ nyāsaya bhārata //
MBh, 6, 93, 13.1 nyastaśastre tato bhīṣme nihatān paśya pāṇḍavān /
MBh, 6, 93, 25.1 āttaśastrāśca suhṛdo rakṣaṇārthaṃ mahīpateḥ /
MBh, 6, 97, 32.2 raṇe bahuvidhaṃ cakre sarvaśastrabhṛtāṃ varaḥ //
MBh, 6, 98, 16.2 vimuktāṃ bahubhiḥ śūraiḥ śastravṛṣṭiṃ durāsadām //
MBh, 6, 100, 7.1 pādātāścāpi śastrāṇi samutsṛjya mahāraṇe /
MBh, 6, 103, 3.1 muktaśastraṃ parāvṛttaṃ palāyanaparāyaṇam /
MBh, 6, 103, 15.2 tathā bhīṣmo raṇe kṛṣṇa tīkṣṇaśastraḥ pratāpavān //
MBh, 6, 103, 53.3 vimuktaśastrakavacā bhīṣmasya sadanaṃ prati //
MBh, 6, 103, 71.1 āttaśastro raṇe yatto gṛhītavarakārmukaḥ /
MBh, 6, 103, 71.2 nyastaśastraṃ tu māṃ rājan hanyur yudhi mahārathāḥ //
MBh, 6, 103, 72.1 nikṣiptaśastre patite vimuktakavacadhvaje /
MBh, 6, 104, 30.2 āttaśastrān raṇe yattān vārayāmāsa sāyakaiḥ /
MBh, 6, 111, 38.1 rajomeghāśca saṃjajñuḥ śastravidyudbhir āvṛtāḥ /
MBh, 6, 113, 17.2 abhyadravanta gāṅgeyaṃ śastravṛṣṭyā samantataḥ //
MBh, 6, 114, 75.2 pīḍyamānāḥ śitaiḥ śastraiḥ pradravāma mahāraṇāt //
MBh, 6, 114, 109.2 saṃnyasya vīrāḥ śastrāṇi prādhyāyanta samantataḥ //
MBh, 6, 115, 62.1 atha vā daivataiḥ pārtha sarvaśastrāstrapāragaḥ /
MBh, 7, 1, 21.2 niryayur bharataśreṣṭhāḥ śastrāṇyādāya sarvaśaḥ //
MBh, 7, 8, 17.2 jyākṣepaśaravarṣāṇāṃ śastrāṇāṃ ca sahiṣṇavaḥ //
MBh, 7, 8, 29.3 sa kathaṃ brāhmaṇo vṛddhaḥ śastreṇa vadham āptavān //
MBh, 7, 10, 34.2 vārṣṇeyo 'rthāya teṣāṃ vai gṛhṇīyācchastram uttamam //
MBh, 7, 10, 44.2 na kriyābhir na śastreṇa mṛtyoḥ kaścid vimucyate //
MBh, 7, 13, 64.1 avakṣepo 'sinirhrādaḥ śastrāntaranidarśanam /
MBh, 7, 26, 6.1 sahaḥ śastranipātānām agnisparśasya cānagha /
MBh, 7, 30, 4.1 samudyateṣu śastreṣu samprāpte ca yudhiṣṭhire /
MBh, 7, 31, 45.1 pradadāha kurūn sarvān arjunaḥ śastratejasā /
MBh, 7, 31, 46.2 tāḍyamānāḥ kṣitiṃ jagmur muktaśastrāḥ śarārditāḥ //
MBh, 7, 32, 22.2 yatra rājyepsavaḥ śūrā bāle śastram apātayan //
MBh, 7, 44, 4.2 pragṛhya vipulaṃ śastram abhimanyum upādravan //
MBh, 7, 48, 49.2 manuṣyaśīrṣopalamāṃsakardamā praviddhanānāvidhaśastramālinī //
MBh, 7, 50, 59.2 apāyācchastram utsṛjya kopaduḥkhasamanvitaḥ //
MBh, 7, 50, 73.1 kathaṃ ca vaḥ kṛtāstrāṇāṃ sarveṣāṃ śastrapāṇinām /
MBh, 7, 50, 78.1 āhosvid bhūṣaṇārthāya varmaśastrāyudhāni vaḥ /
MBh, 7, 54, 21.2 yāṃ vayaṃ prāpnuyāmeha ye cānye śastrajīvinaḥ //
MBh, 7, 55, 5.1 cārūpacitasarvāṅgaṃ svakṣaṃ śastrakṣatācitam /
MBh, 7, 68, 38.1 nānāveṣadharā rājan nānāśastraughasaṃvṛtāḥ /
MBh, 7, 69, 64.1 nānāvidhaiśca śastraughaiḥ pātyamānair mahāraṇe /
MBh, 7, 70, 9.1 nānāśastrapurovāto dvipāśvarathasaṃvṛtaḥ /
MBh, 7, 70, 26.1 arkaraśmiprabhinneṣu śastreṣu kavaceṣu ca /
MBh, 7, 72, 8.2 vastrābharaṇaśastrāṇi dhvajavarmāyudhāni ca //
MBh, 7, 73, 26.2 vimalair niśitaiḥ śastrair hayānāṃ ca prakīrṇakaiḥ //
MBh, 7, 73, 31.1 gatapratyāgatākṣepaiścitraiḥ śastravighātibhiḥ /
MBh, 7, 74, 15.1 kṣatāśca bahubhiḥ śastrair yuddhaśauṇḍair anekaśaḥ /
MBh, 7, 76, 7.1 vimuktau śastrasaṃbādhād droṇānīkāt sudurbhidāt /
MBh, 7, 76, 8.1 astrasaṃbādhanirmuktau vimuktau śastrasaṃkaṭāt /
MBh, 7, 76, 24.1 śastraughānmahato muktau droṇahārdikyarakṣitān /
MBh, 7, 87, 48.2 nānāśastrasamāvāpair vividhāyudhayodhibhiḥ //
MBh, 7, 87, 53.2 rathe prāsthāpayad rājā śastrāṇi vividhāni ca //
MBh, 7, 87, 58.1 hemadaṇḍocchritacchatre bahuśastraparicchade /
MBh, 7, 89, 4.1 āttasaṃnāhasampannaṃ bahuśastraparicchadam /
MBh, 7, 89, 4.2 śastragrahaṇavidyāsu bahvīṣu pariniṣṭhitam //
MBh, 7, 89, 29.1 sarvaśastrātigau senāṃ praviṣṭau rathasattamau /
MBh, 7, 98, 31.2 śastraiśca vividhai rājan droṇam ekam avākiran //
MBh, 7, 100, 17.1 icchanto nidhanaṃ yuddhe śastrair uttamatejasaḥ /
MBh, 7, 108, 2.1 tridaśān api codyuktān sarvaśastradharān yudhi /
MBh, 7, 113, 22.2 gajāśvamanujair bhinnaiḥ śastraiḥ syandanabhūṣaṇaiḥ //
MBh, 7, 114, 17.2 savarmadhvajaśastraiśca patitaiḥ saṃvṛtāṃ mahīm //
MBh, 7, 114, 62.1 kṣīṇaśastrastu kaunteyaḥ karṇena samabhidrutaḥ /
MBh, 7, 114, 72.2 na tvāṃ śastrasamudyoge yogyaṃ manye vṛkodara //
MBh, 7, 118, 25.1 āttaśastrasya hi raṇe vṛṣṇivīraṃ jighāṃsataḥ /
MBh, 7, 118, 26.1 nyastaśastrasya bālasya virathasya vivarmaṇaḥ /
MBh, 7, 118, 43.1 yadā bālaḥ subhadrāyāḥ sutaḥ śastravinākṛtaḥ /
MBh, 7, 118, 52.1 sa tejasā śastrahatena pūto mahāhave dehavaraṃ visṛjya /
MBh, 7, 120, 88.2 mahānti śastrāṇi ca bhīmadarśanāḥ pragṛhya pārthaṃ sahasābhidudruvuḥ //
MBh, 7, 122, 81.1 vṛtaṃ sāṃgrāmikair dravyair bahuśastraparicchadam /
MBh, 7, 122, 84.2 agryaṃ rathaṃ suyantāraṃ bahuśastraparicchadam //
MBh, 7, 123, 32.1 vikīrṇaśastrābharaṇā vipannāśvarathadvipāḥ /
MBh, 7, 123, 34.1 teṣāṃ śaraiḥ svarṇapuṅkhaiḥ śastraiśca vividhaiḥ śitaiḥ /
MBh, 7, 125, 5.1 yam upāśritya saṃgrāme kṛtaḥ śastrasamudyamaḥ /
MBh, 7, 128, 7.1 pattayaśca mahābāho śataśaḥ śastrapāṇayaḥ /
MBh, 7, 129, 21.2 ghoraścaṭacaṭāśabdaḥ śastrāṇāṃ patatām abhūt //
MBh, 7, 129, 27.2 aṅgadaiḥ kuṇḍalair niṣkaiḥ śastraiścaivāvabhāsitā //
MBh, 7, 131, 3.1 parāṅmukhāya dīnāya nyastaśastrāya yācate /
MBh, 7, 131, 69.2 prapatadbhiśca bahubhiḥ śastrasaṃghair na cukṣubhe //
MBh, 7, 131, 77.1 nānāśastradharair vīrair nānākavacabhūṣaṇaiḥ /
MBh, 7, 135, 17.1 evam uktāstu te sarve śastravṛṣṭim apātayan /
MBh, 7, 138, 14.1 mahādhanair ābharaṇaiśca divyaiḥ śastraiḥ pradīptair abhisaṃpatadbhiḥ /
MBh, 7, 138, 17.2 pīteṣu śastreṣu ca pāvakasya pratiprabhāstatra tato babhūvuḥ //
MBh, 7, 138, 20.1 śastraprabhābhiśca virājamānaṃ dīpaprabhābhiśca tadā balaṃ tat /
MBh, 7, 138, 21.1 pītāni śastrāṇyasṛgukṣitāni vīrāvadhūtāni tanudruhāṇi /
MBh, 7, 138, 33.2 śastraughavarṣaṃ rudhirāmbudhāraṃ niśi pravṛttaṃ naradevayuddham //
MBh, 7, 139, 2.1 te sametya raṇe rājañ śastraprāsāsidhāriṇaḥ /
MBh, 7, 139, 30.2 nānāśastrasamāvāpair anyonyaṃ paryapīḍayan //
MBh, 7, 140, 22.2 gadābhir musalaiścaiva nānāśastraiśca saṃghaśaḥ //
MBh, 7, 141, 5.1 tayor āsīnmahārāja śastravṛṣṭiḥ sudāruṇā /
MBh, 7, 141, 23.1 tāṃ śastravṛṣṭim atulāṃ vajrāśanisamasvanām /
MBh, 7, 144, 39.1 śastrāṇāṃ kavacānāṃ ca maṇīnāṃ ca mahātmanām /
MBh, 7, 149, 9.2 jaṭāsurir bhaimaseniṃ nānāśastrair avākirat //
MBh, 7, 150, 76.1 nānāśastradharair ghorair nānākavacabhūṣaṇaiḥ /
MBh, 7, 152, 10.2 nānāśastrair abhihatān pādapān iva dantinā //
MBh, 7, 154, 17.2 samākulaṃ śastranipātaghoraṃ divīva rāhvaṃśumatoḥ prataptam //
MBh, 7, 154, 31.1 subhīmanānāvidhaśastrapātair ghaṭotkacenābhihataṃ samantāt /
MBh, 7, 154, 33.1 tāṃ rākṣasīṃ ghoratarāṃ subhīmāṃ vṛṣṭiṃ mahāśastramayīṃ patantīm /
MBh, 7, 154, 39.1 evaṃ mahacchastravarṣaṃ sṛjantas te yātudhānā bhuvi ghorarūpāḥ /
MBh, 7, 154, 43.2 tāṃ śastravṛṣṭim urasā gāhamānaṃ karṇaṃ caikaṃ tatra rājann apaśyam //
MBh, 7, 154, 58.1 yuddhvā citrair vividhaiḥ śastrapūgair divyair vīro mānuṣai rākṣasaiśca /
MBh, 7, 159, 16.1 śastrāṇyanye samutsṛjya nidrāndhāḥ śerate janāḥ /
MBh, 7, 162, 7.2 dravatāṃ ca padātīnāṃ śastrāṇāṃ vinipātyatām //
MBh, 7, 162, 15.2 śastramatsyasusampūrṇāṃ māṃsaśoṇitakardamām //
MBh, 7, 163, 32.2 tena śiṣyeṇa sarvebhyaḥ śastravidbhyaḥ samantataḥ //
MBh, 7, 164, 13.1 ṛjūnyeva viśuddhāni sarve śastrāṇyadhārayan /
MBh, 7, 164, 47.2 vividhair iṣujālaiśca nānāśastraiśca saṃyuge //
MBh, 7, 164, 121.1 utsraṣṭukāmaḥ śastrāṇi vipravākyābhicoditaḥ /
MBh, 7, 165, 12.1 jajvaluścaiva śastrāṇi bhāradvājasya māriṣa /
MBh, 7, 165, 34.2 pāṇḍavebhyaḥ śivaṃ vo 'stu śastram abhyutsṛjāmyaham //
MBh, 7, 165, 35.2 utsṛjya ca raṇe śastraṃ rathopasthe niveśya ca /
MBh, 7, 165, 38.2 droṇo 'pi śastrāṇyutsṛjya paramaṃ sāmyam āsthitaḥ //
MBh, 7, 165, 68.1 tato droṇe hate rājan kuravaḥ śastrapīḍitāḥ /
MBh, 7, 165, 99.2 anyonyam abhigarjantaḥ śastrair dehān apātayan //
MBh, 7, 165, 116.2 yasyārthe śastram ādhatse yam avekṣya ca jīvasi /
MBh, 7, 166, 19.1 pitā mama yathā kṣudrair nyastaśastro nipātitaḥ /
MBh, 7, 166, 27.1 yo hyasau chadmanācāryaṃ śastraṃ saṃnyāsayat tadā /
MBh, 7, 166, 48.1 vadhaḥ saṃkhye dravaścaiva śastrāṇāṃ ca visarjanam /
MBh, 7, 166, 50.2 tvaṃ varṣiṣyasi divyāni śastravarṣāṇyanekaśaḥ /
MBh, 7, 167, 26.1 yatra te saṃśayo rājannyastaśastre gurau hate /
MBh, 7, 167, 36.1 tataḥ śastraṃ samutsṛjya nirmamo gatacetanaḥ /
MBh, 7, 167, 38.1 nyastaśastram adharmeṇa ghātayitvā guruṃ bhavān /
MBh, 7, 167, 50.1 brāhmaṇaṃ vṛddham ācāryaṃ nyastaśastraṃ yathā munim /
MBh, 7, 169, 25.2 visṛṣṭaśastro nihataḥ kiṃ tatra krūra duṣkṛtam //
MBh, 7, 170, 2.1 dhvajadrumaṃ śastraśṛṅgaṃ hatanāgamahāśilam /
MBh, 7, 170, 5.2 muñca śastram iti prāha kuntīputro yudhiṣṭhiraḥ //
MBh, 7, 170, 20.1 śastrākṛtibhir ākīrṇam atīva bharatarṣabha /
MBh, 7, 170, 38.1 śīghraṃ nyasyata śastrāṇi vāhebhyaścāvarohata /
MBh, 7, 170, 41.1 nikṣepsyanti ca śastrāṇi vāhanebhyo 'varuhya ye /
MBh, 7, 170, 45.1 na kathaṃcana śastrāṇi moktavyānīha kenacit /
MBh, 7, 170, 59.1 tataḥ śastrāṇi te sarve samutsṛjya mahītale /
MBh, 7, 170, 60.1 teṣu nikṣiptaśastreṣu vāhanebhyaścyuteṣu ca /
MBh, 7, 171, 9.1 sarvasainyāni pāṇḍūnāṃ nyastaśastrāṇyacetasaḥ /
MBh, 7, 171, 12.1 nyastaśastrau tatastau tu nādahad astrajo 'nalaḥ /
MBh, 7, 171, 29.2 nirjitāścārayo hyete śastrotsargānmṛtopamāḥ //
MBh, 7, 172, 77.1 na śastreṇa na vajreṇa nāgninā na ca vāyunā /
MBh, 8, 2, 2.1 avāṅmukhāḥ śastrabhṛtaḥ sarva eva viśāṃ pate /
MBh, 8, 2, 4.1 śastrāṇy eṣāṃ ca rājendra śoṇitāktāny aśeṣataḥ /
MBh, 8, 6, 23.1 nyastaśastre ca bhavati hato bhīṣmaḥ pitāmahaḥ /
MBh, 8, 6, 42.2 āttaśastrasya samare mahendrasyeva dānavāḥ //
MBh, 8, 8, 12.2 pāṇipādaiś ca śastraiś ca rathaiś ca kadanaṃ mahat //
MBh, 8, 11, 35.2 śarāmbudhārau samare śastravidyutprakāśinau //
MBh, 8, 12, 55.1 dhanūṃṣi bāṇān iṣudhīr dhanurjyāḥ pāṇīn bhujān pāṇigataṃ ca śastram /
MBh, 8, 12, 63.1 tam arjunas tāṃś ca punas tvadīyān abhyarditas tair avikṛttaśastraiḥ /
MBh, 8, 14, 3.2 pāṇīn pāṇigataṃ śastraṃ bāhūn api śirāṃsi ca //
MBh, 8, 14, 8.1 te 'rjunaṃ sarvataḥ kruddhā nānāśastrair avīvṛṣan /
MBh, 8, 14, 21.1 sāśvapattidviparathaṃ mahāśastraugham aplavam /
MBh, 8, 14, 21.2 sahasā saṃtitīrṣantaṃ pārthaṃ śastrāstrasetunā //
MBh, 8, 14, 23.2 ākṣipya śastreṇa balād daityān indra ivāvadhīt //
MBh, 8, 14, 35.1 nānāvidhāni śastrāṇi pragṛhya jayagṛddhinaḥ /
MBh, 8, 14, 51.2 upāsyamānān bahubhir nyastaśastrair viśāṃ pate //
MBh, 8, 14, 60.2 rathāśvagajanādāṃś ca śastraśabdāṃś ca dāruṇān //
MBh, 8, 14, 64.1 śatrupravīrair astāni nānāśastrāṇi sāyakaiḥ /
MBh, 8, 16, 15.1 teṣāṃ nānadyatāṃ caiva śastravṛṣṭiṃ ca muñcatām /
MBh, 8, 16, 28.2 jīvanta iva cāpy ete tasthuḥ śastropabṛṃhitāḥ //
MBh, 8, 16, 33.2 kṣurair bhallārdhacandraiś ca chinnāḥ śastrāṇi tatyajuḥ //
MBh, 8, 17, 113.1 viśastrāṃś ca tathaivānyān saśastrāṃś ca bahūn hatān /
MBh, 8, 19, 4.2 putraiś caiva maheṣvāsair nānāśastradharair yudhi //
MBh, 8, 19, 21.2 śastraughair mamṛduḥ kruddhā nādayanto diśo daśa //
MBh, 8, 19, 64.2 jīvataś ca tathaivānyaḥ śastraṃ kāye nyamajjayat //
MBh, 8, 19, 66.2 jahāra samare prāṇān nānāśastrair anekadhā //
MBh, 8, 19, 68.1 lohitaiḥ sicyamānāni śastrāṇi kavacāni ca /
MBh, 8, 21, 2.1 dviradarathanarāśvaśaṅkhaśabdaiḥ parihṛṣitā vividhaiś ca śastrapātaiḥ /
MBh, 8, 21, 27.2 parivārya raṇe karṇaṃ nānāśastrair avākiran /
MBh, 8, 21, 28.1 tāṃ śastravṛṣṭiṃ bahudhā chittvā karṇaḥ śitaiḥ śaraiḥ /
MBh, 8, 24, 24.2 śastrair vinihatā yatra kṣiptāḥ syur balavattarāḥ //
MBh, 8, 24, 104.3 kavacāni ca śastrāṇi kārmukaṃ ca pitāmaha //
MBh, 8, 24, 153.2 nipātāt tava śastrāṇāṃ śarīre yābhavad rujā //
MBh, 8, 26, 37.1 jajvaluś caiva śastrāṇi dhvajāś caiva cakampire /
MBh, 8, 29, 7.2 tad adya paryāptam atīva śastram asmin saṃgrāme tumule tāta bhīme //
MBh, 8, 32, 44.1 ta enaṃ vividhaiḥ śastraiḥ śaradhārābhir eva ca /
MBh, 8, 33, 47.2 hastyaśvarathapattīnāṃ śastrāṇāṃ ca tatas tataḥ //
MBh, 8, 34, 2.2 udastaśastrāḥ kuravo bhīmam abhyadravan raṇe //
MBh, 8, 36, 28.1 bhaumena rajasā kīrṇe śastrasaṃpātasaṃkule /
MBh, 8, 37, 28.2 sasṛjur bāṇasaṃghāṃś ca śastrasaṃghāṃś ca māriṣa //
