Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 68, 11.30 śākamūlaphalāhārā nivartadhvaṃ mahātapāḥ /
MBh, 1, 113, 10.14 śākamūlaphalādyaiśca vanyair anyair apūjayat /
MBh, 1, 115, 28.9 śākamūlaphalāhārastapasvī niyatendriyaḥ /
MBh, 1, 115, 28.35 śataśṛṅge tapastepe śākamūlaphalāśanaḥ /
MBh, 1, 116, 22.61 śākamūlaphalair vanyair bharaṇaṃ vai tvayā kṛtam /
MBh, 1, 143, 27.6 śākamūlaphalāhārāstapaḥ kurvanti pāṇḍavāḥ /
MBh, 3, 4, 3.1 phalamūlāmiṣaṃ śākaṃ saṃskṛtaṃ yan mahānase /
MBh, 3, 61, 4.1 jambvāmralodhrakhadiraśākavetrasamākulam /
MBh, 3, 80, 50.1 śākamūlaphalair vāpi yena vartayate svayam /
MBh, 3, 80, 64.1 śākavṛttiḥ phalair vāpi kaumāraṃ vindate padam /
MBh, 3, 81, 98.2 kṣataḥ kila kare rājaṃs tasya śākaraso 'sravat //
MBh, 3, 81, 99.1 sa vai śākarasaṃ dṛṣṭvā harṣāviṣṭo mahātapāḥ /
MBh, 3, 81, 104.2 kiṃ na paśyasi me deva karācchākarasaṃ srutam /
MBh, 3, 82, 12.1 divyaṃ varṣasahasraṃ hi śākena kila suvrata /
MBh, 3, 82, 13.2 ātithyaṃ ca kṛtaṃ teṣāṃ śākena kila bhārata /
MBh, 3, 82, 14.2 trirātram uṣitaḥ śākaṃ bhakṣayen niyataḥ śuciḥ //
MBh, 3, 82, 15.1 śākāhārasya yat samyag varṣair dvādaśabhiḥ phalam /
MBh, 3, 82, 44.2 yadi tatra vasen māsaṃ śākāhāro narādhipa //
MBh, 3, 184, 24.2 dhānāpūpā māṃsaśākāḥ sadā pāyasakardamāḥ //
MBh, 5, 38, 5.2 tilā māṃsaṃ mūlaphalāni śākaṃ raktaṃ vāsaḥ sarvagandhā guḍaśca //
MBh, 5, 38, 7.1 nīvāramūleṅgudaśākavṛttiḥ susaṃyatātmāgnikāryeṣv acodyaḥ /
MBh, 7, 51, 28.1 pāyasaṃ vā yavānnaṃ vā śākaṃ kṛsaram eva vā /
MBh, 9, 37, 34.2 kṣataḥ kila kare rājaṃstasya śākaraso 'sravat /
MBh, 9, 37, 34.3 sa vi śākarasaṃ dṛṣṭvā harṣāviṣṭaḥ pranṛttavān //
MBh, 9, 37, 39.2 kiṃ na paśyasi me brahman karācchākarasaṃ srutam /
MBh, 12, 37, 25.1 piṣṭamāṃsekṣuśākānāṃ vikārāḥ payasastathā /
MBh, 12, 208, 21.1 kaṇapiṇyākakulmāṣaśākayāvakasaktavaḥ /
MBh, 12, 264, 4.2 tiktaṃ ca virasaṃ śākaṃ tapasā svādutāṃ gatam //
MBh, 12, 275, 9.2 śākena cānye jīvanti paśyāsmān api jīvataḥ //
MBh, 12, 292, 17.2 gomūtrabhojanaścaiva śākapuṣpāda eva ca //
MBh, 13, 26, 49.2 śākabhakṣaścīravāsāḥ kumārīr vindate daśa //
MBh, 13, 53, 16.1 māṃsaprakārān vividhāñ śākāni vividhāni ca /
MBh, 13, 57, 13.1 gavāḍhyaḥ śākadīkṣābhiḥ svargam āhustṛṇāśanāt /
MBh, 13, 91, 38.2 hiṅgu dravyeṣu śākeṣu palāṇḍuṃ laśunaṃ tathā //
MBh, 13, 107, 84.1 pippalaṃ ca vaṭaṃ caiva śaṇaśākaṃ tathaiva ca /
MBh, 13, 117, 2.1 nāpūpān vividhākārāñśākāni vividhāni ca /
MBh, 13, 129, 51.2 sthaṇḍile śayanaṃ yogaḥ śākaparṇaniṣevaṇam //
MBh, 14, 94, 30.1 uñchaṃ mūlaṃ phalaṃ śākam udapātraṃ tapodhanāḥ /