Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa

Mahābhārata
MBh, 1, 172, 12.13 śāpaṃ na kurvanti tadā vākśastrā yat parāyaṇam /
MBh, 2, 19, 21.1 snātakavratinaste tu bāhuśastrā nirāyudhāḥ /
MBh, 2, 66, 11.1 āttaśastrā rathagatāḥ kupitāstāta pāṇḍavāḥ /
MBh, 3, 24, 3.1 preṣyāḥ puro viṃśatir āttaśastrā dhanūṃṣi varmāṇi śarāṃś ca pītān /
MBh, 5, 125, 23.2 nyastaśastrā vayaṃ te vāpyupajīvāma mādhava //
MBh, 5, 149, 37.3 adhivāsitaśastrāśca kṛtakautukamaṅgalāḥ //
MBh, 5, 149, 59.1 hṛṣṭāstuṣṭāḥ kavacinaḥ saśastrāḥ samalaṃkṛtāḥ /
MBh, 5, 196, 2.2 gṛhītaśastrā dhvajinaḥ svasti vācya hutāgnayaḥ //
MBh, 6, 3, 9.1 pratimāścālikhantyanye saśastrāḥ kālacoditāḥ /
MBh, 6, 93, 25.1 āttaśastrāśca suhṛdo rakṣaṇārthaṃ mahīpateḥ /
MBh, 7, 31, 46.2 tāḍyamānāḥ kṣitiṃ jagmur muktaśastrāḥ śarārditāḥ //
MBh, 8, 34, 2.2 udastaśastrāḥ kuravo bhīmam abhyadravan raṇe //
MBh, 8, 62, 33.2 dviradarathanarāśvān sūdayantas tvadīyān bhujagapatinikāśair mārgaṇair āttaśastrāḥ //
MBh, 9, 22, 85.2 nijaghnuḥ samare śūrāḥ kṣīṇaśastrāstato 'patan //
MBh, 9, 27, 60.2 yodhāstvadīyā bhayanaṣṭasattvā diśaḥ prajagmuḥ pragṛhītaśastrāḥ //
Manusmṛti
ManuS, 3, 192.2 nyastaśastrā mahābhāgāḥ pitaraḥ pūrvadevatāḥ //
Rāmāyaṇa
Rām, Utt, 14, 16.1 bhayād anyonyam āliṅgya bhraṣṭaśastrā raṇājire /
Matsyapurāṇa
MPur, 47, 76.2 nyastaśastrā vayaṃ sarve niḥsaṃnāhā rathairvinā //
MPur, 47, 88.1 anācāryā vayaṃ devāstyaktaśastrāstvavasthitāḥ /
MPur, 135, 46.2 saśastrā nipatanti sma sapakṣā iva bhūdharāḥ //
Viṣṇupurāṇa
ViPur, 5, 37, 39.1 kṣīṇaśastrāśca jagṛhuḥ pratyāsannāmathairakām //
Bhāgavatapurāṇa
BhāgPur, 10, 4, 34.1 kecitprāñjalayo dīnā nyastaśastrā divaukasaḥ /
BhāgPur, 11, 21, 28.2 ukthaśastrā hy asutṛpo yathā nīhāracakṣuṣaḥ //