MBh, 8, 37, 32.2 hayān rathāṃś ca samare śastraiḥ śatasahasraśaḥ //
MBh, 8, 38, 37.1 tatas tu pārṣataḥ kruddhaḥ śastravṛṣṭiṃ sudāruṇām /
MBh, 8, 38, 38.1 tām āpatantīṃ sahasā śastravṛṣṭiṃ nirantarām /
MBh, 8, 38, 39.1 dṛṣṭvā tu dāritāṃ yuddhe śastravṛṣṭiṃ duruttarām /
MBh, 8, 40, 101.2 śastrapāṇīṃs tathā bāhūṃs tathāpi ca śirāṃsy uta //
MBh, 8, 43, 22.2 tvaramāṇās tvarākāle sarvaśastrabhṛtāṃ varāḥ /
MBh, 8, 46, 4.2 āśīviṣasamaṃ yuddhe sarvaśastraviśāradam //
MBh, 8, 49, 97.2 ye nāstrajñās tān ahaṃ hanmi śastrais tasmāl lokaṃ neha karomi bhasmasāt //
MBh, 8, 57, 42.2 maheṣudhī cākṣayau divyarūpau śastrāṇi divyāni ca havyavāhāt //
MBh, 8, 59, 9.1 tāṃ kurūṇāṃ pravitatāṃ śastravṛṣṭiṃ samudyatām /
MBh, 8, 59, 28.2 vyālambata mahārāja prāyaśaḥ śastraveṣṭitam //
MBh, 8, 60, 28.1 rathadvipā vājipadātayo 'pi vā bhramanti nānāvidhaśastraveṣṭitāḥ /
MBh, 8, 61, 9.1 ye cāpi tatrāpatitā manuṣyās teṣāṃ karebhyaḥ patitaṃ ca śastram /
MBh, 8, 62, 33.2 dviradarathanarāśvān sūdayantas tvadīyān bhujagapatinikāśair mārgaṇair āttaśastrāḥ //
MBh, 8, 66, 44.1 evaṃ bruvan praskhalitāśvasūto vicālyamāno 'rjunaśastrapātaiḥ /
MBh, 8, 66, 62.2 śaraṇāgate nyastaśastre tathā vyasanage 'rjuna //
MBh, 8, 68, 23.2 viśīrṇaśastrair vinikṛttabandhurair nikṛttacakrākṣayugatriveṇubhiḥ //
MBh, 9, 2, 31.1 droṇaśca brāhmaṇo yatra sarvaśastrāstrapāragaḥ /
MBh, 9, 4, 35.1 śastrāvabhṛtham āptānāṃ dhruvaṃ vāsastriviṣṭape /
MBh, 9, 10, 3.2 nānāśastrasamāvāpe vyatiṣaktarathadvipe //
MBh, 9, 11, 27.1 tatastu tāvakāḥ śūrā nānāśastrasamāyutāḥ /
MBh, 9, 11, 28.1 bhujāvucchritya śastraṃ ca śabdena mahatā tataḥ /
MBh, 9, 11, 45.1 nānārūpāṇi śastrāṇi visṛjanto mahārathāḥ /
MBh, 9, 12, 37.1 nānāśastraughabahulāṃ śastravṛṣṭiṃ samutthitām /
MBh, 9, 12, 37.1 nānāśastraughabahulāṃ śastravṛṣṭiṃ samutthitām /
MBh, 9, 15, 23.1 tasya me 'bhyadhikaṃ śastraṃ sarvopakaraṇāni ca /
MBh, 9, 20, 10.2 anyonyam abhyadhāvetāṃ śastrapravaradhāriṇau //
MBh, 9, 21, 39.1 teṣāṃ śastrasamudbhūtaṃ rajastīvram adṛśyata /
MBh, 9, 22, 54.1 rudhirokṣitasaṃnāhair āttaśastrair udāyudhaiḥ /
MBh, 9, 22, 67.1 nighnanto niśitaiḥ śastrair bhrātṝn putrān sakhīn api /
MBh, 9, 22, 72.2 vikṣatāśca śitaiḥ śastrair abhyavartanta tāvakāḥ //
MBh, 9, 22, 83.2 śastrair nānāvidhair jaghnur yuddhapāraṃ titīrṣavaḥ //
MBh, 9, 22, 85.2 nijaghnuḥ samare śūrāḥ kṣīṇaśastrāstato 'patan //
MBh, 9, 27, 60.2 yodhāstvadīyā bhayanaṣṭasattvā diśaḥ prajagmuḥ pragṛhītaśastrāḥ //
MBh, 9, 31, 10.1 āttaśastrai rathagatair bahubhiḥ parivāritaḥ /
MBh, 9, 32, 18.1 sāmarān api lokāṃstrīnnānāśastradharān yudhi /
MBh, 9, 32, 52.2 śastrāṇi saṃpradīpyante pāṇḍavānāṃ jayaiṣiṇām //
MBh, 9, 43, 22.1 dhanurvedaścatuṣpādaḥ śastragrāmaḥ sasaṃgrahaḥ /
MBh, 9, 55, 44.2 śastrāṇi cāpyadīpyanta pāṇḍavānāṃ jayaiṣiṇām //
MBh, 9, 60, 31.2 ācāryo nyāsitaḥ śastraṃ kiṃ tanna viditaṃ mama //
MBh, 10, 1, 3.2 nikṛttā niśitaiḥ śastraiḥ samantāt kṣatavikṣatāḥ //
MBh, 10, 5, 9.2 tathaiva nyastaśastrāṇāṃ vimuktarathavājinām //
MBh, 10, 5, 17.2 nyastaśastro mama pitā dhṛṣṭadyumnena pātitaḥ //
MBh, 10, 5, 19.1 tathā śāṃtanavo bhīṣmo nyastaśastro nirāyudhaḥ /
MBh, 10, 5, 32.2 nyastaśastro mama pitā dhṛṣṭadyumnena pātitaḥ //
MBh, 10, 5, 34.2 śastrāhavajitāṃ lokān prāpnuyād iti me matiḥ //
MBh, 10, 6, 22.1 mattonmattapramatteṣu na śastrāṇyupadhārayet /
MBh, 10, 8, 19.2 ācāryaputra śastreṇa jahi mā māciraṃ kṛthāḥ /
MBh, 10, 8, 20.3 tasmācchastreṇa nidhanaṃ na tvam arhasi durmate //
MBh, 10, 8, 74.1 apetaśastrasaṃnāhān saṃrabdhān pāṇḍusṛñjayān /
MBh, 10, 8, 75.1 tatastacchastravitrastā utpatanto bhayāturāḥ /
MBh, 10, 8, 83.2 na ca sma pratipadyante śastrāṇi vasanāni ca //
MBh, 10, 8, 118.2 na ca suptaṃ pramattaṃ vā nyastaśastraṃ kṛtāñjalim /
MBh, 10, 10, 18.2 ye terur uccāvacaśastranaubhis te rājaputrā nihatāḥ pramādāt //
MBh, 10, 10, 20.2 mahādhanurjyātalanemighoṣaṃ tanutranānāvidhaśastrahomam //
MBh, 10, 10, 21.2 ye sehur āttāyataśastravegaṃ te rājaputrā nihatāḥ pramādāt //
MBh, 10, 14, 16.2 nānāśastravidaḥ pūrve ye 'pyatītā mahārathāḥ /
MBh, 10, 15, 29.1 yam ābadhya bhayaṃ nāsti śastravyādhikṣudhāśrayam /
MBh, 11, 8, 25.2 anyonyaṃ ghātayiṣyanti dṛḍhaiḥ śastraiḥ prahāriṇaḥ //
MBh, 11, 10, 7.1 dhruvaṃ samprāpya lokāṃste nirmalāñ śastranirjitān /
MBh, 11, 10, 8.2 śastreṇa nidhanaṃ prāpto na ca kaścit kṛtāñjaliḥ //
MBh, 11, 10, 9.2 śastreṇa nidhanaṃ saṃkhye tānna śocitum arhasi //
MBh, 11, 15, 11.2 apaśyad etāñ śastraughair bahudhā parivikṣatān //
MBh, 11, 17, 7.2 dhruvaṃ śastrajitāṃl lokān prāptāsyamaravad vibho //
MBh, 11, 20, 21.1 tava śastrajitāṃl lokān dharmeṇa ca damena ca /
MBh, 11, 23, 16.1 eṣa taptvā raṇe śatrūñ śastratāpena vīryavān /
MBh, 11, 23, 29.2 so 'yaṃ śastrabhṛtāṃ śreṣṭho droṇaḥ śastraiḥ pṛthak kṛtaḥ //
MBh, 11, 23, 40.1 śastraiśca vividhair anyair dhakṣyante bhūritejasam /
MBh, 11, 24, 27.1 yathaiva mama putrāṇāṃ lokāḥ śastrajitāḥ prabho /
MBh, 11, 24, 27.2 evam asyāpi durbuddher lokāḥ śastreṇa vai jitāḥ //
MBh, 11, 25, 29.3 ye hanyuḥ śastravegena devān api nararṣabhāḥ //
MBh, 11, 26, 14.2 śastreṇa nidhanaṃ prāptā gatāste guhyakān prati //
MBh, 11, 26, 16.1 chidyamānāḥ śitaiḥ śastraiḥ kṣatradharmaparāyaṇāḥ /
MBh, 12, 2, 4.1 kṣatraṃ svargaṃ kathaṃ gacchecchastrapūtam iti prabho /
MBh, 12, 5, 8.1 evaṃ śastrapratāpena prathitaḥ so 'bhavat kṣitau /
MBh, 12, 10, 4.2 śastraṃ naiva grahīṣyāmo na vadhiṣyāma kaṃcana //
MBh, 12, 22, 5.1 kṣatradharmo mahāraudraḥ śastranitya iti smṛtaḥ /
MBh, 12, 22, 5.2 vadhaśca bharataśreṣṭha kāle śastreṇa saṃyuge //
MBh, 12, 22, 14.2 gatāste kṣatradharmeṇa śastrapūtāḥ parāṃ gatim //
MBh, 12, 25, 25.1 saṃtyaktātmā samareṣvātatāyī śastraiśchinno dasyubhir ardyamānaḥ /
MBh, 12, 27, 10.2 dagdhaḥ śastrapratāpena sa mayā yudhi ghātitaḥ //
MBh, 12, 28, 25.1 vyādhir agnir jalaṃ śastraṃ bubhukṣā śvāpadaṃ viṣam /
MBh, 12, 29, 11.2 śastrapūtā divaṃ prāptā na tāñ śocitum arhasi //
MBh, 12, 32, 14.2 daṇḍaśastrakṛtaṃ pāpaṃ puruṣe tanna vidyate //
MBh, 12, 32, 17.2 daṇḍaśastrakṛtaṃ pāpaṃ puruṣe tanna vidyate //
MBh, 12, 35, 17.1 pragṛhya śastram āyāntam api vedāntagaṃ raṇe /
MBh, 12, 44, 3.1 śatrubhir vividhaiḥ śastraiḥ kṛttadehā mahāraṇe /
MBh, 12, 48, 5.1 citāsahasrair nicitaṃ varmaśastrasamākulam /
MBh, 12, 49, 44.2 niḥkṣatriyāṃ pratiśrutya mahīṃ śastram agṛhṇata //
MBh, 12, 49, 52.2 parāvasostadā śrutvā śastraṃ jagrāha bhārgavaḥ //
MBh, 12, 56, 29.1 udyamya śastram āyāntam api vedāntagaṃ raṇe /
MBh, 12, 59, 46.2 śastrāṇāṃ pāyanajñānaṃ tathaiva bharatarṣabha //
MBh, 12, 65, 8.2 etat karma brāhmaṇasyāhur agryam anyat kurvañ śūdravacchastravadhyaḥ //
MBh, 12, 67, 24.1 mukhyena śastrapatreṇa ye manuṣyāḥ pradhānataḥ /
MBh, 12, 68, 18.1 pated bahuvidhaṃ śastraṃ bahudhā dharmacāriṣu /
MBh, 12, 69, 22.1 rāṣṭraṃ ca pīḍayet tasya śastrāgniviṣamūrchanaiḥ /
MBh, 12, 75, 22.1 nityodako brāhmaṇaḥ syānnityaśastraśca kṣatriyaḥ /
MBh, 12, 78, 27.1 na me śastrair anirbhinnam aṅge dvyaṅgulam antaram /
MBh, 12, 79, 12.2 atha tāta yadā sarvāḥ śastram ādadate prajāḥ /
MBh, 12, 79, 20.2 tapasā brahmacaryeṇa śastreṇa ca balena ca /
MBh, 12, 79, 27.2 brāhmaṇārthaṃ hi sarveṣāṃ śastragrahaṇam iṣyate //
MBh, 12, 79, 30.2 duṣkṛtaḥ sukṛtaścaiva tathā śastrahatā raṇe //
MBh, 12, 79, 33.1 brāhmaṇastriṣu kāleṣu śastraṃ gṛhṇanna duṣyati /
MBh, 12, 79, 36.2 na sma śastraṃ grahītavyam anyatra kṣatrabandhutaḥ //
MBh, 12, 82, 19.1 anāyasena śastreṇa mṛdunā hṛdayacchidā /
MBh, 12, 82, 20.2 anāyasaṃ mune śastraṃ mṛdu vidyām ahaṃ katham /
MBh, 12, 82, 21.3 yathārhapratipūjā ca śastram etad anāyasam //
MBh, 12, 96, 5.1 aśaktaṃ kṣatriyaṃ matvā śastraṃ gṛhṇātyathāparaḥ /
MBh, 12, 96, 13.1 bhagnaśastro vipannāśvaśchinnajyo hatavāhanaḥ /
MBh, 12, 97, 3.2 kṛtāñjaliṃ nyastaśastraṃ gṛhītvā na vihiṃsayet //
MBh, 12, 98, 7.1 evaṃ śastrāṇi muñcanto ghnanti vadhyān athaikadā /
MBh, 12, 98, 12.1 tasya yāvanti śastrāṇi tvacaṃ bhindanti saṃyuge /
MBh, 12, 98, 28.2 tīkṣṇaiḥ śastraiḥ suvikliṣṭaḥ kṣatriyo mṛtyum arhati //
MBh, 12, 101, 7.1 śitapītāni śastrāṇi saṃnāhāḥ pītalohitāḥ /
MBh, 12, 101, 8.3 abhinītāni śastrāṇi yodhāśca kṛtaniśramāḥ //
MBh, 12, 102, 2.2 yathācaritam evātra śastrapatraṃ vidhīyate /
MBh, 12, 102, 4.1 sarvaśastreṣu kuśalāḥ sattvavanto hyuśīnarāḥ /
MBh, 12, 103, 12.1 śastraiḥ patraiḥ kavacaiḥ ketubhiśca subhānubhir mukhavarṇaiśca yūnām /
MBh, 12, 103, 25.2 śastrapratāpataptānāṃ majjā sīdati dehinām //
MBh, 12, 108, 21.1 dravyavantaśca śūrāśca śastrajñāḥ śāstrapāragāḥ /
MBh, 12, 118, 25.1 yodhāḥ samaraśauṭīrāḥ kṛtajñāḥ śastrakovidāḥ /
MBh, 12, 136, 91.1 yāvat paśyāmi caṇḍālam āyāntaṃ śastrapāṇinam /
MBh, 12, 136, 110.2 parigho nāma caṇḍālaḥ śastrapāṇir adṛśyata //
MBh, 12, 137, 35.1 tarasā ye na śakyante śastraiḥ suniśitair api /
MBh, 12, 139, 21.1 kvaciccoraiḥ kvacicchastraiḥ kvacid rājabhir āturaiḥ /
MBh, 12, 139, 35.2 caṇḍālasya gṛhe rājan sadyaḥ śastrahatasya ca //
MBh, 12, 159, 44.1 bhrūṇahāhavamadhye tu śudhyate śastrapātitaḥ /
MBh, 12, 258, 57.2 śastraṃ tyaktvā tato mūrdhnā prasādāyopacakrame //
MBh, 12, 258, 60.1 hanyāt tvanapavādena śastrapāṇau sute sthite /
MBh, 12, 258, 61.2 śastragrahaṇacāpalyaṃ saṃvṛṇoti bhayād iti //
MBh, 12, 272, 19.1 tato devagaṇāḥ kruddhāḥ sarvataḥ śastravṛṣṭibhiḥ /
MBh, 12, 283, 1.2 pratigrahāgatā vipre kṣatriye śastranirjitāḥ /
MBh, 12, 286, 4.1 śrāntaṃ bhītaṃ bhraṣṭaśastraṃ rudantaṃ parāṅmukhaṃ paribarhaiśca hīnam /
MBh, 12, 290, 60.3 chittvāśu jñānaśastreṇa tapodaṇḍena bhārata //
MBh, 13, 1, 15.2 majjanti pāpaguravaḥ śastraṃ skannam ivodake //
MBh, 13, 14, 127.2 yad viśiṣṭaṃ mahābāho sarvaśastravighātanam //
MBh, 13, 24, 7.1 niroṃkāreṇa yad bhuktaṃ saśastreṇa ca bhārata /
MBh, 13, 24, 74.1 śastravikrayakāścaiva kartāraśca yudhiṣṭhira /
MBh, 13, 61, 63.1 dadāti yaḥ samudrāntāṃ pṛthivīṃ śastranirjitām /
MBh, 13, 112, 86.1 aśastraṃ puruṣaṃ hatvā saśastraḥ puruṣādhamaḥ /
MBh, 13, 112, 87.1 kharo jīvati varṣe dve tataḥ śastreṇa vadhyate /
MBh, 13, 112, 88.1 mṛgo vadhyati śastreṇa gate saṃvatsare tu saḥ /
MBh, 14, 19, 28.1 nainaṃ śastrāṇi vidhyante na mṛtyuścāsya vidyate /
MBh, 14, 60, 23.2 śastrapūtāṃ hi sa gatiṃ gataḥ parapuraṃjayaḥ //
MBh, 14, 67, 5.1 śastraiśca vimalair nyastaiḥ pāvakaiśca samantataḥ /
MBh, 14, 78, 7.1 yadyahaṃ nyastaśastrastvām āgaccheyaṃ sudurmate /
MBh, 15, 4, 7.2 nītā lokam amuṃ sarve nānāśastrāttajīvitāḥ //
MBh, 15, 5, 17.2 sarve śastrajitāṃllokān gatāste 'bhimukhaṃ hatāḥ //
MBh, 15, 16, 6.2 kartavyaṃ nidhanaṃ loke śastreṇa kṣatrabandhunā //
MBh, 15, 44, 9.1 gatāste kṣatradharmeṇa śastrapūtāṃ gatiṃ śubhām /
MBh, 18, 1, 24.2 ye ca śastrair vadhaṃ prāptāḥ kṣatradharmeṇa pārthivāḥ //
MBh, 18, 5, 19.2 ṛddhimanto mahātmānaḥ śastrapūtā divaṃ gatāḥ /
Manusmṛti
ManuS, 3, 192.2 nyastaśastrā mahābhāgāḥ pitaraḥ pūrvadevatāḥ //
ManuS, 4, 122.2 rudhire ca srute gātrāt śastreṇa ca parikṣate //
ManuS, 4, 215.2 suvarṇakartur veṇasya śastravikrayiṇas tathā //
ManuS, 4, 220.2 viṣṭhā vārddhuṣikasyānnaṃ śastravikrayiṇo malam //
ManuS, 5, 98.1 udyatair āhave śastraiḥ kṣatradharmahatasya ca /
ManuS, 7, 222.2 vāhanāni ca sarvāṇi śastrāṇy ābharaṇāni ca //
ManuS, 7, 223.1 saṃdhyāṃ copāsya śṛṇuyād antarveśmani śastrabhṛt /
ManuS, 8, 324.1 mahāpaśūnāṃ haraṇe śastrāṇām auṣadhasya ca /
ManuS, 8, 348.1 śastraṃ dvijātibhir grāhyaṃ dharmo yatroparudhyate /
ManuS, 9, 275.1 agnidān bhaktadāṃś caiva tathā śastrāvakāśadān /
ManuS, 9, 290.1 sītādravyāpaharaṇe śastrāṇām auṣadhasya ca /
ManuS, 10, 79.1 śastrāstrabhṛttvaṃ kṣatrasya vaṇikpaśukṛṣir viśaḥ /
ManuS, 10, 88.1 apaḥ śastraṃ viṣaṃ māṃsaṃ somaṃ gandhāṃś ca sarvaśaḥ /
ManuS, 10, 119.2 śastreṇa vaiśyān rakṣitvā dharmyam āhārayed balim //
ManuS, 11, 33.2 vākśastraṃ vai brāhmaṇasya tena hanyād arīn dvijaḥ //
Rāmāyaṇa
Rām, Bā, 5, 21.2 hantāro niśitaiḥ śastrair balād bāhubalair api //
Rām, Bā, 20, 15.2 te suvāte 'straśastrāṇi śataṃ paramabhāsvaram //
Rām, Bā, 53, 19.2 pahlavān nāśayāmāsa śastrair uccāvacair api //
Rām, Bā, 54, 2.2 ūdhasas tv atha saṃjātāḥ pahlavāḥ śastrapāṇayaḥ //
Rām, Bā, 55, 3.1 nāśayāmy eṣa te darpaṃ śastrasya tava gādhija /
Rām, Bā, 74, 7.2 sahasrākṣe pratijñāya śastraṃ nikṣiptavān asi //
Rām, Bā, 74, 23.1 nyastaśastre pitari me tapobalasamanvite /
Rām, Ay, 9, 13.1 tatrāpi vikṣataḥ śastraiḥ patis te rakṣitas tvayā /
Rām, Ay, 57, 18.3 katham asmadvidhe śastraṃ nipatet tu tapasvini //
Rām, Ay, 57, 20.2 kathaṃ nu śastreṇa vadho madvidhasya vidhīyate //
Rām, Ay, 58, 34.2 tena satyena gacchāśu ye lokāḥ śastrayodhinām //
Rām, Ay, 69, 20.1 hastyaśvarathasambādhe yuddhe śastrasamākule /
Rām, Ay, 84, 2.1 padbhyām eva hi dharmajño nyastaśastraparicchadaḥ /
Rām, Ay, 87, 21.1 bharatasya vacaḥ śrutvā puruṣāḥ śastrapāṇayaḥ /
Rām, Ār, 3, 6.2 śastreṇāvadhyatā loke 'cchedyābhedyatvam eva ca //
Rām, Ār, 8, 16.1 sa tac chastram anuprāpya nyāsarakṣaṇatatparaḥ /
Rām, Ār, 8, 18.1 nityaṃ śastraṃ parivahan krameṇa sa tapodhanaḥ /
Rām, Ār, 8, 19.2 tasya śastrasya saṃvāsāj jagāma narakaṃ muniḥ //
Rām, Ār, 8, 23.1 kva ca śastraṃ kva ca vanaṃ kva ca kṣātraṃ tapaḥ kva ca /
Rām, Ār, 8, 24.1 tadārya kaluṣā buddhir jāyate śastrasevanāt /
Rām, Ār, 12, 6.1 śatahradānāṃ lolatvaṃ śastrāṇāṃ tīkṣṇatāṃ tathā /
Rām, Ār, 18, 18.1 mānuṣau śastrasampannau cīrakṛṣṇājināmbarau /
Rām, Ār, 24, 6.2 rāmaṃ nānāvidhaiḥ śastrair abhyavarṣanta durjayam //
Rām, Ār, 24, 11.1 tāni muktāni śastrāṇi yātudhānaiḥ sa rāghavaḥ /
Rām, Ār, 24, 24.1 tāni bāṇair mahābāhuḥ śastrāṇy āvārya rāghavaḥ /
Rām, Ār, 40, 2.2 madvadhodyataśastreṇa vinaṣṭaṃ jīvitaṃ ca me //
Rām, Ki, 32, 17.1 haribhiḥ saṃvṛtadvāraṃ balibhiḥ śastrapāṇibhiḥ /
Rām, Ki, 37, 14.1 sa vānaraśatais tīkṣṇair bahubhiḥ śastrapāṇibhiḥ /
Rām, Su, 1, 92.2 ākāśaṃ śastrasaṃkāśam abhavat kāñcanaprabham //
Rām, Su, 11, 36.2 upavāsam atho śastraṃ pracariṣyanti vānarāḥ //
Rām, Su, 24, 44.1 athavā nyastaśastrau tau vane mūlaphalāśanau /
Rām, Su, 26, 6.1 nūnaṃ mamāṅgānyacirād anāryaḥ śastraiḥ śitaiśchetsyati rākṣasendraḥ /
Rām, Su, 26, 16.1 sā jīvitaṃ kṣipram ahaṃ tyajeyaṃ viṣeṇa śastreṇa śitena vāpi /
Rām, Su, 26, 16.2 viṣasya dātā na tu me 'sti kaścic chastrasya vā veśmani rākṣasasya //
Rām, Su, 33, 67.1 kuśalī tava kākutsthaḥ sarvaśastrabhṛtāṃ varaḥ /
Rām, Su, 44, 16.2 śastraiśca vividhaistīkṣṇaiḥ sarvaiścopacitā balaiḥ //
Rām, Su, 46, 12.1 nānāśastraiśca saṃgrāme vaiśāradyam ariṃdama /
Rām, Su, 46, 17.1 sa rathī dhanvināṃ śreṣṭhaḥ śastrajño 'stravidāṃ varaḥ /
Rām, Su, 50, 16.2 manasvinaḥ śastrabhṛtāṃ variṣṭhāḥ koṭyagraśaste subhṛtāśca yodhāḥ //
Rām, Yu, 10, 7.1 nāgnir nānyāni śastrāṇi na naḥ pāśā bhayāvahāḥ /
Rām, Yu, 28, 12.2 rākṣasānāṃ sahasraistu bahubhiḥ śastrapāṇibhiḥ //
Rām, Yu, 34, 13.2 śastrāṇāṃ vānarāṇāṃ ca saṃbabhūvātidāruṇaḥ //
Rām, Yu, 34, 14.1 śastrapuṣpopahārā ca tatrāsīd yuddhamedinī /
Rām, Yu, 40, 27.2 nijaghnuḥ śastraviduṣaśchādayanto muhur muhuḥ //
Rām, Yu, 42, 22.2 prababhau śastrabahulaṃ śilāpādapasaṃkulam //
Rām, Yu, 43, 2.2 akampanaṃ puraskṛtya sarvaśastraprakovidam //
Rām, Yu, 43, 24.2 kapīnnijaghnire tatra śastraiḥ paramadāruṇaiḥ //
Rām, Yu, 43, 25.2 vidārayantyabhikramya śastrāṇyācchidya vīryataḥ //
Rām, Yu, 47, 11.2 vibhīṣaṇaṃ śastrabhṛtāṃ variṣṭham uvāca senānugataḥ pṛthuśrīḥ //
Rām, Yu, 47, 12.1 nānāpatākādhvajaśastrajuṣṭaṃ prāsāsiśūlāyudhacakrajuṣṭam /
Rām, Yu, 51, 41.1 athavā tyaktaśastrasya mṛdgatastarasā ripūn /
Rām, Yu, 53, 30.2 anvayū rākṣasā bhīmā bhīmākṣāḥ śastrapāṇayaḥ //
Rām, Yu, 57, 53.2 teṣāṃ cācchidya śastrāṇi jaghnū rakṣāṃsi vānarāḥ //
Rām, Yu, 60, 22.1 śastrāṇi śarapatrāṇi samidho 'tha vibhītakaḥ /
Rām, Yu, 61, 9.2 śastraiśca patitair dīptair dadṛśāte vasuṃdharām //
Rām, Yu, 62, 42.2 vyāghūrṇitamahāśastraṃ bāṇasaṃsaktakārmukam //
Rām, Yu, 67, 6.1 śastrāṇi śarapatrāṇi samidho 'tha vibhītakāḥ /
Rām, Yu, 72, 33.1 vividham amalaśastrabhāsvaraṃ tad dhvajagahanaṃ vipulaṃ mahārathaiśca /
Rām, Yu, 73, 9.1 śastrair bahuvidhākāraiḥ śitair bāṇaiśca pādapaiḥ /
Rām, Yu, 73, 10.2 niveśayantaḥ śastrāṇi cakruste sumahad bhayam //
Rām, Yu, 73, 28.1 tāni śastrāṇi ghorāṇi pratigṛhya sa mārutiḥ /
Rām, Yu, 75, 29.2 ubhāvapi suvikrāntau sarvaśastrāstrakovidau //
Rām, Yu, 76, 26.1 anyaiḥ suniśitaiḥ śastrair ākāśe saṃjaghaṭṭire /
Rām, Yu, 78, 39.1 vānarair vadhyamānāste śastrāṇyutsṛjya rākṣasāḥ /
Rām, Yu, 81, 19.1 chinnaṃ bhinnaṃ śarair dagdhaṃ prabhagnaṃ śastrapīḍitam /
Rām, Yu, 81, 35.2 astreṣu śastreṣu jitaklamaśca saṃstūyate devagaṇaiḥ prahṛṣṭaiḥ //
Rām, Yu, 85, 24.2 udyatāsī raṇe hṛṣṭau yudhi śastraviśāradau //
Rām, Yu, 87, 29.1 ubhau hi parameṣvāsāvubhau śastraviśāradau /
Rām, Yu, 90, 29.1 śastravarṇaḥ suparuṣo mandaraśmir divākaraḥ /
Rām, Yu, 92, 28.1 yadā ca śastraṃ nārebhe na vyakarṣaccharāsanam /
Rām, Yu, 92, 29.1 kṣiptāścāpi śarāstena śastrāṇi vividhāni ca /
Rām, Yu, 95, 18.1 māyāvihitam etat tu śastravarṣam apātayat /
Rām, Yu, 95, 19.2 durdharṣam abhavad yuddhe naikaśastramayaṃ mahat //
Rām, Yu, 107, 2.2 diṣṭyā kṛtam idaṃ karma tvayā śastrabhṛtāṃ vara //
Rām, Utt, 6, 35.1 devasāgaram akṣobhyaṃ śastraughaiḥ pravigāhya ca /
Rām, Utt, 6, 54.1 suparṇapakṣānilanunnapakṣaṃ bhramatpatākaṃ pravikīrṇaśastram /
Rām, Utt, 7, 44.1 bhinnātapatraṃ patamānaśastraṃ śarair apadhvastaviśīrṇadeham /
Rām, Utt, 14, 16.1 bhayād anyonyam āliṅgya bhraṣṭaśastrā raṇājire /
Rām, Utt, 21, 17.1 te tu śoṇitadigdhāṅgāḥ sarvaśastrasamāhatāḥ /
Rām, Utt, 27, 30.2 samare vividhaiḥ śastrair anayan yamasādanam //
Rām, Utt, 28, 13.1 tataḥ pragṛhya śastrāṇi sāravanti mahānti ca /
Rām, Utt, 28, 31.2 śastrābhivarṣaṇaṃ ghoraṃ meghānām iva saṃyuge //
Rām, Utt, 28, 34.2 prayuddhastaiśca saṃgrāme kṛttaḥ śastrair nirantaram //
Rām, Utt, 28, 36.1 kecid vinihatāḥ śastrair veṣṭanti sma mahītale /
Rām, Utt, 28, 38.2 devaistu śastrasaṃviddhā mamrire ca niśācarāḥ //
Rām, Utt, 28, 40.2 pravṛttā saṃyugamukhe śastragrāhavatī nadī //
Rām, Utt, 29, 7.2 nānāśastrair mahāsārair nāśayāmi nabhastalāt //
Rām, Utt, 29, 30.2 abhyadravan susaṃkruddhā rāvaṇaṃ śastravṛṣṭibhiḥ //
Rām, Utt, 29, 31.2 na śaśāka raṇe sthātuṃ na yoddhuṃ śastrapīḍitaḥ //
Rām, Utt, 31, 28.1 tad bhavantaḥ kṣatāḥ śastrair nṛpair indrasamair yudhi /
Saundarānanda
SaundĀ, 14, 31.2 apraśānteṣu doṣeṣu saśastreṣviva śatruṣu //
SaundĀ, 15, 25.2 suśastraṃ ratnavikṛtaṃ mṛddhato gāṃ khananniva //
SaundĀ, 17, 24.1 tataḥ sa bodhyaṅgaśitāttaśastraḥ samyakpradhānottamavāhanasthaḥ /
SaundĀ, 18, 25.2 kṛtaśruto vipratipadyamāno nindyo hi nirvīrya ivāttaśastraḥ //
Saṅghabhedavastu
SBhedaV, 1, 192.0 tato 'sau pravrajitaḥ karavīramālāsaktakaṇṭhaguṇo nīlāṃbaravasanaiḥ puruṣair udyataśastraiḥ saṃparivārito rathyāvīthīcatvaraśṛṅgāṭakeṣu śravaṇāsukheṣv anuśrāvya dakṣiṇena nagaradvāreṇa niṣkāsya jīvann eva śūle samāropitaḥ tasyāsāvupādhyāyaḥ kṛṣṇadvaipāyanaḥ kālena kālaṃ tasyāśramapadam upasaṃkrāmati yāvad apareṇa samayenopasaṃkrāntaḥ na paśyati sa itaś cetaś ca samanveṣitum ārabdho yāvat paśyati śūlasamāropitaṃ sa bāṣpagadgadakaṇṭhaḥ aśruparyākulekṣaṇaḥ karuṇadīnavilambitākṣaraṃ kathayati hā vatsa kim idaṃ so 'pi gadgadakaṇṭho marmavedanoparodhajanitaviṣādaḥ kathayaty upādhyāya karmāṇi kim anyad bhaviṣyatīti //
Agnipurāṇa
AgniPur, 4, 13.2 jamadagne reṇukāyāṃ bhārgavaḥ śastrapāragaḥ //
AgniPur, 5, 7.2 rāmo gato 'straśastrāṇi śikṣitastāḍakāntakṛt //
AgniPur, 10, 24.1 rāmaḥ śastraistamastraiś ca vavardha jalado yathā /
AgniPur, 12, 33.2 sāṃdīpaneś ca śastrāstraṃ jñātvā tadbālakaṃ dadau //
AgniPur, 13, 16.2 brahmāstrādīṃs tathā droṇātsarve śastraviśāradāḥ //
AgniPur, 14, 14.1 hato 'śvatthāmā cetyukte droṇaḥ śastrāṇi cātyajat /
AgniPur, 248, 3.1 tatra śastrāstrasampattyā dvividhaṃ parikīrtitaṃ /
Amarakośa
AKośa, 2, 544.1 sāṃyugīno raṇe sādhuḥ śastrajīvādayastriṣu /
AKośa, 2, 549.1 āyudhaṃ tu praharaṇaṃ śastramastramathāstriyau /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 32.1 śastrādisādhanaḥ kṛcchraḥ saṃkare ca tato gadaḥ /
AHS, Sū., 1, 38.2 sirāvidhiḥ śalyavidhiḥ śastrakṣārāgnikarmikau //
AHS, Sū., 5, 38.1 kṣatakṣīṇaparīsarpaśastrāgniglapitātmanām /
AHS, Sū., 11, 30.2 māṃsavṛddhibhavān rogān śastrakṣārāgnikarmabhiḥ //
AHS, Sū., 25, 2.1 arśobhagandarādīnāṃ śastrakṣārāgniyojane /
AHS, Sū., 26, 1.2 śastrāṇi romavāhīni bāhulyenāṅgulāni ṣaṭ //
AHS, Sū., 26, 30.1 śastrāṇāṃ kharadhāratvam aṣṭau doṣāḥ prakīrtitāḥ /
AHS, Sū., 26, 30.2 chedabhedanalekhyārthaṃ śastraṃ vṛntaphalāntare //
AHS, Sū., 26, 34.2 śalākāpihitāsyaśca śastrakośaḥ susaṃcayaḥ //
AHS, Sū., 26, 41.1 lāgayed ghṛtamṛtstanyaraktaśastranipātanaiḥ /
AHS, Sū., 27, 35.2 bhīmūrchāyantraśaithilyakuṇṭhaśastrātitṛptayaḥ //
AHS, Sū., 28, 25.1 śastreṇa vā viśasyādau tato nirlohitaṃ vraṇam /
AHS, Sū., 29, 15.2 na mūrchatyannasaṃyogān mattaḥ śastraṃ na budhyate //
AHS, Sū., 29, 17.2 anulomaṃ suniśitaṃ śastram ā pūyadarśanāt //
AHS, Sū., 29, 21.2 śauryam āśukriyā tīkṣṇaṃ śastram asvedavepathū //
AHS, Sū., 29, 24.1 śastre 'vacārite vāgbhiḥ śītāmbhobhiśca rogiṇam /
AHS, Sū., 30, 1.3 sarvaśastrānuśastrāṇāṃ kṣāraḥ śreṣṭho bahūni yat /
AHS, Sū., 30, 2.1 duḥkhāvacāryaśastreṣu tena siddhim ayātsu ca /
AHS, Sū., 30, 25.1 kṣāro daśaguṇaḥ śastratejasorapi karmakṛt /
AHS, Sū., 30, 39.3 viṣāgniśastrāśanimṛtyutulyaḥ kṣāro bhaved alpam atiprayuktaḥ /
AHS, Sū., 30, 40.2 bheṣajakṣāraśastraiśca na siddhānāṃ prasādhanāt //
AHS, Sū., 30, 52.3 śastrakṣārāgnayo yasmān mṛtyoḥ paramam āyudham /
AHS, Śār., 2, 30.1 viṣkambhau nāma tau mūḍhau śastradāraṇam arhataḥ /
AHS, Śār., 2, 30.2 maṇḍalāṅguliśastrābhyāṃ tatra karma praśasyate //
AHS, Śār., 3, 15.1 śastreṇa tāḥ pariharec catasro māṃsarajjavaḥ /
AHS, Śār., 3, 22.1 dve dve kaṭīkataruṇe śastreṇāṣṭau spṛśen na tāḥ /
AHS, Śār., 3, 23.2 dve dve tatrordhvagāminyau na śastreṇa parāmṛśet //
AHS, Śār., 3, 24.2 romarājīm ubhayato dve dve śastreṇa na spṛśet //
AHS, Śār., 3, 97.1 priyaṅgudūrvāśarakāṇḍaśastragorocanāpadmasuvarṇavarṇaḥ /
AHS, Nidānasthāna, 11, 5.1 valmīkavat samucchrāyī śīghraghātyagniśastravat /
AHS, Nidānasthāna, 11, 11.1 śastrādyairabhighātena kṣate vāpathyakāriṇaḥ /
AHS, Nidānasthāna, 13, 36.2 sraven nāsṛk cirāt picchāṃ kuśaśastrādivikṣataḥ //
AHS, Nidānasthāna, 13, 38.1 abhighātena śastrādicchedabhedakṣatādibhiḥ /
AHS, Cikitsitasthāna, 7, 72.1 nigūḍhaśalyāharaṇe śastrakṣārāgnikarmaṇi /
AHS, Cikitsitasthāna, 8, 29.1 arśobhyo jalajāśastrasūcīkūrcaiḥ punaḥ punaḥ /
AHS, Cikitsitasthāna, 11, 44.1 iti rājānam āpṛcchya śastraṃ sādhvavacārayet /
AHS, Cikitsitasthāna, 11, 53.2 garbhāśayāśrayas tāsāṃ śastram utsaṅgavat tataḥ //
AHS, Cikitsitasthāna, 11, 63.2 mūtraprasekaṃ yoniṃ ca śastreṇāṣṭau vivarjayet //
AHS, Cikitsitasthāna, 15, 107.2 prayuñjīta bhiṣak śastram ārtabandhunṛpārthitaḥ //
AHS, Cikitsitasthāna, 19, 55.2 svinnotsannaṃ kuṣṭhaṃ śastrair likhitaṃ pralepanair limpet //
AHS, Cikitsitasthāna, 19, 56.1 yeṣu na śastraṃ kramate sparśendriyanāśaneṣu kuṣṭheṣu /
AHS, Cikitsitasthāna, 19, 58.2 ghṛṣṭāni śuṣkagomayaphenakaśastraiḥ pradehyāni //
AHS, Kalpasiddhisthāna, 2, 45.2 tāṃ pāṭayitvā śastreṇa kṣīram uddhārayet tataḥ //
AHS, Kalpasiddhisthāna, 5, 14.2 śastrolkārājapuruṣair vastireti tathā hyadhaḥ //
AHS, Utt., 3, 36.2 tadvacca śastrakāṣṭhādyairagniṃ vā dīptam āviśet //
AHS, Utt., 4, 25.2 ātmānaṃ kāṣṭhaśastrādyair ghnantaṃ bhoḥśabdavādinam //
AHS, Utt., 6, 50.1 athavā vītaśastrāśmajane saṃtamase gṛhe /
AHS, Utt., 8, 26.1 pakṣmoparodho yāpyaḥ syāccheṣāñchastreṇa sādhayet /
AHS, Utt., 10, 10.1 śastreṇa sādhayet pañca sālajīn āsravāṃs tyajet /
AHS, Utt., 10, 20.2 sādhayed auṣadhaiḥ ṣaṭkaṃ śeṣaṃ śastreṇa saptakam //
AHS, Utt., 11, 51.1 aśāntāvarmavacchastram ajakākhye ca yojayet /
AHS, Utt., 21, 69.2 yāpyastu harṣo bhedaśca śeṣāñchastrauṣadhair jayet //
AHS, Utt., 22, 44.2 nave jihvālase 'pyevaṃ taṃ tu śastreṇa na spṛśet //
AHS, Utt., 26, 52.1 tīkṣṇenāgniprataptena śastreṇa sakṛd eva tu /
AHS, Utt., 28, 25.1 athāntarmukham eṣitvā samyak śastreṇa pāṭayet /
AHS, Utt., 28, 31.1 pārśvaṃ gatena śastreṇa chedo gotīrthako mataḥ /
AHS, Utt., 30, 6.2 śastreṇa pāṭayitvā vā dahen medasi sūddhṛte //
AHS, Utt., 32, 10.2 śastreṇa samyag anu ca kṣāreṇa jvalanena vā //
AHS, Utt., 32, 11.1 śastreṇotkṛtya niḥśeṣaṃ snehena kadaraṃ dahet /
AHS, Utt., 32, 12.1 cipyaṃ śuddhyā jitoṣmāṇaṃ sādhayecchastrakarmaṇā /
AHS, Utt., 32, 14.2 tadvad utkṛtya śastreṇa carmakīlajatūmaṇī //
AHS, Utt., 34, 19.1 srotodvāram asiddhau tu vidvān śastreṇa pāṭayet /
AHS, Utt., 36, 78.1 kṛtvāvagāḍhaṃ śastreṇa mūrdhni kākapadaṃ tataḥ /
AHS, Utt., 37, 66.2 athāśu lūtādaṣṭasya śastreṇādaṃśam uddharet //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 5.4 tatra bāhyāpakarṣaṇaṃ granthyarbudopapakṣmakṛmiśalyādiṣu śastrahastayantrādibhiḥ /
ASaṃ, 1, 12, 5.10 tatra śastrādisādhye bheṣajam anukramate na tu bheṣajasādhye śastrādi //
ASaṃ, 1, 12, 5.10 tatra śastrādisādhye bheṣajam anukramate na tu bheṣajasādhye śastrādi //
Bodhicaryāvatāra
BoCA, 5, 7.1 śastrāṇi kena narake ghaṭitāni prayatnataḥ /
BoCA, 5, 62.2 asthipañjarato māṃsaṃ prajñāśastreṇa mocaya //
BoCA, 5, 88.2 sacchattradaṇḍaśastre ca nāvaguṇṭhitamastake //
BoCA, 6, 43.1 tacchastraṃ mama kāyaśca dvayaṃ duḥkhasya kāraṇam /
BoCA, 6, 43.2 tena śastraṃ mayā kāyo gṛhītaḥ kutra kupyate //
BoCA, 7, 43.2 tatra tatraiva tatpāpairduḥkhaśastrairvihanyate //
BoCA, 8, 69.1 sa kiṃ saṃskriyate yatnādātmaghātāya śastravat /
BoCA, 8, 84.1 na śastraṃ na viṣaṃ nāgnirna prapāto na vairiṇaḥ /
BoCA, 10, 9.1 aṅgārataptopalaśastravṛṣṭiradyaprabhṛtyastu ca puṣpavṛṣṭiḥ /
BoCA, 10, 9.2 tacchastrayuddhaṃ ca paraspareṇa krīḍārthamadyāstu ca puṣpayuddham //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 109.2 śāstreṣu cāstraśastreṣu buddhir asya vinīyata //
BKŚS, 15, 44.2 putrās tiṣṭhanti catvāraḥ śastraśāstrakalāvidaḥ //
BKŚS, 18, 202.1 tato vicitraśastrāṇāṃ harṣeṇa sphuṭatām iva /
BKŚS, 18, 208.2 apākrāman parityaktaśastralajjāyaśodhanāḥ //
BKŚS, 18, 500.2 śakraśastraśikhākṛttapattracakra ivābhavat //
BKŚS, 20, 61.2 kṛttaḥ śastreṇa saṃdhānād bandhanād iva pallavaḥ //
BKŚS, 20, 74.1 rajjuśastrāgnipānīyajarājvaragarakṣudhām /
BKŚS, 20, 96.1 saśastrapuruṣavrātarakṣitāśācatuṣṭayam /
BKŚS, 21, 33.1 ūrumūlasthaśastreṣu pravrajyākaṅkaṭeṣu yaḥ /
BKŚS, 21, 33.2 prayuṅkte nirghṛṇaḥ śastraṃ ko 'nyaḥ klībatamas tataḥ //
BKŚS, 22, 247.2 kākatālīyamokṣā hi śastrapañjaracāriṇaḥ //
Daśakumāracarita
DKCar, 2, 1, 71.1 aribalaṃ ca vihitavidhvastaṃ strībālahāryaśastraṃ vartate //
DKCar, 2, 8, 27.0 tamanye parivāryāhuḥ ekāmapi kākiṇīṃ kārṣāpaṇalakṣamāpādayema śastrādṛte sarvaśatrūn ghātayema ekaśarīriṇamapi martyaṃ cakravartinaṃ vidadhīmahi yadyasmaduddiṣṭena mārgeṇācaryate iti //
DKCar, 2, 8, 57.0 tanmukhena cātinṛśaṃsāḥ śastrāgnirasapraṇidhayo 'nuṣṭheyāḥ //
Divyāvadāna
Divyāv, 2, 380.0 sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyāḥ pāṇinā vā loṣṭena vā prahariṣyanti tasya te kathaṃ bhaviṣyati sacenmāṃ bhadanta śroṇāparāntakā manuṣyāḥ pāṇinā vā loṣṭena vā prahariṣyanti tasya mamaivaṃ bhaviṣyati bhadrakā bata śroṇāparāntakā manuṣyāḥ snehakā bata śroṇāparāntakā manuṣyāḥ ye māṃ pāṇinā vā loṣṭena vā praharanti no tu daṇḍena vā śastreṇa vā praharantīti //
Divyāv, 2, 382.0 sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyā daṇḍena vā śastreṇa vā prahariṣyanti tasya te kathaṃ bhaviṣyati sacenmāṃ bhadanta śroṇāparāntakā manuṣyā daṇḍena vā śastreṇa vā prahariṣyanti tasya mamaivaṃ bhaviṣyati bhadrakā bata śroṇāparāntakā manuṣyāḥ snehakā bata śroṇāparāntakā manuṣyāḥ ye māṃ daṇḍena vā śastreṇa vā praharanti no tu sarveṇa sarvaṃ jīvitād vyaparopayanti //
Divyāv, 2, 382.0 sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyā daṇḍena vā śastreṇa vā prahariṣyanti tasya te kathaṃ bhaviṣyati sacenmāṃ bhadanta śroṇāparāntakā manuṣyā daṇḍena vā śastreṇa vā prahariṣyanti tasya mamaivaṃ bhaviṣyati bhadrakā bata śroṇāparāntakā manuṣyāḥ snehakā bata śroṇāparāntakā manuṣyāḥ ye māṃ daṇḍena vā śastreṇa vā praharanti no tu sarveṇa sarvaṃ jīvitād vyaparopayanti //
Divyāv, 2, 382.0 sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyā daṇḍena vā śastreṇa vā prahariṣyanti tasya te kathaṃ bhaviṣyati sacenmāṃ bhadanta śroṇāparāntakā manuṣyā daṇḍena vā śastreṇa vā prahariṣyanti tasya mamaivaṃ bhaviṣyati bhadrakā bata śroṇāparāntakā manuṣyāḥ snehakā bata śroṇāparāntakā manuṣyāḥ ye māṃ daṇḍena vā śastreṇa vā praharanti no tu sarveṇa sarvaṃ jīvitād vyaparopayanti //
Divyāv, 2, 384.0 sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyāḥ sarveṇa sarvaṃ jīvitād vyaparopayiṣyanti tasya te kathaṃ bhaviṣyati sacenmāṃ bhadanta śroṇāparāntakā manuṣyāḥ sarveṇa sarvaṃ jīvitād vyaparopayiṣyanti tasya me evaṃ bhaviṣyati santi bhagavataḥ śrāvakā ye anena pūtikāyenārdīyamānā jehrīyante vijugupsamānāḥ śastramapi ādhārayanti viṣamapi bhikṣayanti rajjvā baddhā api mriyante prapātādapi prapatantyapi //
Divyāv, 8, 348.0 punarapi gacchan paśyati supriyo mahāsārthavāhaḥ śastravarṇaṃ pānīyam //
Divyāv, 8, 349.0 dṛṣṭvā ca punarmaghāya sārthavāhāyārocayati yat khalu mahāsārthavāha jānīyāḥ śastravarṇaṃ pānīyaṃ dṛśyate //
Divyāv, 8, 350.0 maghaḥ sārthavāhaḥ kathayati naitacchastravarṇaṃ pānīyam //
Divyāv, 8, 351.0 paśyasi tvaṃ dakṣiṇakeṇa mahacchastraparvatam //
Divyāv, 8, 394.0 tayā gṛhītayā nāsya kāye śastraṃ kramiṣyati amanuṣyāścāvatāraṃ na lapsyante balaṃ ca vīryaṃ ca saṃjanayati ālokaṃ ca karoti //
Divyāv, 9, 22.0 tasya vaineyakālaṃ pakvamiva gaṇḍaṃ śastrābhinipātamavekṣate //
Divyāv, 11, 17.1 sa cāsya raudrakarmā goghātakaḥ pṛṣṭhataḥ pṛṣṭhataḥ samanubaddha eva śastravyagrahastaḥ //
Divyāv, 11, 103.1 yadbhūyasā tu narakeṣu tiryagyonau upapannāśca santo nityaṃ śastreṇa praghātitāḥ //
Divyāv, 18, 600.1 sa dārako gūḍhaśastro bhūtvā arhantaṃ bhojayituṃ mātrā saha nirjanaṃ gṛhaṃ kṛtvā sa cārhadbhikṣurbhuktvā tasmādgṛhādviśrabdhacārakrameṇa pratinirgataḥ //
Divyāv, 18, 601.1 tatastena dārakeṇainaṃ antargṛhaviśrabdhacārakramam avekṣya nirgacchantaṃ parāpṛṣṭhībhūtvā śarīre 'sya śastraṃ nipātya jīvitād vyaparopayati //
Harivaṃśa
HV, 9, 62.2 bhagavan nyastaśastro 'ham ayaṃ tu tanayo mama /
HV, 22, 20.1 nikṣiptaśastraḥ pṛthivīṃ nirīkṣya pṛthivīpatiḥ /
Kirātārjunīya
Kir, 3, 28.2 samācarācāram upāttaśastro japopavāsābhiṣavair munīnām //
Kir, 14, 49.1 patatsu śastreṣu vitatya rodasī samantatas tasya dhanur dudhūṣataḥ /
Kir, 16, 34.1 pṛthagvidhāny astravirāmabuddhāḥ śastrāṇi bhūyaḥ pratipedire te /
Kir, 17, 48.2 śastrābhighātais tam ajasram īśas tvaṣṭā vivasvantam ivollilekha //
Kāmasūtra
KāSū, 2, 4, 25.4 dhanurvedādiṣvapi hi śastrakarmaśāstreṣu vaicitryam evāpekṣyate kiṃ punar iheti vātsyāyanaḥ //
KāSū, 6, 2, 5.15 balāt kāreṇa ca yadyanyatra tayā nīyeta tadā viṣamanaśanaṃ śastraṃ rajjum iti kāmayeta /
KāSū, 7, 2, 14.0 yuvā tu śastreṇa chedayitvā yāvad rudhirasyāgamanaṃ tāvad udake tiṣṭhet //
Kātyāyanasmṛti
KātySmṛ, 1, 99.1 saśastro 'nuttarīyo vā muktakeśaḥ sahāsanaḥ /
KātySmṛ, 1, 806.1 garbhasya pātane steno brāhmaṇyāṃ śastrapātena /
KātySmṛ, 1, 833.2 āśrayaḥ śastradātā ca bhaktadātā vikarmiṇām //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 104.2 carcācandanapātaś ca śastrapātaḥ pravāsinām //
Kūrmapurāṇa
KūPur, 1, 15, 42.2 ityuktvā śastravarṣāṇi sasṛjuḥ puruṣāya te /
KūPur, 1, 15, 58.1 saṃtyajya sarvaśastrāṇi sattvayuktena cetasā /
KūPur, 2, 16, 58.2 na sarpaśastraiḥ krīḍeta svāni khāni na saṃspṛśet /
KūPur, 2, 17, 12.2 kārukānnaṃ viśeṣeṇa śastravikrayiṇastathā //
KūPur, 2, 20, 22.2 śastreṇa tu hatānāṃ vai tatra śrāddhaṃ prakalpayet //
Liṅgapurāṇa
LiPur, 1, 21, 31.1 namaḥ pāśāya śastrāya namastvābharaṇāya ca /
LiPur, 1, 71, 129.2 na sasmāra ca tāndevāndaityaśastranipīḍitān //
LiPur, 1, 93, 8.2 drutaṃ cālpavīryaprabhinnāṅgabhinnā vayaṃ daityarājasya śastrairnikṛttāḥ //
LiPur, 1, 96, 8.1 āttaśastro jaṭājūṭe jvaladbālendumaṇḍitaḥ /
LiPur, 1, 97, 16.1 candrāṃśusannibhaiḥ śastrairhara yoddhumihāgataḥ /
LiPur, 1, 98, 16.1 tasmāttena nihantavyā nānyaiḥ śastraśatairapi /
LiPur, 1, 98, 113.2 sahasramūrdhā devendraḥ sarvaśastraprabhañjanaḥ //
Matsyapurāṇa
MPur, 23, 27.2 na śaśākāpacārāya śāpaiḥ śastrādibhiḥ punaḥ //
MPur, 23, 33.1 śaśāka śāpaṃ na ca dātum asmai na mantraśastrāgniviṣairaśeṣaiḥ /
MPur, 23, 42.2 śastrairathānyonyamaśeṣasainyaṃ dvayorjagāma kṣayamugratīkṣṇaiḥ //
MPur, 23, 43.1 patanti śastrāṇi tathojjvalāni svarbhūmipātālamatho dahanti /
MPur, 30, 25.2 daśedāśīviṣastvekaṃ śastreṇaikaśca vadhyate /
MPur, 47, 76.2 nyastaśastrā vayaṃ sarve niḥsaṃnāhā rathairvinā //
MPur, 47, 78.2 nyastaśastreṣu daityeṣu vinivṛttāstadā surāḥ //
MPur, 47, 87.1 nyaste śastre'bhaye datta ācārye vratamāsthite /
MPur, 47, 88.1 anācāryā vayaṃ devāstyaktaśastrāstvavasthitāḥ /
MPur, 93, 56.2 astrāṇi sarvaśastrāṇi rājāno vāhanāni ca //
MPur, 134, 28.1 aṭṭālakeṣu ca tathā tiṣṭhadhvaṃ śastrapāṇayaḥ /
MPur, 135, 46.2 saśastrā nipatanti sma sapakṣā iva bhūdharāḥ //
MPur, 135, 81.1 vayaṃ hi śastrakṣatavikṣatāṅgā viśīrṇaśastradhvajavarmavāhāḥ /
MPur, 135, 81.1 vayaṃ hi śastrakṣatavikṣatāṅgā viśīrṇaśastradhvajavarmavāhāḥ /
MPur, 140, 40.2 mayam asuravīrasampravṛttaṃ vividhuḥ śastravarairhatārayaḥ //
MPur, 146, 39.2 yo nāstraśastrairvadhyatvaṃ gacchettridivavāsinām //
MPur, 146, 44.1 sa jātamātra evābhūtsarvaśastrāstrapāragaḥ /
MPur, 148, 44.2 nānāyudhapraharaṇā nānāśastrāstrapāragāḥ //
MPur, 148, 78.1 ādriyantāṃ ca śastrāṇi pūjyantāmastradevatāḥ /
MPur, 150, 43.2 yamo'pi śastrāṇyutsṛjya bāhuyuddheṣvavartata //
MPur, 150, 72.2 daityo gadābhighātārthaṃ śastravṛṣṭiṃ mumoca ha //
MPur, 150, 104.1 iti vyavasya durdharṣā nānāśastrāstrapāṇayaḥ /
MPur, 150, 117.1 śastrairamarṣānnirmuktairbhujaṃgāstraṃ vinoditam /
MPur, 150, 137.2 mahāhimanipātena śastraiścandrapracoditaiḥ //
MPur, 150, 141.1 bho bhoḥ śṛṅgāriṇaḥ śarāḥ sarve śastrāstrapāragāḥ /
MPur, 150, 180.2 śastravṛṣṭiṃ vavarṣogrāṃ devānīkeṣu durjayām //
MPur, 150, 185.1 dṛśyante patitā bhūmau śastrabhinnāṅgasaṃdhayaḥ /
MPur, 150, 206.2 prayātau vepamānau tu padā śastravivarjitau //
MPur, 151, 33.2 śāntaṃ tadālokya hariḥ svaśastraṃ svavikrame manyuparītamūrtiḥ //
MPur, 153, 32.1 mumucuḥ saṃhatāḥ sarve citraśastrāstrasaṃhatim /
MPur, 153, 45.1 tatakṣurvividhaiḥ śastraiḥ śarīramamaradviṣaḥ /
MPur, 153, 129.2 gaganasthaḥ sa daityendraḥ śastrāsanamatīndriyam //
MPur, 154, 103.1 vismṛtāni ca śastrāṇi prādurbhāvaṃ prapedire /
MPur, 160, 24.2 hato'syadya mayā śaktyā smara śastraṃ suśikṣitam //
MPur, 161, 13.1 na cāstreṇa na śastreṇa giriṇā pādapena ca /
MPur, 163, 12.2 śaktiṃ prajvalitāṃ ghorāṃ dhautaśastrataḍitprabhām //
Nāradasmṛti
NāSmṛ, 2, 1, 58.2 manuṣyaviṣaśastrāmbulavaṇāpūpavīrudhaḥ //
NāSmṛ, 2, 1, 155.1 ulkāhasto 'gnido jñeyaḥ śastrapāṇis tu ghātakaḥ /
NāSmṛ, 2, 1, 168.1 manuṣyaviṣaśastrāmbulavaṇāpūpavīrudhām /
NāSmṛ, 2, 10, 5.1 mithaḥ saṃghātakaraṇam ahitaṃ śastradhāraṇam /
NāSmṛ, 2, 14, 5.1 vyāpādo viṣaśastrādyaiḥ paradārapradharṣaṇam /
NāSmṛ, 2, 20, 2.1 satyaṃ vāhanaśastrāṇi gobījarajatāni ca /
Nāṭyaśāstra
NāṭŚ, 6, 66.2 śastraprahārabhūyiṣṭha ugrakarmakriyātmakaḥ //
Suśrutasaṃhitā
Su, Sū., 1, 8.2 tatra śalyaṃ nāma vividhatṛṇakāṣṭhapāṣāṇapāṃśulohaloṣṭāsthivālanakhapūyāsrāvaduṣṭavraṇāntargarbhaśalyoddharaṇārthaṃ yantraśastrakṣārāgnipraṇidhānavraṇaviniścayārthaṃ ca /
Su, Sū., 1, 18.1 aṣṭāsv api cāyurvedatantreṣv etad evādhikam abhimatam āśukriyākaraṇādyantraśastrakṣārāgnipraṇidhānāt sarvatantrasāmānyāc ca //
Su, Sū., 3, 5.1 śastrāvacāraṇaṃ yogyā viśikhā kṣārakalpanam /
Su, Sū., 3, 8.1 viniścayaḥ śastravidhau pranaṣṭajñānikas tathā /
Su, Sū., 5, 6.1 ato 'nyatamaṃ karma cikīrṣatā vaidyena pūrvam evopakalpayitavyāni yantraśastrakṣārāgniśalākāśṛṅgajalaukālābūjāmbavauṣṭhapicuprotasūtrapattrapaṭṭamadhughṛtavasāpayas tailatarpaṇakaṣāyālepanakalkavyajanaśītoṣṇodakakaṭāhādīni parikarmiṇaś ca snigdhāḥ sthirā balavantaḥ //
Su, Sū., 5, 7.1 tataḥ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu dadhyakṣatānnapānaratnair agniṃ viprān bhiṣajaś cārcayitvā kṛtabalimaṅgalasvastivācanaṃ laghubhuktavantaṃ prāṅmukham āturam upaveśya yantrayitvā pratyaṅmukho vaidyo marmasirāsnāyusaṃdhyasthidhamanīḥ pariharan anulomaṃ śastraṃ nidadhyād ā pūyadarśanāt sakṛd evāpaharec chastram āśu ca mahatsv api ca pākeṣu dvyaṅgulāntaraṃ tryaṅgulāntaraṃ vā śastrapadamuktam //
Su, Sū., 5, 7.1 tataḥ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu dadhyakṣatānnapānaratnair agniṃ viprān bhiṣajaś cārcayitvā kṛtabalimaṅgalasvastivācanaṃ laghubhuktavantaṃ prāṅmukham āturam upaveśya yantrayitvā pratyaṅmukho vaidyo marmasirāsnāyusaṃdhyasthidhamanīḥ pariharan anulomaṃ śastraṃ nidadhyād ā pūyadarśanāt sakṛd evāpaharec chastram āśu ca mahatsv api ca pākeṣu dvyaṅgulāntaraṃ tryaṅgulāntaraṃ vā śastrapadamuktam //
Su, Sū., 5, 10.1 śauryamāśukriyā śastrataikṣṇyam asvedavepathu /
Su, Sū., 5, 17.1 tataḥ śastram avacārya śītābhir adbhir āturam āśvāsya samantāt paripīḍyāṅgulyā vraṇam abhimṛdya prakṣālya kaṣāyeṇa protenodakamādāya tilakalkamadhusarpiḥpragāḍhām auṣadhayuktāṃ nātisnigdhāṃ nātirūkṣāṃ vartiṃ praṇidadhyāt tataḥ kalkenācchādya ghanāṃ kavalikāṃ dattvā vastrapaṭṭena badhnīyāt vedanārakṣoghnair dhūpair dhūpayet rakṣoghnaiś ca mantrai rakṣāṃ kurvīta //
Su, Sū., 5, 42.1 yā vedanā śastranipātajātā tīvrā śarīraṃ pradunoti jantoḥ /
Su, Sū., 7, 21.2 nirharettu śanaiḥ śalyaṃ śastrayuktivyapekṣayā //
Su, Sū., 8, 3.1 viṃśatiḥ śastrāṇi tadyathā maṇḍalāgrakarapattravṛddhipattranakhaśastramudrikotpalapattrakārdhadhārasūcīkuśapattrāṭīmukhaśarārimukhāntarmukhatrikūrcakakuṭhārikāvrīhimukhārāvetasapattrakabaḍiśadantaśaṅkveṣaṇya iti //
Su, Sū., 8, 4.1 tatra maṇḍalāgrakarapattre syātāṃ chedane lekhane ca vṛddhipattranakhaśastramudrikotpalapattrakārdhadhārāṇi chedane bhedane ca sūcīkuśapattrāṭīmukhaśarārimukhāntarmukhatrikūrcakāni visrāvaṇe kuṭhārikāvrīhimukhārāvetasapattrakāṇi vyadhane sūcī ca baḍiśaṃ dantaśaṅkuścāharaṇe eṣaṇyeṣaṇe ānulomye ca sūcyaḥ sīvane ityaṣṭavidhe karmaṇyupayogaḥ śastrāṇāṃ vyākhyātaḥ //
Su, Sū., 8, 8.1 tāni sugrahāṇi sulohāni sudhārāṇi surūpāṇi susamāhitamukhāgrāṇi akarālāni ceti śastrasampat //
Su, Sū., 8, 9.1 tatra vakraṃ kuṇṭhaṃ khaṇḍaṃ kharadhāram atisthūlam atituccham atidīrgham atihrasvam ityaṣṭau śastradoṣāḥ /
Su, Sū., 8, 14.2 yadā suniśitaṃ śastraṃ romacchedi susaṃsthitam /
Su, Sū., 8, 16.1 śiśūnāṃ śastrabhīrūṇāṃ śastrābhāve ca yojayet /
Su, Sū., 8, 16.1 śiśūnāṃ śastrabhīrūṇāṃ śastrābhāve ca yojayet /
Su, Sū., 8, 19.2 śastrāṇyetāni matimān śuddhaśaikyāyasāni tu /
Su, Sū., 8, 20.2 tasmāt paricayaṃ kuryācchastrāṇāṃ grahaṇe sadā //
Su, Sū., 9, 6.1 tasmāt kauśalamanvicchan śastrakṣārāgnikarmasu /
Su, Sū., 11, 3.1 śastrānuśastrebhyaḥ kṣāraḥ pradhānatamaḥ chedyabhedyalekhyakaraṇāt tridoṣaghnatvād viśeṣakriyāvacāraṇācca //
Su, Sū., 11, 31.2 viṣāgniśastrāśanimṛtyukalpaḥ kṣāro bhavatyalpamatiprayuktaḥ /
Su, Sū., 12, 3.1 kṣārādagnirgarīyān kriyāsu vyākhyātaḥ taddagdhānāṃ rogāṇām apunarbhāvād bheṣajaśastrakṣārair asādhyānāṃ tatsādhyatvācca //
Su, Sū., 13, 19.3 ślakṣṇaśuklārdrapicuprotāvacchannāṃ kṛtvā mukhamapāvṛṇuyāt agṛhṇantyai kṣīrabinduṃ śoṇitabinduṃ vā dadyācchastrapadāni vā kurvīta yadyevam api na gṛhṇīyāttadānyāṃ grāhayet //
Su, Sū., 14, 25.1 tatra śastravisrāvaṇaṃ dvividhaṃ pracchānaṃ sirāvyadhanaṃ ca //
Su, Sū., 14, 26.1 tatra ṛjvasaṃkīrṇaṃ sūkṣmaṃ samam anavagāḍham anuttānamāśu ca śastraṃ pātayenmarmasirāsnāyusaṃdhīnāṃ cānupaghāti //
Su, Sū., 17, 5.3 tatra mandoṣmatā tvaksavarṇatā śītaśophatā sthairyaṃ mandavedanatālpaśophatā cāmalakṣaṇamuddiṣṭaṃ sūcibhir iva nistudyate daśyata iva pipīlikābhistābhiś ca saṃsarpyata iva chidyata iva śastreṇa bhidyata iva śaktibhistāḍyata iva daṇḍena pīḍyata iva pāṇinā ghaṭyata iva cāṅgulyā dahyate pacyata iva cāgnikṣārābhyām oṣacoṣaparīdāhāś ca bhavanti vṛścikaviddha iva ca sthānāsanaśayaneṣu na śāntim upaiti ādhmātabastirivātataś ca śopho bhavati tvagvaivarṇyaṃ śophābhivṛddhirjvaradāhapipāsā bhaktāruciś ca pacyamānaliṅgaṃ vedanopaśāntiḥ pāṇḍutālpaśophatā valīprādurbhāvastvakparipuṭanaṃ nimnadarśanamaṅgulyāvapīḍite pratyunnamanaṃ bastāvivodakasaṃcaraṇaṃ pūyasya prapīḍayatyekamantamante vāvapīḍite muhurmuhustodaḥ kaṇḍūr unnatatā vyādherupadravaśāntirbhaktābhikāṅkṣā ca pakvaliṅgam /
Su, Sū., 19, 5.1 tasmin śayanamasaṃbādhaṃ svāstīrṇaṃ manojñaṃ prākśiraskaṃ saśastraṃ kurvīta //
Su, Sū., 19, 25.2 tasmāt satatamatandrito janaparivṛto nityaṃ dīpodakaśastrasragdāmapuṣpalājādyalaṃkṛte veśmani saṃpanmaṅgalamano'nukūlāḥ kathāḥ śṛṇvannāsīta //
Su, Sū., 23, 3.2 tatra vayaḥsthānāṃ pratyagradhātutvādāśu vraṇā rohanti dṛḍhānāṃ sthirabahumāṃsatvācchastramavacāryamāṇaṃ sirāsnāyvādiviśeṣānna prāpnoti prāṇavatāṃ vedanābhighātāhārayantraṇādibhir na glānirutpadyate sattvavatāṃ dāruṇair api kriyāviśeṣair na vyathā bhavati tasmād eteṣāṃ sukhasādhanīyatamāḥ //
Su, Sū., 24, 3.1 dvividhāstu vyādhayaḥ śastrasādhyāḥ snehādikriyāsādhyāś ca /
Su, Sū., 24, 3.2 tatra śastrasādhyeṣu snehādikriyā na pratiṣidhyate snehādikriyāsādhyeṣu śastrakarma na kriyate //
Su, Sū., 24, 3.2 tatra śastrasādhyeṣu snehādikriyā na pratiṣidhyate snehādikriyāsādhyeṣu śastrakarma na kriyate //
Su, Sū., 24, 6.1 saṃghātabalapravṛttā ya āgantavo durbalasya balavadvigrahāt te 'pi dvividhāḥ śastrakṛtā vyālakṛtāś ca /
Su, Sū., 25, 32.1 taṃ kṣāraśastrāgnibhir auṣadhaiś ca bhūyo 'bhiyuñjānamayuktiyuktam /
Su, Sū., 25, 41.1 ātmānamevātha jaghanyakārī śastreṇa yo hanti hi karma kurvan /
Su, Sū., 25, 42.1 tiryakpraṇihite śastre doṣāḥ pūrvamudāhṛtāḥ /
Su, Sū., 25, 42.2 tasmāt pariharan doṣān kuryācchastranipātanam //
Su, Sū., 27, 10.1 hastenāpahartumaśakyaṃ viśasya śastreṇa yantreṇāpaharet //
Su, Sū., 36, 3.2 tasyāṃ jātam api kṛmiviṣaśastrātapapavanadahanatoyasambādhamārgair anupahatamekarasaṃ puṣṭaṃ pṛthvavagāḍhamūlamudīcyāṃ cauṣadhamādadītetyeṣa bhūmiparīkṣāviśeṣaḥ sāmānyaḥ //
Su, Nid., 16, 51.2 kharaḥ sthiraḥ śastranipātasādhyastaṃ kaṇṭhaśālūkamiti bruvanti //
Su, Nid., 16, 58.2 saṃlakṣyate saktamivāśanaṃ ca sa śastrasādhyastu gilāyusaṃjñaḥ //
Su, Śār., 5, 15.1 sapta sevanyaḥ śirasi vibhaktāḥ pañca jihvāśephasor ekaikā tāḥ parihartavyāḥ śastreṇa //
Su, Śār., 6, 30.1 etatpramāṇamabhivīkṣya vadanti tajjñāḥ śastreṇa karmakaraṇaṃ parihṛtya kāryam /
Su, Śār., 6, 34.2 saṃbhinnajarjaritakoṣṭhaśiraḥkapālā jīvanti śastravihataiś ca śarīradeśaiḥ //
Su, Śār., 8, 6.1 tatra snigdhasvinnamāturaṃ yathādoṣapratyanīkaṃ dravaprāyamannaṃ bhuktavantaṃ yavāgūṃ pītavantaṃ vā yathākālam upasthāpyāsīnaṃ sthitaṃ vā prāṇānabādhamāno vastrapaṭṭacarmāntarvalkalalatānāmanyatamena yantrayitvā nātigāḍhaṃ nātiśithilaṃ śarīrapradeśamāsādya prāptaṃ śastramādāya sirāṃ vidhyet //
Su, Śār., 8, 9.1 māṃsaleṣvavakāśeṣu yavamātraṃ śastraṃ nidadhyāt ato 'nyeṣvardhayavamātraṃ vrīhimātraṃ vā vrīhimukhena asthnām upari kuṭhārikayā vidhyedardhayavamātram //
Su, Śār., 8, 10.3 hemantakāle madhyāhne śastrakālāstrayaḥ smṛtāḥ //
Su, Śār., 8, 11.1 samyakśastranipātena dhārayā yā sravedasṛk /
Su, Śār., 8, 18.0 durvyadhā viṃśatis tatra durviddhātividdhā kuñcitā piccitā kuṭṭitāprasrutātyudīrṇānte 'bhihatā pariśuṣkā kūṇitā vepitānutthitaviddhā śastrahatā tiryagviddhāpaviddhāvyadhyā vidrutā dhenukā punaḥ punarviddhā māṃsasirāsnāyvasthisandhimarmasu ceti //
Su, Śār., 8, 19.0 tatra yā sūkṣmaśastraviddhāvyaktam asṛk sravati rujāśophavatī ca sā durviddhā pramāṇātiriktaviddhāyāmantaḥ praviśati śoṇitaṃ śoṇitātipravṛttirvā sātividdhā kuñcitāyāmapyevaṃ kuṇṭhaśastrapramathitā pṛthulībhāvam āpannā piccitā anāsāditā punaḥ punarantayoś ca bahuśaḥ śastrābhihatā kuṭṭitā śītabhayamūrcchābhir apravṛttaśoṇitāprasrutā tīkṣṇamahāmukhaśastraviddhātyudīrṇā alparaktasrāviṇyante viddhā ante 'bhihatā kṣīṇaśoṇitasyānilapūrṇā pariśuṣkā caturbhāgāsāditā kiṃcitpravṛttaśoṇitā kūṇitā duḥsthānabandhanād vepamānāyāḥ śoṇitasaṃmoho bhavati sā vepitā anutthitaviddhāyāmapyevaṃ chinnātipravṛttaśoṇitā kriyāsaṅgakarī śastrahatā tiryakpraṇihitaśastrā kiṃciccheṣā tiryagviddhā bahuśaḥ kṣatā hīnaśastrapraṇidhānenāpaviddhā aśastrakṛtyā avyadhyā anavasthitaviddhā vidrutā pradeśasya bahuśo 'vaghaṭṭanādārohadvyadhā muhurmuhuḥ śoṇitasrāvā dhenukā sūkṣmaśastravyadhanādbahuśo bhinnā punaḥ punarviddhā māṃsasnāyvasthisirāsandhimarmasu viddhā rujāṃ śophaṃ vaikalyaṃ maraṇaṃ cāpādayati //
Su, Śār., 8, 19.0 tatra yā sūkṣmaśastraviddhāvyaktam asṛk sravati rujāśophavatī ca sā durviddhā pramāṇātiriktaviddhāyāmantaḥ praviśati śoṇitaṃ śoṇitātipravṛttirvā sātividdhā kuñcitāyāmapyevaṃ kuṇṭhaśastrapramathitā pṛthulībhāvam āpannā piccitā anāsāditā punaḥ punarantayoś ca bahuśaḥ śastrābhihatā kuṭṭitā śītabhayamūrcchābhir apravṛttaśoṇitāprasrutā tīkṣṇamahāmukhaśastraviddhātyudīrṇā alparaktasrāviṇyante viddhā ante 'bhihatā kṣīṇaśoṇitasyānilapūrṇā pariśuṣkā caturbhāgāsāditā kiṃcitpravṛttaśoṇitā kūṇitā duḥsthānabandhanād vepamānāyāḥ śoṇitasaṃmoho bhavati sā vepitā anutthitaviddhāyāmapyevaṃ chinnātipravṛttaśoṇitā kriyāsaṅgakarī śastrahatā tiryakpraṇihitaśastrā kiṃciccheṣā tiryagviddhā bahuśaḥ kṣatā hīnaśastrapraṇidhānenāpaviddhā aśastrakṛtyā avyadhyā anavasthitaviddhā vidrutā pradeśasya bahuśo 'vaghaṭṭanādārohadvyadhā muhurmuhuḥ śoṇitasrāvā dhenukā sūkṣmaśastravyadhanādbahuśo bhinnā punaḥ punarviddhā māṃsasnāyvasthisirāsandhimarmasu viddhā rujāṃ śophaṃ vaikalyaṃ maraṇaṃ cāpādayati //
Su, Śār., 8, 19.0 tatra yā sūkṣmaśastraviddhāvyaktam asṛk sravati rujāśophavatī ca sā durviddhā pramāṇātiriktaviddhāyāmantaḥ praviśati śoṇitaṃ śoṇitātipravṛttirvā sātividdhā kuñcitāyāmapyevaṃ kuṇṭhaśastrapramathitā pṛthulībhāvam āpannā piccitā anāsāditā punaḥ punarantayoś ca bahuśaḥ śastrābhihatā kuṭṭitā śītabhayamūrcchābhir apravṛttaśoṇitāprasrutā tīkṣṇamahāmukhaśastraviddhātyudīrṇā alparaktasrāviṇyante viddhā ante 'bhihatā kṣīṇaśoṇitasyānilapūrṇā pariśuṣkā caturbhāgāsāditā kiṃcitpravṛttaśoṇitā kūṇitā duḥsthānabandhanād vepamānāyāḥ śoṇitasaṃmoho bhavati sā vepitā anutthitaviddhāyāmapyevaṃ chinnātipravṛttaśoṇitā kriyāsaṅgakarī śastrahatā tiryakpraṇihitaśastrā kiṃciccheṣā tiryagviddhā bahuśaḥ kṣatā hīnaśastrapraṇidhānenāpaviddhā aśastrakṛtyā avyadhyā anavasthitaviddhā vidrutā pradeśasya bahuśo 'vaghaṭṭanādārohadvyadhā muhurmuhuḥ śoṇitasrāvā dhenukā sūkṣmaśastravyadhanādbahuśo bhinnā punaḥ punarviddhā māṃsasnāyvasthisirāsandhimarmasu viddhā rujāṃ śophaṃ vaikalyaṃ maraṇaṃ cāpādayati //
Su, Śār., 8, 19.0 tatra yā sūkṣmaśastraviddhāvyaktam asṛk sravati rujāśophavatī ca sā durviddhā pramāṇātiriktaviddhāyāmantaḥ praviśati śoṇitaṃ śoṇitātipravṛttirvā sātividdhā kuñcitāyāmapyevaṃ kuṇṭhaśastrapramathitā pṛthulībhāvam āpannā piccitā anāsāditā punaḥ punarantayoś ca bahuśaḥ śastrābhihatā kuṭṭitā śītabhayamūrcchābhir apravṛttaśoṇitāprasrutā tīkṣṇamahāmukhaśastraviddhātyudīrṇā alparaktasrāviṇyante viddhā ante 'bhihatā kṣīṇaśoṇitasyānilapūrṇā pariśuṣkā caturbhāgāsāditā kiṃcitpravṛttaśoṇitā kūṇitā duḥsthānabandhanād vepamānāyāḥ śoṇitasaṃmoho bhavati sā vepitā anutthitaviddhāyāmapyevaṃ chinnātipravṛttaśoṇitā kriyāsaṅgakarī śastrahatā tiryakpraṇihitaśastrā kiṃciccheṣā tiryagviddhā bahuśaḥ kṣatā hīnaśastrapraṇidhānenāpaviddhā aśastrakṛtyā avyadhyā anavasthitaviddhā vidrutā pradeśasya bahuśo 'vaghaṭṭanādārohadvyadhā muhurmuhuḥ śoṇitasrāvā dhenukā sūkṣmaśastravyadhanādbahuśo bhinnā punaḥ punarviddhā māṃsasnāyvasthisirāsandhimarmasu viddhā rujāṃ śophaṃ vaikalyaṃ maraṇaṃ cāpādayati //
Su, Śār., 8, 19.0 tatra yā sūkṣmaśastraviddhāvyaktam asṛk sravati rujāśophavatī ca sā durviddhā pramāṇātiriktaviddhāyāmantaḥ praviśati śoṇitaṃ śoṇitātipravṛttirvā sātividdhā kuñcitāyāmapyevaṃ kuṇṭhaśastrapramathitā pṛthulībhāvam āpannā piccitā anāsāditā punaḥ punarantayoś ca bahuśaḥ śastrābhihatā kuṭṭitā śītabhayamūrcchābhir apravṛttaśoṇitāprasrutā tīkṣṇamahāmukhaśastraviddhātyudīrṇā alparaktasrāviṇyante viddhā ante 'bhihatā kṣīṇaśoṇitasyānilapūrṇā pariśuṣkā caturbhāgāsāditā kiṃcitpravṛttaśoṇitā kūṇitā duḥsthānabandhanād vepamānāyāḥ śoṇitasaṃmoho bhavati sā vepitā anutthitaviddhāyāmapyevaṃ chinnātipravṛttaśoṇitā kriyāsaṅgakarī śastrahatā tiryakpraṇihitaśastrā kiṃciccheṣā tiryagviddhā bahuśaḥ kṣatā hīnaśastrapraṇidhānenāpaviddhā aśastrakṛtyā avyadhyā anavasthitaviddhā vidrutā pradeśasya bahuśo 'vaghaṭṭanādārohadvyadhā muhurmuhuḥ śoṇitasrāvā dhenukā sūkṣmaśastravyadhanādbahuśo bhinnā punaḥ punarviddhā māṃsasnāyvasthisirāsandhimarmasu viddhā rujāṃ śophaṃ vaikalyaṃ maraṇaṃ cāpādayati //
Su, Śār., 8, 19.0 tatra yā sūkṣmaśastraviddhāvyaktam asṛk sravati rujāśophavatī ca sā durviddhā pramāṇātiriktaviddhāyāmantaḥ praviśati śoṇitaṃ śoṇitātipravṛttirvā sātividdhā kuñcitāyāmapyevaṃ kuṇṭhaśastrapramathitā pṛthulībhāvam āpannā piccitā anāsāditā punaḥ punarantayoś ca bahuśaḥ śastrābhihatā kuṭṭitā śītabhayamūrcchābhir apravṛttaśoṇitāprasrutā tīkṣṇamahāmukhaśastraviddhātyudīrṇā alparaktasrāviṇyante viddhā ante 'bhihatā kṣīṇaśoṇitasyānilapūrṇā pariśuṣkā caturbhāgāsāditā kiṃcitpravṛttaśoṇitā kūṇitā duḥsthānabandhanād vepamānāyāḥ śoṇitasaṃmoho bhavati sā vepitā anutthitaviddhāyāmapyevaṃ chinnātipravṛttaśoṇitā kriyāsaṅgakarī śastrahatā tiryakpraṇihitaśastrā kiṃciccheṣā tiryagviddhā bahuśaḥ kṣatā hīnaśastrapraṇidhānenāpaviddhā aśastrakṛtyā avyadhyā anavasthitaviddhā vidrutā pradeśasya bahuśo 'vaghaṭṭanādārohadvyadhā muhurmuhuḥ śoṇitasrāvā dhenukā sūkṣmaśastravyadhanādbahuśo bhinnā punaḥ punarviddhā māṃsasnāyvasthisirāsandhimarmasu viddhā rujāṃ śophaṃ vaikalyaṃ maraṇaṃ cāpādayati //
Su, Śār., 8, 19.0 tatra yā sūkṣmaśastraviddhāvyaktam asṛk sravati rujāśophavatī ca sā durviddhā pramāṇātiriktaviddhāyāmantaḥ praviśati śoṇitaṃ śoṇitātipravṛttirvā sātividdhā kuñcitāyāmapyevaṃ kuṇṭhaśastrapramathitā pṛthulībhāvam āpannā piccitā anāsāditā punaḥ punarantayoś ca bahuśaḥ śastrābhihatā kuṭṭitā śītabhayamūrcchābhir apravṛttaśoṇitāprasrutā tīkṣṇamahāmukhaśastraviddhātyudīrṇā alparaktasrāviṇyante viddhā ante 'bhihatā kṣīṇaśoṇitasyānilapūrṇā pariśuṣkā caturbhāgāsāditā kiṃcitpravṛttaśoṇitā kūṇitā duḥsthānabandhanād vepamānāyāḥ śoṇitasaṃmoho bhavati sā vepitā anutthitaviddhāyāmapyevaṃ chinnātipravṛttaśoṇitā kriyāsaṅgakarī śastrahatā tiryakpraṇihitaśastrā kiṃciccheṣā tiryagviddhā bahuśaḥ kṣatā hīnaśastrapraṇidhānenāpaviddhā aśastrakṛtyā avyadhyā anavasthitaviddhā vidrutā pradeśasya bahuśo 'vaghaṭṭanādārohadvyadhā muhurmuhuḥ śoṇitasrāvā dhenukā sūkṣmaśastravyadhanādbahuśo bhinnā punaḥ punarviddhā māṃsasnāyvasthisirāsandhimarmasu viddhā rujāṃ śophaṃ vaikalyaṃ maraṇaṃ cāpādayati //
Su, Śār., 8, 19.0 tatra yā sūkṣmaśastraviddhāvyaktam asṛk sravati rujāśophavatī ca sā durviddhā pramāṇātiriktaviddhāyāmantaḥ praviśati śoṇitaṃ śoṇitātipravṛttirvā sātividdhā kuñcitāyāmapyevaṃ kuṇṭhaśastrapramathitā pṛthulībhāvam āpannā piccitā anāsāditā punaḥ punarantayoś ca bahuśaḥ śastrābhihatā kuṭṭitā śītabhayamūrcchābhir apravṛttaśoṇitāprasrutā tīkṣṇamahāmukhaśastraviddhātyudīrṇā alparaktasrāviṇyante viddhā ante 'bhihatā kṣīṇaśoṇitasyānilapūrṇā pariśuṣkā caturbhāgāsāditā kiṃcitpravṛttaśoṇitā kūṇitā duḥsthānabandhanād vepamānāyāḥ śoṇitasaṃmoho bhavati sā vepitā anutthitaviddhāyāmapyevaṃ chinnātipravṛttaśoṇitā kriyāsaṅgakarī śastrahatā tiryakpraṇihitaśastrā kiṃciccheṣā tiryagviddhā bahuśaḥ kṣatā hīnaśastrapraṇidhānenāpaviddhā aśastrakṛtyā avyadhyā anavasthitaviddhā vidrutā pradeśasya bahuśo 'vaghaṭṭanādārohadvyadhā muhurmuhuḥ śoṇitasrāvā dhenukā sūkṣmaśastravyadhanādbahuśo bhinnā punaḥ punarviddhā māṃsasnāyvasthisirāsandhimarmasu viddhā rujāṃ śophaṃ vaikalyaṃ maraṇaṃ cāpādayati //
Su, Śār., 8, 21.1 ajānatā gṛhīte tu śastre kāyanipātite /
Su, Cik., 1, 9.1 teṣu kaṣāyo vartiḥ kalkaḥ sarpistailaṃ rasakriyāvacūrṇanamiti śodhanaropaṇāni teṣvaṣṭau śastrakṛtyāḥ śoṇitāsthāpanaṃ kṣāro 'gniryantram āhāro rakṣāvidhānaṃ bandhavidhānaṃ coktāni snehasvedanavamanavirecanavastyuttaravastiśirovirecananasyadhūmakavalaghāraṇāny anyatra vakṣyāmaḥ yadanyadavaśiṣṭam upakramajātaṃ tadiha vakṣyate //
Su, Cik., 1, 39.2 vartmanāṃ tu pramāṇena samaṃ śastreṇa nirlikhet //
Su, Cik., 1, 44.2 śastraṃ nidadhyāddoṣaṃ ca srāvayet kīrtitaṃ yathā //
Su, Cik., 2, 4.1 nānādhārāmukhaiḥ śastrair nānāsthānanipātitaiḥ /
Su, Cik., 2, 46.2 agnitaptena śastreṇa chindyānmadhusamāyutam //
Su, Cik., 6, 3.2 tadyathā bheṣajaṃ kṣāro 'gniḥ śastram iti /
Su, Cik., 6, 3.3 tatra acirakālajātānyalpadoṣaliṅgopadravāṇi bheṣajasādhyāni mṛduprasṛtāvagāḍhānyucchritāni kṣāreṇa karkaśasthirapṛthukaṭhinānyagninā tanumūlānyucchritāni kledavanti ca śastreṇa /
Su, Cik., 6, 3.4 tatra bheṣajasādhyānām arśasām adṛśyānāṃ ca bheṣajaṃ bhavati kṣārāgniśastrasādhyānāṃ tu vidhānamucyamānam upadhāraya //
Su, Cik., 6, 7.1 mahānti ca prāṇavataśchittvā dahet nirgatāni cātyarthaṃ doṣapūrṇāni yantrādvinā svedābhyaṅgasnehāvagāhopanāhavisrāvaṇālepakṣārāgniśastrair upācaret pravṛttaraktāni ca raktapittavidhānena bhinnapurīṣāṇi cātīsāravidhānena baddhavarcāṃsi snehapānavidhānenodāvartavidhānena vā eṣa sarvasthānagatānāmarśasāṃ dahanakalpaḥ //
Su, Cik., 6, 10.1 paraṃ ca yatnamāsthāya gude kṣārāgniśastrāṇyavacārayet tadvibhramāddhi ṣāṇḍhyaśophadāhamadamūrchāṭopānāhātīsārapravāhaṇāni bhavanti maraṇaṃ vā //
Su, Cik., 6, 11.1 ata ūrdhvaṃ yantrapramāṇam upadekṣyāmaḥ tatra yantraṃ lauhaṃ dāntaṃ śārṅgaṃ vārkṣaṃ vā gostanākāraṃ caturaṅgulāyataṃ pañcāṅgulapariṇāhaṃ puṃsāṃ ṣaḍaṅgulapariṇāhaṃ nārīṇāṃ talāyataṃ tad dvicchidraṃ darśanārtham ekacchidraṃ tu karmaṇi ekadvāre hi śastrakṣārāgnīnāmatikramo na bhavati chidrapramāṇaṃ tu tryaṅgulāyatam aṅguṣṭhodarapariṇāhaṃ yadaṅgulamavaśiṣṭaṃ tasyārdhāṅgulād adhastād ardhāṅgulocchritoparivṛttakarṇikam eṣa yantrākṛtisamāsaḥ //
Su, Cik., 7, 33.1 tataḥ savye pārśve sevanīṃ yavamātreṇa muktvāvacārayecchastram aśmarīpramāṇaṃ dakṣiṇato vā kriyāsaukaryahetor ityeke yathā sā na bhidyate cūrṇyate vā tathā prayateta cūrṇam alpam apyavasthitaṃ hi punaḥ parivṛddhim eti tasmāt samastām agravakreṇādadīta strīṇāṃ tu bastipārśvagato garbhāśayaḥ saṃnikṛṣṭas tasmāt tāsām utsaṅgavacchastraṃ pātayet ato 'nyathā khalvāsāṃ mūtrasrāvī vraṇo bhavet puruṣasya vā mūtraprasekakṣaṇanān mūtrakṣaraṇam aśmarīvraṇād ṛte bhinnabastir ekadhāpi na bhavati dvidhā bhinnabastir āśmariko na sidhyati aśmarīvraṇanimittam ekadhābhinnabastir jīvati kriyābhyāsācchāstravihitacchedānniḥsyandaparivṛddhatvācca śalyasyeti /
Su, Cik., 7, 33.1 tataḥ savye pārśve sevanīṃ yavamātreṇa muktvāvacārayecchastram aśmarīpramāṇaṃ dakṣiṇato vā kriyāsaukaryahetor ityeke yathā sā na bhidyate cūrṇyate vā tathā prayateta cūrṇam alpam apyavasthitaṃ hi punaḥ parivṛddhim eti tasmāt samastām agravakreṇādadīta strīṇāṃ tu bastipārśvagato garbhāśayaḥ saṃnikṛṣṭas tasmāt tāsām utsaṅgavacchastraṃ pātayet ato 'nyathā khalvāsāṃ mūtrasrāvī vraṇo bhavet puruṣasya vā mūtraprasekakṣaṇanān mūtrakṣaraṇam aśmarīvraṇād ṛte bhinnabastir ekadhāpi na bhavati dvidhā bhinnabastir āśmariko na sidhyati aśmarīvraṇanimittam ekadhābhinnabastir jīvati kriyābhyāsācchāstravihitacchedānniḥsyandaparivṛddhatvācca śalyasyeti /
Su, Cik., 7, 35.1 mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ trirātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanamalpaṃ bhojayeddaśarātraṃ mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca daśarātrādūrdhvaṃ phalāmlair jāṅgalarasair upācaret tato daśarātraṃ cainamapramattaḥ svedayet snehena dravasvedena vā kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjanamiti styānaśoṇitaṃ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā vā mūtramārgapratipannām antarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasāpaharet evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet /
Su, Cik., 8, 4.0 tatra bhagandarapiḍakopadrutam āturam apatarpaṇādivirecanāntenaikādaśavidhenopakrameṇopakrametāpakvapiḍakaṃ pakveṣu copasnigdhamavagāhasvinnaṃ śayyāyāṃ saṃniveśyārśasam iva yantrayitvā bhagandaraṃ samīkṣya parācīnamavācīnaṃ vā tataḥ praṇidhāyaiṣaṇīmunnamya sāśayam uddharecchastreṇāntarmukhe caivaṃ samyagyantraṃ praṇidhāya pravāhamāṇasya bhagandaramukhamāsādyaiṣaṇīṃ dattvā śastraṃ pātayet āsādya vāgniṃ kṣāraṃ ceti etat sāmānyaṃ sarveṣu //
Su, Cik., 8, 4.0 tatra bhagandarapiḍakopadrutam āturam apatarpaṇādivirecanāntenaikādaśavidhenopakrameṇopakrametāpakvapiḍakaṃ pakveṣu copasnigdhamavagāhasvinnaṃ śayyāyāṃ saṃniveśyārśasam iva yantrayitvā bhagandaraṃ samīkṣya parācīnamavācīnaṃ vā tataḥ praṇidhāyaiṣaṇīmunnamya sāśayam uddharecchastreṇāntarmukhe caivaṃ samyagyantraṃ praṇidhāya pravāhamāṇasya bhagandaramukhamāsādyaiṣaṇīṃ dattvā śastraṃ pātayet āsādya vāgniṃ kṣāraṃ ceti etat sāmānyaṃ sarveṣu //
Su, Cik., 8, 26.2 gatimanviṣya śastreṇa chindyāt kharjūrapatrakam //
Su, Cik., 8, 29.1 tasyāhitaṃ virekāgniśastrakṣārāvacāraṇam /
Su, Cik., 8, 31.2 āgantuje bhiṣaṅnāḍīṃ śastreṇotkṛtya yatnataḥ //
Su, Cik., 8, 34.2 eṣāṃ tu śastrapatanādvedanā yatra jāyate //
Su, Cik., 12, 4.2 tatra pūrvarūpeṣvapatarpaṇaṃ vanaspatikaṣāyaṃ bastamūtraṃ copadiśet evam akurvatastasya madhurāhārasya mūtraṃ svedaḥ śleṣmā ca madhurībhavati pramehaścābhivyakto bhavati tatrobhayataḥ saṃśodhanamāseveta evamakurvatastasya doṣāḥ pravṛddhā māṃsaśoṇite pradūṣya śophaṃ janayantyupadravān vā kāṃścit tatroktaḥ pratīkāraḥ sirāmokṣaśca evamakurvatastasya śopho vṛddho 'timātraṃ rujo vidāhamāpadyate tatra śastrapraṇidhānamuktaṃ vraṇakriyopasevā ca evamakurvatastasya pūyo 'bhyantaramavadāryotsaṅgaṃ mahāntamavakāśaṃ kṛtvā pravṛddho bhavatyasādhyas tasmād ādita eva pramehiṇam upakramet //
Su, Cik., 14, 3.3 teṣvādyaścaturvargo bheṣajasādhya uttaraḥ śastrasādhyaḥ kālaprakarṣāt sarvāṇyeva śastrasādhyāni varjayitavyāni vā //
Su, Cik., 14, 3.3 teṣvādyaścaturvargo bheṣajasādhya uttaraḥ śastrasādhyaḥ kālaprakarṣāt sarvāṇyeva śastrasādhyāni varjayitavyāni vā //
Su, Cik., 15, 9.3 tatra sakthibhyāmāgatamanulomamevāñchet ekasakthnā pratipannasyetarasakthi prasāryāpaharet sphigdeśenāgatasya sphigdeśaṃ prapīḍyordhvam utkṣipya sakthinī prasāryāpaharet tiryagāgatasya parighasyeva tiraścīnasya paścādardham ūrdhvam utkṣipya pūrvārdhamapatyapathaṃ pratyārjavam ānīyāpaharet pārśvāpavṛttaśirasamaṃsaṃ prapīḍyordhvam utkṣipya śiro 'patyapathamānīyāpaharet bāhudvayapratipannasyordhvam utpīḍyāṃsau śiro 'nulomamānīyāpaharet dvāvantyāvasādhyau mūḍhagarbhau evamaśakye śastramavacārayet //
Su, Cik., 15, 10.1 sacetanaṃ ca śastreṇa na kathaṃcana dārayet /
Su, Cik., 16, 7.2 taṃ pācayitvā śastreṇa bhindyādbhinnaṃ ca śodhayet //
Su, Cik., 17, 21.1 nipātya śastraṃ tilanāgadantīyaṣṭyāhvakalkaiḥ paripūrayettām /
Su, Cik., 17, 23.2 mṛdūkṛtāmeṣya gatiṃ viditvā nipātayecchastram aśeṣakārī //
Su, Cik., 17, 29.2 kṣārasūtreṇa tāṃ chindyānna tu śastreṇa buddhimān //
Su, Cik., 17, 47.1 pakve tu dugdhahāriṇīḥ parihṛtya nāḍīḥ kṛṣṇaṃ ca cūcukayugaṃ vidadhīta śastram /
Su, Cik., 18, 15.2 śastreṇa vāpāṭya supakvamāśu prakṣālayet pathyatamaiḥ kaṣāyaiḥ //
Su, Cik., 18, 18.2 nipātya vā śastramapohya medo dahet supakvaṃ tvathavā vidārya //
Su, Cik., 18, 24.2 kṣāreṇa vāpi pratisārayettu saṃlikhya śastreṇa yathopadeśam //
Su, Cik., 18, 39.1 kṣārāgniśastrāṇyasakṛdvidadhyāt prāṇān ahiṃsan bhiṣagapramattaḥ /
Su, Cik., 18, 53.2 śastreṇa vāpāṭya vidārya cainaṃ medaḥ samuddhṛtya hitāya sīvyet //
Su, Cik., 19, 38.1 śastreṇopacareccāpi pākamāgatamāśu vai /
Su, Cik., 20, 15.1 pakvāṃ vidārya śastreṇa paṭolapicumardayoḥ /
Su, Cik., 20, 48.2 śastreṇotkṛtya valmīkaṃ kṣārāgnibhyāṃ prasādhayet //
Su, Cik., 22, 22.1 śastreṇa dantavaidarbhe dantamūlāni śodhayet /
Su, Cik., 22, 27.2 chittvā māṃsāni śastreṇa yadi noparijo bhavet //
Su, Cik., 22, 66.2 gilāyuścāpi yo vyādhistaṃ ca śastreṇa sādhayet //
Su, Cik., 24, 91.1 vṛkṣaparvataprapātaviṣamavalmīkaduṣṭavājikuñjarādyadhirohaṇāni pariharet pūrṇanadīsamudrāviditapalvalaśvabhrakūpāvataraṇāni bhinnaśūnyāgāraśmaśānavijanāraṇyavāsāgnisaṃbhramavyālabhujaṅgakīṭasevāśca grāmāghātakalahaśastrasannipātavyālasarīsṛpaśṛṅgisannikarṣāṃśca //
Su, Cik., 29, 15.1 nāgnirna toyaṃ na viṣaṃ na śastraṃ nāstram eva ca /
Su, Ka., 3, 40.2 śastrakṣate yasya na raktameti rājyo latābhiśca na sambhavanti //
Su, Ka., 5, 23.2 tīkṣṇamevāñjanaṃ dadyāt tīkṣṇaśastreṇa mūrdhni ca //
Su, Ka., 5, 44.2 tāsvaprasicyamānāsu mūrdhni śastreṇa śastravit //
Su, Ka., 5, 44.2 tāsvaprasicyamānāsu mūrdhni śastreṇa śastravit //
Su, Utt., 8, 10.2 āgantunāmayayugena ca dūṣitāyāṃ dṛṣṭau na śastrapatanaṃ pravadanti tajjñāḥ //
Su, Utt., 13, 6.1 tataḥ pramṛjya plotena vartma śastrapadāṅkitam /
Su, Utt., 13, 6.2 likhecchastreṇa patrair vā tato rakte sthite punaḥ //
Su, Utt., 13, 10.2 raktam akṣi sravet skannaṃ kṣatācchastrakṛtāddhruvam //
Su, Utt., 13, 16.2 kalpayitvā tu śastreṇa likhet paścādatandritaḥ //
Su, Utt., 14, 3.2 pakvaṃ bhittvā tu śastreṇa saindhavenāvacūrṇayet //
Su, Utt., 14, 7.2 rasāñjanamadhubhyāṃ tu bhittvā vā śastrakarmavit //
Su, Utt., 15, 6.2 śastrābādhabhayāccāsya vartmanī grāhayeddṛḍham //
Su, Utt., 15, 11.1 chindyādvakreṇa śastreṇa vartmaśuklāntam āśritam /
Su, Utt., 15, 23.1 sandhau saṃsvedya śastreṇa parvaṇīkāṃ vicakṣaṇaḥ /
Su, Utt., 16, 5.1 utkṛtya śastreṇa yavapramāṇaṃ vālena sīvyed bhiṣag apramattaḥ /
Su, Utt., 16, 6.2 sthairyaṃ gate cāpyatha śastramārge vālān vimuñcet kuśalo 'bhivīkṣya //
Su, Utt., 17, 4.2 pittaśleṣmaharaṃ kuryādvidhiṃ śastrakṣatādṛte //
Tantrākhyāyikā
TAkhy, 1, 63.1 tantravāyas tu śāṭhyād iyaṃ na kiṃcin mamottaraṃ prayacchati ityutthāya tasyās tīkṣṇaśastreṇa nāsikāṃ chittvābravīt //
TAkhy, 1, 403.1 cāpalād eṣa lokaḥ pralapati iti bruvan vacanasamakālam evāśrayāt paribhraṣṭo bhūmau nipatitaḥ māṃsārthinā ca lokena pātasamakālam eva tīkṣṇaśastraiḥ khaṇḍaśo vibhakta iti //
Vaikhānasadharmasūtra
VaikhDhS, 3, 9.0 nārāyaṇabaliṃ nārāyaṇād eva sarvārthasiddhir iti brahmaṇādyair narair hatasyātmaghātino rajjuśastrodakāśanidaṃṣṭripaśusarpādibhiḥ sarvapāpamṛtasyādāhyānām anyeṣāṃ bhikṣoś caikādaśadinād ūrdhvaṃ mahāpātakināṃ pañcānāṃ dvādaśasaṃvatsarād ūrdhvaṃ sa piṇḍīkaraṇasthāne mṛtakārtham aparapakṣe dvādaśyāṃ śravaṇe vā karoti pūrve 'hani dvādaśa brāhmaṇān nimantrayed apare 'hani viṣṇor ālayapārśve nadītīre gṛhe vāgnyāyatanaṃ kṛtvāghāraṃ juhuyād agniṃ paristīryāgner vāyavyāṃ viṣṭare darbheṣu tadrūpaṃ suvarṇaṃ vā saṃsthāpya puruṣaṃ dhyāyann oṃ bhūḥ puruṣam ity ādyaiḥ prāṅmukhaṃ devaṃ nārāyaṇam āvāhyāsanapādyācamanāni dadyāt puruṣasūktena snāpayitvā nārāyaṇāya vidmaha ity aṣṭākṣaramantreṇa vā vastrottarīyābharaṇapādyācamanapuṣpagandhadhūpadīpākṣatācamanair arcayati //
Viṣṇupurāṇa
ViPur, 1, 12, 23.2 vane 'bhyudyataśastrāṇi samāyānty apagamyatām //
ViPur, 1, 12, 24.2 abhyudyatograśastrāṇi jvālāmālākulair mukhaiḥ //
ViPur, 1, 12, 25.2 mumucur dīptaśastrāṇi bhrāmayanto niśācarāḥ //
ViPur, 1, 15, 146.1 na bhinnaṃ vividhaiḥ śastrair yasya daityendrapātitaiḥ /
ViPur, 1, 16, 6.1 kiṃnimittam asau śastrair vikṣato ditijair mune /
ViPur, 1, 17, 33.2 viṣṇuḥ śastreṣu yuṣmāsu mayi cāsau yathā sthitaḥ /
ViPur, 1, 17, 34.2 tatas taiḥ śataśo daityaiḥ śastraughair āhato 'pi san /
ViPur, 1, 19, 59.1 nāgnir dahati naivāyaṃ śastraiś chinno na coragaiḥ /
ViPur, 1, 20, 22.1 śastrāṇi pātitāny aṅge kṣipto yaccāgnisaṃhatau /
ViPur, 2, 6, 6.1 yamasya viṣaye ghorāḥ śastrāgnibhayadāyinaḥ /
ViPur, 3, 8, 27.1 śastrājīvo mahīrakṣā pravarā tasya jīvikā /
ViPur, 4, 6, 17.1 tataś ca samastaśastrāṇyasureṣu rudrapurogamā devā deveṣu cāśeṣadānavā mumucuḥ //
ViPur, 5, 29, 21.1 śastrāstravarṣaṃ muñcantaṃ taṃ bhaumaṃ narakaṃ balī /
ViPur, 5, 30, 55.2 mumucustridaśāḥ sarve astraśastrāṇyanekaśaḥ //
ViPur, 5, 30, 56.1 ekaikaṃ śastram astraṃ ca devairmuktaṃ sahasradhā /
ViPur, 5, 30, 65.1 chinneṣvaśeṣabāṇeṣu śastreṣvastreṣu ca tvaran /
ViPur, 5, 33, 38.2 chedaṃ cakre 'surāpāstaśastraughakṣapaṇādṛtam //
ViPur, 5, 34, 40.2 samastaśastrāstrayutaṃ cakrasyābhimukhaṃ yayau //
ViPur, 5, 34, 41.1 śastrāstramokṣacaturaṃ dagdhvā tadbalam ojasā /
ViPur, 5, 37, 39.0 jaghnuḥ parasparaṃ te tu śastrairdaivabalātkṛtāḥ /
ViPur, 5, 37, 39.1 kṣīṇaśastrāśca jagṛhuḥ pratyāsannāmathairakām //
ViPur, 5, 38, 30.1 tad dhanustāni śastrāṇi sa rathaste ca vājinaḥ /
ViPur, 6, 5, 45.1 karambhavālukāvahniyantraśastrādibhīṣaṇe /
Viṣṇusmṛti
ViSmṛ, 1, 43.2 śarīradhāribhiḥ śastraiḥ sevyamānaṃ samantataḥ //
ViSmṛ, 2, 6.1 kṣatriyasya śastranityatā //
ViSmṛ, 3, 69.1 paracakropaghātāṃś ca śastranityatayā //
ViSmṛ, 5, 64.1 śastreṇottamam //
ViSmṛ, 20, 51.1 nainaṃ chindanti śastrāṇi nainaṃ dahati pāvakaḥ /
ViSmṛ, 51, 14.1 karmakāraniṣādaraṅgāvatārivaiṇaśastravikrayiṇāṃ ca //
ViSmṛ, 71, 78.1 na sarpaśastraiḥ krīḍet //
ViSmṛ, 78, 50.1 śastrahatānāṃ śrāddhakarmaṇi caturdaśī śastā //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 34.1, 15.1 tathā ca hiṃsakas tāvat prathamaṃ vadhyasya vīryam ākṣipati tataśca śastrādinipātena duḥkhayati tato jīvitād api mocayati tato vīryākṣepād asya cetanācetanam upakaraṇaṃ kṣīṇavīryaṃ bhavati duḥkhotpādān narakatiryakpretādiṣu duḥkham anubhavati jīvitavyaparopaṇāt pratikṣaṇaṃ ca jīvitātyaye vartamāno maraṇam icchann api duḥkhavipākasya niyatavipākavedanīyatvāt kathaṃcid evocchvasati //
Yājñavalkyasmṛti
YāSmṛ, 1, 163.2 śastravikrayikarmāratantuvāyaśvavṛttinām //
YāSmṛ, 1, 264.2 śastreṇa tu hatā ye vai tebhyas tatra pradīyate //
YāSmṛ, 2, 216.2 parasparaṃ tu sarveṣāṃ śastre madhyamasāhasaḥ //
YāSmṛ, 2, 277.1 śastrāvapāte garbhasya pātane cottamo damaḥ /
YāSmṛ, 3, 37.1 śastrāsavamadhūcchiṣṭaṃ madhu lākṣā ca barhiṣaḥ /
YāSmṛ, 3, 246.2 tannimittaṃ kṣataḥ śastrair jīvann api viśudhyati //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 405.2 kriyā cikitsitaṃ śastraṃ prāyaścittaṃ samāhitam //
Bhāgavatapurāṇa
BhāgPur, 2, 1, 15.2 chindyādasaṅgaśastreṇa spṛhāṃ dehe 'nu ye ca tam //
BhāgPur, 3, 3, 4.2 tadbhagnamānān api gṛdhyato 'jñāñ jaghne 'kṣataḥ śastrabhṛtaḥ svaśastraiḥ //
BhāgPur, 4, 5, 23.1 śastrair astrānvitair evam anirbhinnatvacaṃ haraḥ /
BhāgPur, 4, 10, 13.1 auttānapādiḥ sa tadā śastravarṣeṇa bhūriṇā /
BhāgPur, 10, 4, 34.1 kecitprāñjalayo dīnā nyastaśastrā divaukasaḥ /
BhāgPur, 10, 4, 35.1 na tvaṃ vismṛtaśastrāstrānvirathānbhayasaṃvṛtān /
BhāgPur, 11, 21, 28.2 ukthaśastrā hy asutṛpo yathā nīhāracakṣuṣaḥ //
Bhāratamañjarī
BhāMañj, 1, 429.1 tataḥ kālena samprāptavidyaṃ śastrāstrakovidam /
BhāMañj, 1, 514.2 babhūva sarvaśastrāstravidyāvikramaśālinaḥ //
BhāMañj, 1, 611.2 jāmadagnya ivāśeṣaḥ śastrāstrajñānakovidaḥ //
BhāMañj, 1, 662.2 kuravo 'pi susaṃrabdhāḥ śastraśikṣāmadarśayan //
BhāMañj, 1, 735.1 yaḥ kāyakartanaṃ tīkṣṇaṃ vetti śastram alohajam /
BhāMañj, 1, 739.1 kakṣaghno bhagavānvahnirviṣaṃ śastram alohajam /
BhāMañj, 5, 91.1 vāhinyastā gajagrāhāḥ śastravīcīviśṛṅkhalāḥ /
BhāMañj, 5, 233.2 śastrāstravarṣagahanā kaṃ nāma na vimohayet //
BhāMañj, 5, 243.1 lakṣāṇyakṣauhiṇīnāṃ vā dīptānāṃ śastracetasām /
BhāMañj, 5, 658.2 sarvāstraśastrakuśalo yakṣatulyaparākramaḥ //
BhāMañj, 6, 246.2 arjunena niruddhāsu ripūṇāṃ śastravṛṣṭiṣu //
BhāMañj, 6, 285.2 avākiranbhīṣmamukhāḥ phalguṇaṃ śastravṛṣṭibhiḥ //
BhāMañj, 6, 292.2 avahāramakurvanta pāṇḍavāḥ śastravikṣatāḥ //
BhāMañj, 6, 312.2 apīḍayatsupratīkaṃ dīptābhiḥ śastravṛṣṭibhiḥ //
BhāMañj, 6, 331.2 ravau saṃchādite rājñāṃ vyartho 'bhūcchastrasaṃgrahaḥ //
BhāMañj, 6, 394.2 śastraṃ nyāsaya gāṅgeyamahaṃ jeṣyāmi pāṇḍavān //
BhāMañj, 7, 54.1 tatpreṣitāṃ śastravṛṣṭiṃ pavanāstreṇa hāriṇā /
BhāMañj, 7, 231.1 rarakṣa madhye yuṣmākaṃ mithyāśastraparigrahaḥ /
BhāMañj, 7, 322.1 te cakrurvikramodārā ghorābhiḥ śastravṛṣṭibhiḥ /
BhāMañj, 7, 327.2 adṛśyaṃ cakraturnānāśastravarṣaiḥ sakeśavam //
BhāMañj, 7, 330.1 kṛṣṇārtānvājinaḥ klāntāndasyuśastraśarakṣatān /
BhāMañj, 7, 388.1 śastravṛṣṭiṃ tadutsṛṣṭāṃ śarairvikṣipya sātyakiḥ /
BhāMañj, 7, 466.1 vegātkauravamāyāntaṃ taṃ śastrāśaniduḥsaham /
BhāMañj, 7, 565.1 śirastrakaṅkaṭāpātiśastrajvālājaṭā babhuḥ /
BhāMañj, 7, 636.2 ghaṭotkacena śastrāstraśilāpāvakavarṣiṇaḥ //
BhāMañj, 7, 650.1 bhuvo vahniṃ divaḥ śastraṃ digbhyo rākṣasamaṇḍalam /
BhāMañj, 7, 660.1 ākīryamāṇo ghoreṇa śilāśastrāstravarṣiṇā /
BhāMañj, 7, 664.2 abhūdbhṛśaṃ śilāśastranirgharṣoddhūtapāvakaḥ //
BhāMañj, 7, 699.1 tato nidrākule sainye śānte śastrakṛtakṣate /
BhāMañj, 7, 737.1 guror akṛṣṭaśastrasya dhāmni saṃkrāntatejasaḥ /
BhāMañj, 7, 772.1 bho bhoḥ śastraṃ parityajya rathebhyo vrajata kṣitim /
BhāMañj, 7, 776.2 avātaranvāhanebhyaḥ śastrāṇyutsṛjya bhūmipāḥ //
BhāMañj, 7, 781.1 śastraṃ hṛtvā balādvīraṃ nītvāśu syandanādbhuvam /
BhāMañj, 8, 6.1 tataḥ śastrāstrasaṃgharṣakīrṇavahnikaṇākule /
BhāMañj, 8, 18.1 tato gāḍhaniṣakteṣu śastravṛṣṭiṃ pibatsviva /
BhāMañj, 8, 56.1 mānināmāttaśastrāṇāṃ tasmingograhavigrahe /
BhāMañj, 9, 27.1 śastravṛṣṭiṃ tadutsṛṣṭāṃ chittvā bāṇairasaṃbhramaḥ /
BhāMañj, 11, 11.1 śastraṃ vahadbhirmithyaiva dṛṣṭo 'smābhiḥ sa bhūtale /
BhāMañj, 11, 45.1 śastreṇa chinddhi māṃ tūrṇaṃ mā padeneti gadgadam /
BhāMañj, 11, 46.2 lokānāṃ śastrapūtānāṃ na pāpaṃ gurughātinām //
BhāMañj, 11, 49.1 nidrāśeṣāruṇadṛśāṃ śastrāṇyānayatāṃ mithaḥ /
BhāMañj, 13, 262.2 śastraṃ tathāśmato yāni kṣayamete svajanmasu //
BhāMañj, 13, 376.1 śastrānale raṇamakhe rudhirājye dhanuḥsrave /
BhāMañj, 13, 381.1 saṃdehāyoddhṛtaṃ śastraṃ vāgyuddhaṃ kaṇṭhaśoṣaṇam /
BhāMañj, 13, 521.1 rakṣitā nyastaśastrāṇāṃ dvijānāṃ yoṣitāṃ tathā /
BhāMañj, 13, 543.2 jālanikṣiptanayane saśastre pāśajīvini //
BhāMañj, 13, 602.1 eṣa śastreṇa sahasā hanyate yo 'tra lambate /
BhāMañj, 13, 1227.2 brūhi yāvatkṣipāmyenaṃ vahnau śastreṇa hanmi vā //
BhāMañj, 13, 1686.2 te 'pi śastranikṛttasya paśoraśnanti vigraham //
BhāMañj, 14, 131.2 mantrair bhiṣagbhiḥ śikhinā śastrairastraiśca rakṣitam //
Dhanvantarinighaṇṭu
DhanvNigh, 6, 24.1 lohaṃ śastraṃ ghanaṃ piṇḍaṃ tīkṣṇaṃ pāraśavaṃ śivam /
Garuḍapurāṇa
GarPur, 1, 33, 15.1 viṣṇuśastrāya cakrāya namo bhūyo namonamaḥ /
GarPur, 1, 57, 8.1 pāpinasteṣu pacyante viṣaśastrāgnidāyinaḥ /
GarPur, 1, 65, 33.1 vakṣobhirviṣamair niḥsvaḥ śastreṇa nidhanāstathā /
GarPur, 1, 85, 7.1 udbandhanamṛtā ye ca viṣaśastrahatāśca ye /
GarPur, 1, 99, 40.1 śastreṇa nihatānāṃ tu caturdaśyāṃ pradīyate /
GarPur, 1, 109, 14.1 nadīnāṃ ca nakhīnāṃ ca śṛṅgiṇāṃ śastrapāṇinām /
GarPur, 1, 109, 45.2 na śastreṇa na śāstreṇa sarvathā viṣamā striyaḥ //
GarPur, 1, 110, 2.1 vāgyantrahīnasya narasya vidyā śastraṃ yathā kāpuruṣasya haste /
GarPur, 1, 112, 21.1 susandhānāni cāstrāṇi śastrāṇi vividhāni ca /
GarPur, 1, 160, 11.2 śastrādyairabhighātottharaktaiśca rogakāraṇam //
GarPur, 1, 162, 36.1 āghātena ca śastrādicchedabhedakṣatādibhiḥ /
GarPur, 1, 168, 28.2 kṣārāgniśastrarahitā kṣīṇe pravayasi kriyāḥ //
Hitopadeśa
Hitop, 0, 7.1 vidyā śastraṃ ca śāstraṃ ca dve vidye pratipattaye /
Hitop, 1, 19.4 nadīnāṃ śastrapāṇīnāṃ nakhināṃ śṛṅgiṇāṃ tathā /
Hitop, 2, 75.2 aśvaḥ śastraṃ śāstraṃ vīṇā vāṇī naraś ca nārī ca /
Hitop, 2, 116.2 na śastreṇa na śāstreṇa sarvathā viṣamāḥ striyaḥ //
Hitop, 3, 16.7 udyateṣv api śastreṣu dūto vadati nānyathā /
Hitop, 3, 64.3 udyateṣv api śastreṣu dūto vadati nānyathā //
Kathāsaritsāgara
KSS, 1, 6, 80.2 niścityeti śiraśchettuṃ mayā śastramagṛhyata //
KSS, 2, 4, 98.2 rājaputraṃ parivṛtaṃ puruṣaiḥ śastrapāṇibhiḥ //
KSS, 3, 4, 173.2 yadasyāmākṛtau śastraṃ vyāpārayitumicchasi //
KSS, 3, 6, 16.2 te ca nirgatya tanmittrair jaghnire śastrapāṇibhiḥ //
KSS, 4, 1, 78.1 kathaṃ ca prasaratvetacchastraṃ kṛpaṇayor dvayoḥ /
KSS, 5, 2, 250.1 saśastraḥ so 'vadhīccainān anyān anye palāyya ca /
KSS, 5, 2, 253.1 tataḥ śastraṃ samutsṛjya harṣabāṣpāplutekṣaṇaḥ /
KSS, 6, 1, 141.1 deva dordaṇḍadarpeṇa śastravidyāmadena ca /
KSS, 6, 1, 145.1 śastraśikṣā svavīryaṃ ca darśanīyaṃ taveha cet /
KSS, 6, 1, 166.1 pravṛttaścābhavaṃ dyūtaṃ śastravidyāśca sevitum /
Kālikāpurāṇa
KālPur, 56, 47.1 śastrāstrebhyaḥ samastebhyo yantrebhyo'niṣṭamantrataḥ /
KālPur, 56, 56.1 nāstrāṇi tasya śastrāṇi śarīre praviśanti vai /
KālPur, 56, 62.2 śastrāṇi nainaṃ chindanti na tāpayati bhāskaraḥ //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 155.3 tanmaṣī śastraghāte tu śreṣṭhā ca vraṇaropaṇe //
MPālNigh, 4, 14.1 lohaṃ śastram ayaḥ kuṣṭhaṃ vyaṅgaṃ pārāvataṃ ghanam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 18.2, 1.0 pāśāvṛtadṛkkriyāvṛttiṣv aṇuṣu tattatpāśaśaktyanuvartanadvāreṇa janmadrāvaṇādiduḥkhadāyitvād vāmo 'pi parameśvaras tadabhyudayāyaiva pravṛttatvān na duḥkhahetur avagamyate yathā vaidyaḥ kṣāraśastrādinā rogiṇaṃ vyathayann api koṭau prānte abhimatasyārogyalakṣaṇasyārthasya sādhakatvāt vyathāheturapi na duḥkhadāyitvenaiva jñāyate //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 18.1, 1.0 te idānīmabhighātādibhirhetubhirojasaḥ atiyogaṃ duṣṭaraktasyāsrutidoṣam raktasyāyogaṃ atra teṣāṃ pratipādya caturthaṃ vistaraṃ mānasān rasāyanatantram idānīmāgantuprabhṛtīneva annapānamūlā anekakarmakāriṇīṃ vyavāyī idānīṃ athāto atha idānīm dṛṣṭāntatrayeṇa raktārtavayor raktavikṛtīrabhidhāya rasasya śoṇitaprasaṅgenānyeṣām nanu śoṇitasya athāta idānīṃ raktārtavayoḥ śastravisrāvaṇasya visrāvyaniṣedhaviṣayaṃ tamevārthaṃ śoṇitasvabhāve rasasyaiva nanu yadi rasadhāturdhātvantarāṇāṃ prastutaṃ tadeva rasādidhātūnāṃ ata kathaṃ rasādidhātūnāmayanamāpyāyanam pañcamaṃ vātādīnāṃ cikitsāviśeṣavijñānārthaṃ strīpuṃsayoḥ garbhasya śoṇitotpatte tatretyādi //
NiSaṃ zu Su, Sū., 14, 25.1, 1.0 darśayitum ityāha spaṣṭayitum pāñcabhautikam bhavataś śastretyādi //
NiSaṃ zu Su, Sū., 14, 26.1, 4.0 strīpuruṣendriyadvayasaṃgharṣaja nātimahāmukhaśastrakṛtam //
NiSaṃ zu Su, Sū., 14, 28.2, 8.0 hṛdayaṃ tīkṣṇamadhyamandāgnayo yena trayo strī ṣaṣṭhacetanādhātusaṃyogenaiva nirdiśet dīrghākṛtir bhavatyevaṃ nibandhasaṃgrahākhyāyāṃ vināpi tīkṣṇamadhyamandāgnayo dīrghākṛtir ṣaṣṭhacetanādhātusaṃyogenaiva tīkṣṇamadhyamandāgnayo ṣaṣṭhacetanādhātusaṃyogenaiva tīkṣṇamadhyamandāgnayo ṣaṣṭhacetanādhātusaṃyogenaiva śastraṃ dhātukṣayaṃ pīḍitānām //
NiSaṃ zu Su, Sū., 24, 8.4, 19.0 doṣadūṣiteṣvatyartham tasya yathāśastram ityanantaraṃ doṣadūṣiteṣvatyartham yathāśastram doṣadūṣiteṣvatyartham ityādi //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 160.3 śastrāṇi caiva vastrāṇi tataḥ paśyettu lakṣaṇam //
Rasahṛdayatantra
RHT, 7, 7.1 dravyāṇi saṃmiśrya nivṛtya bhūtale vyavasthitaṃ śastrakaṭorikāpuṭe /
RHT, 8, 10.2 samakadviguṇatriguṇān puṭo vahedvaṃgaśastrādīn //
RHT, 14, 2.1 pradrāvya śastrapātre gandhapādena sūtakaṃ dadyāt /
RHT, 19, 30.2 śastrakaṭorikasampuṭamadhyagataṃ pūjitaṃ mantraiḥ //
RHT, 19, 66.1 bāhye rasena liptaṃ vadanagataṃ śastravārakaṃ rogān /
RHT, 19, 69.2 mṛtyubhayaśokarogaviṣaśastrajarāsatataduḥkhasaṅghātam //
Rasamañjarī
RMañj, 6, 105.2 śastreṇa tālumāhatya mardayedārdranīrataḥ //
RMañj, 6, 242.2 hemantakāle madhyāhne śastrakālāstrayaḥ smṛtāḥ //
RMañj, 7, 20.2 śastrastambhaṃ ca kurute brahmāyurbhavate naraḥ //
Rasaratnasamuccaya
RRS, 2, 7.2 tatkuryādaśmarīrogamasādhyaṃ śastrato 'nyathā //
RRS, 7, 4.1 nairṛtye śastrakarmāṇi vāruṇe kṣālanādikam /
Rasaratnākara
RRĀ, R.kh., 4, 54.2 sā mānuṣī mantrakṛtā śiphādyaiḥ sā rākṣasī śastrakṛtādibhiryā //
RRĀ, Ras.kh., 3, 19.1 śastrastambhaṃ ca kurute brahmāyur yacchati dhruvam /
RRĀ, Ras.kh., 3, 54.2 jarāmṛtyuṃ śastrasaṃghaṃ nāśayedvatsarātkila //
RRĀ, V.kh., 20, 137.3 śastrāstrairna ca bhidyeta divyadehamavāpnuyāt //
Rasendracintāmaṇi
RCint, 8, 60.1 sukhopāyena he nātha śastrakṣārāgnibhirvinā /
Rasendracūḍāmaṇi
RCūM, 3, 4.1 nairṛtye śastrakarmāṇi vāruṇe kṣālanādikam /
RCūM, 10, 7.2 tatkuryādaśmarīrogamasādhyaṃ śastrato'nyathā //
RCūM, 16, 58.2 vārayatyapi śastrāṇi divyānyapi sahasraśaḥ //
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 4.1 natvā mataṃgabharatapramukhān sugītasaṃgītaśastranipuṇāñjayadevavācām /
Rasārṇava
RArṇ, 12, 150.1 śastracchinnā mahādevi dagdhā vā pāvakena tu /
RArṇ, 18, 168.1 nāsau chidyeta śastraiśca pāvakena na dahyate /
RArṇ, 18, 206.1 nāsau chidyeta śastraiśca pāvakena na dahyate /
Rājanighaṇṭu
RājNigh, Śat., 189.2 bhāradvājī himā rucyā vraṇaśastrakṣatāpahā //
RājNigh, Śālm., 98.2 śastraśalyādidoṣaghnaṃ bālagrahavināśanam //
RājNigh, Śālm., 139.2 tatkālaśastraghātasya vraṇasaṃropaṇī parā //
RājNigh, 13, 44.1 tīkṣṇaṃ śastrāyasaṃ śastraṃ piṇḍaṃ piṇḍāyasaṃ śaṭham /
Tantrāloka
TĀ, 16, 34.2 upātto yāgasānnidhye śamitaḥ śastramārutaiḥ //
TĀ, 17, 39.2 pivanyādyaṣṭakaṃ śastrādikaṃ ṣaṭkaṃ parā tathā //
Ānandakanda
ĀK, 1, 2, 170.2 mantrāḥ śastrāṇi cāstrāṇi sampūjya kramaśaḥ priye //
ĀK, 1, 2, 221.2 namaḥ śastrāstrahantre ca māyāmbhonidhipārada //
ĀK, 1, 6, 127.2 nāsau chidyeta śastraiśca pāvakena na dahyate //
ĀK, 1, 10, 139.2 śastrastambhakaraścāsāṃ sarvāsām api vidyate //
ĀK, 1, 15, 574.1 viṣāgnitoyaśastrāstramṛgādibhyo bhayaṃ na hi /
ĀK, 1, 20, 183.1 na śastrairbādhyate mantrairyantraistantrairna gṛhyate /
ĀK, 2, 5, 77.1 tīkṣṇaṃ śastrāyasaṃ śastraṃ piṇḍaṃ piṇḍāyasaṃ śaṭham /
Āryāsaptaśatī
Āsapt, 2, 11.2 śastrāghāto na tathā sūcīvyadhavedanā yādṛk //
Āsapt, 2, 335.2 avadhīritāstraśastrā kusumeṣor mallavidyeva //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 3, 7.0 prāṇinām ityanenaiva labdhe'pi prāṇisaṃjñakānām iti vacanaṃ sthāvaraprāṇipratiṣedhārthaṃ vṛkṣādayo hi vanaspatisattvānukāropadeśācchastre prāṇina uktāḥ na tu loke prāṇisaṃjñakāḥ kiṃtarhi jaṅgamā eva //
ĀVDīp zu Ca, Cik., 1, 4, 51.2, 8.0 stotrāṇi stavāḥ stāvakavācaḥ śastrāṇīti kecit saṃśasyate 'neneti kṛtvā sāmaṛgvyatiriktaṃ stotramāhuḥ śastrāṇi astrāṇyeva vaṣaḍyuktāni śastrāṇi ca yajñe kalpyanta eva //
ĀVDīp zu Ca, Cik., 1, 4, 51.2, 8.0 stotrāṇi stavāḥ stāvakavācaḥ śastrāṇīti kecit saṃśasyate 'neneti kṛtvā sāmaṛgvyatiriktaṃ stotramāhuḥ śastrāṇi astrāṇyeva vaṣaḍyuktāni śastrāṇi ca yajñe kalpyanta eva //
ĀVDīp zu Ca, Cik., 1, 4, 51.2, 8.0 stotrāṇi stavāḥ stāvakavācaḥ śastrāṇīti kecit saṃśasyate 'neneti kṛtvā sāmaṛgvyatiriktaṃ stotramāhuḥ śastrāṇi astrāṇyeva vaṣaḍyuktāni śastrāṇi ca yajñe kalpyanta eva //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 34.2 śastrāstrapāśāśaniśuṣkavṛkṣagirīndratoyāgniripuprahāraiḥ //
Śukasaptati
Śusa, 5, 5.2 nadīnāṃ nakhināṃ caiva śṛṅgiṇāṃ śastrapāṇinām /
Abhinavacintāmaṇi
ACint, 1, 9.2 āsuraḥ śastradāhāḍhyaḥ siddhavaidyas tu māntrikaḥ //
Dhanurveda
DhanV, 1, 2.1 vinā śastradharaṃ nānyo dhanurvvedasya pāragaḥ /
DhanV, 1, 13.2 etad vāratrayaṃ dhanyaṃ prārambhe śastrakarmaṇi //
DhanV, 1, 14.1 ebhir dinaiśca śiṣyāya guruḥśastrāṇi dāpayet /
DhanV, 1, 26.2 sarvapuṣṭikarāścaiva siddhidāḥ śastrakarmaṇi //
DhanV, 1, 61.2 anena lepayecchastraṃ liptaṃ cāgnau pratāpayet //
DhanV, 1, 63.2 ebhiḥ pralepayecchastraṃ liptaṃ cāgnau pratāpayet //
DhanV, 1, 64.2 tatastu vimalaṃ jñeyaṃ pāyayecchastram uttamam //
DhanV, 1, 114.2 śramaṃ tatra na kurvīta śastre matimatāṃ varaḥ //
DhanV, 1, 156.1 pañcaviddhaṃ nyasecchastraṃ śuddhaṃ bandhukapuṣpavat /
DhanV, 1, 164.1 pūrvābhyāsasya śastrāṇām avismaraṇahetave /
DhanV, 1, 175.2 lepamātreṇa vīrāṇāṃ sarvaśastranivāraṇam //
DhanV, 1, 182.2 śastraughaṃ vārayettatra puṣyārke vidhinoddhṛtam //
DhanV, 1, 183.2 bhuje śirasi vaktre vā sthitā śastranivārikā //
DhanV, 1, 186.1 śastrāṇi cāpi sampūjya rakṣāmantraṃ japettataḥ /
DhanV, 1, 200.1 śatāni trīṇi pañcāśacchūrāṇāṃ śastradhāriṇām /
Haribhaktivilāsa
HBhVil, 2, 128.1 astrāṇi sarvaśastrāṇi rājāno vāhanāni ca /
HBhVil, 4, 266.2 kṛṣṇaśastrāṅkakavacaṃ durbhedyaṃ devadānavaiḥ /
HBhVil, 4, 286.1 yaḥ karoti hareḥ pūjāṃ kṛṣṇaśastrāṅkito naraḥ /
HBhVil, 4, 287.1 kṛtvā kāṣṭhamayaṃ bimbaṃ kṛṣṇaśastrais tu cihnitam /
HBhVil, 4, 288.2 na lipyate kalikṛtaiḥ kṛṣṇaśastrāṅkito naraḥ //
HBhVil, 4, 291.2 śaṅkhādicihnitaiḥ śastrair dehe kṛtvā kalipriya /
HBhVil, 4, 295.3 sarvāṅgaṃ cihnitaṃ yasya śastrair nārāyaṇodbhavaiḥ /
HBhVil, 4, 338.2 duḥsvapnaṃ durnimittaṃ ca na bhayaṃ śastrajaṃ kvacit //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 34.1 snuhīpattranibhaṃ śastraṃ sutīkṣṇaṃ snigdhanirmalam /
HYP, Tṛtīya upadeshaḥ, 50.2 vyādhīnāṃ haraṇaṃ jarāntakaraṇaṃ śastrāgamodīraṇaṃ tasya syād amaratvam aṣṭaguṇitaṃ siddhāṅganākarṣaṇam //
HYP, Caturthopadeśaḥ, 113.1 avadhyaḥ sarvaśastrāṇām aśakyaḥ sarvadehinām /
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 30, 1.0 pūrvatretikaraṇabhāve tu mantraḥ śastrapradānaṃ māraṇārthaṃ mā bhūt //
KauśSDār, 5, 8, 30, 2.0 śastrapradāne 'rthaliṅgaṃ prayogāt //
Mugdhāvabodhinī
MuA zu RHT, 7, 7.2, 16.0 tathā ca dravyāṇi tryūṣaṇādīni saṃmiśrya ekīkṛtya nivṛtya ca saṃmardya śastrakaṭorikāpuṭe lohamayapātrasaṃpuṭe vyavasthitaṃ saptadināni dhānyagataṃ kasyaciddhānyasya madhyagataṃ sthāpayet kutra bhūtale pṛthivyā āsthāne tato'nantaraṃ tatsiddhaṃ rasajāraṇādikaṃ prati prayojyaṃ etadbiḍarūpaṃ rasajāraṇādiṣu praśastamityarthaḥ //
MuA zu RHT, 8, 11.2, 2.0 vaṅgaśastrādīn vaṅgaṃ trapuṣaṃ śastraṃ tīkṣṇaṃ te ādiryeṣāṃ te tān //
MuA zu RHT, 8, 11.2, 2.0 vaṅgaśastrādīn vaṅgaṃ trapuṣaṃ śastraṃ tīkṣṇaṃ te ādiryeṣāṃ te tān //
MuA zu RHT, 14, 8.1, 2.0 śastrapātre tīkṣṇamayapātre aupaśleṣike'dhikaraṇe saptamī //
MuA zu RHT, 14, 8.1, 7.0 tāṃ pūrvoktāṃ vaṭikāṃ chāyāśuṣkāṃ lohaphalake śastrapātre saṃsthāpya punaḥ laghulohakaṭorikayā pūrvoktalohaphalakāt laghvī yā lohakaṭorikā tayā sthagayitvā ācchādya dṛḍhaṃ gāḍhaṃ yathā syāttathā lepayet vakṣyamāṇeneti śeṣaḥ //
MuA zu RHT, 19, 66.2, 7.0 tat vadanagataṃ mukhāntaḥsthitaṃ śastravārakaṃ syāt asmiṃśca vadanaṃ gate sati śarīre khaḍgādīnāṃ prahāro na lagati //
MuA zu RHT, 19, 72.2, 4.0 punar iyaṃ guṭikā nityaṃ yasya gulucchake nihitā bhavati vā mukuṭe kirīṭe vā kaṇṭhasūtrakarṇe kaṇṭhasūtraṃ ca karṇaśca kaṇṭhasūtrakarṇaṃ tasmin vā aṅge hastapādādau tasya mṛtyubhayaśokarogaśastrajarāsatataduḥkhasaṃghātaṃ naśyati ityadhyāhāraḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 61.1 kṣatriyo hi prajā rakṣañ śastrapāṇiḥ pradaṇḍavān /
ParDhSmṛti, 9, 23.1 kāṣṭhaloṣṭakapāṣāṇaiḥ śastreṇaivoddhato balāt /
ParDhSmṛti, 9, 24.2 taptakṛcchraṃ tu pāṣāṇe śastre caivātikṛcchrakam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 7, 21.2, 1.0 kṣurakā nāpitasya śastraviśeṣāḥ //
Rasārṇavakalpa
RAK, 1, 178.1 śastracchinnā mahādevi dagdhā vā pāvakena tu /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 22, 26.1 dahyamānāstu te sarve śastrairagniṃ tvaveṣṭayan /
SkPur (Rkh), Revākhaṇḍa, 22, 27.1 tāṃścāgniḥ śastranikarairnirdadāha mahāsurān /
SkPur (Rkh), Revākhaṇḍa, 22, 31.1 taṃ dṛṣṭvā putram āyāntaṃ śastraugheṇa parikṣatam /
SkPur (Rkh), Revākhaṇḍa, 26, 31.2 daṇḍapāśāsiśastrāṇi avikāre vikurvate /
SkPur (Rkh), Revākhaṇḍa, 26, 36.1 na śastreṇa na cāstreṇa na divā niśi vā hara /
SkPur (Rkh), Revākhaṇḍa, 46, 34.2 saṃgrāme vividhaiḥ śastraiś cakravajrādibhirghanaiḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 11.2 paraṃ na śastrasaṅgrāmaṃ kariṣyāmi tvayā saha //
SkPur (Rkh), Revākhaṇḍa, 48, 57.2 na saṃspṛśanti śastrāṇi gātraṃ gauḍavadhūriva //
SkPur (Rkh), Revākhaṇḍa, 78, 18.2 śastreṇa tu hatā ye vai teṣāṃ śrāddhaṃ pradāpayet /
SkPur (Rkh), Revākhaṇḍa, 103, 199.2 samantācchastrapātena hyeraṇḍīsaṅgame nṛpa //
SkPur (Rkh), Revākhaṇḍa, 170, 12.1 aśvārohasahasrāṇi hyaśītiḥ śastrapāṇinām /
SkPur (Rkh), Revākhaṇḍa, 186, 16.3 śastradhvastapravīravrajarudhiragalanmuṇḍamālottarīyā devī śrīvīramātā vimalaśaśinibhā pātu vaścarmamuṇḍā //
SkPur (Rkh), Revākhaṇḍa, 232, 38.1 ye punarbhāvitātmānaḥ śastraṃ śṛṇvanti nityaśaḥ /
Sātvatatantra
SātT, 3, 16.1 gṛhā bhūr astraśastre ca durgādyāḥ śriya īritāḥ /
Uḍḍāmareśvaratantra
UḍḍT, 1, 14.2 bhūtajvarasya karaṇam astraśastrasya dūṣaṇam //
UḍḍT, 2, 30.1 chedayet tīvraśastreṇa tataḥ kulvo bhaviṣyati /
UḍḍT, 12, 9.1 astraśastrasya truṭitaṃ pānīyasya vināśanam /
Yogaratnākara
YRā, Dh., 242.1 stambhayecchastrasaṃghātaṃ kāmotpādanakārakaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 9, 1, 8.0 āgnimārutād ūrdhvam āgamāt trayāṇāṃ śastrāṇām ukthyo bhavati //
ŚāṅkhŚS, 15, 5, 3.0 trayastriṃśacchastrāṇi //