Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Pāraskaragṛhyasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Daśakumāracarita
Kirātārjunīya
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Tantrākhyāyikā
Trikāṇḍaśeṣa
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Madanapālanighaṇṭu
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Gheraṇḍasaṃhitā
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Atharvaveda (Śaunaka)
AVŚ, 13, 3, 15.1 ayaṃ sa devo apsv antaḥ sahasramūlaḥ paruśāko attriḥ /
Baudhāyanadharmasūtra
BaudhDhS, 1, 10, 11.1 śākapuṣpaphalamūlauṣadhīnāṃ tu prakṣālanam //
BaudhDhS, 1, 12, 14.0 paryuṣitaṃ śākayūṣamāṃsasarpiḥśṛtadhānāguḍadadhimadhusaktuvarjam //
BaudhDhS, 2, 11, 5.1 aharahar brāhmaṇebhyo 'nnaṃ dadyād ā mūlaphalaśākebhyaḥ /
BaudhDhS, 3, 2, 5.2 jalābhyāśe kuddālena vā phālena vā tīkṣṇakāṣṭhena vā khanati bījāny āvapati kandamūlaphalaśākauṣadhīr niṣpādayati //
BaudhDhS, 3, 3, 3.1 tatra pacamānakāḥ pañcavidhāḥ sarvāraṇyakā vaituṣikāḥ kandamūlabhakṣāḥ phalabhakṣāḥ śākabhakṣāś ceti //
BaudhDhS, 3, 3, 8.1 kandamūlaphalaśākabhakṣāṇām apy evam eva //
BaudhDhS, 3, 10, 11.1 upasannyāyena payovratatā śākabhakṣatā phalabhakṣatā mūlabhakṣatā prasṛtiyāvako hiraṇyaprāśanaṃ ghṛtaprāśanaṃ somapānam iti medhyāni //
Gautamadharmasūtra
GautDhS, 2, 3, 16.1 phalaharitadhānyaśākādāne pañcakṛṣṇalam alpam //
GautDhS, 2, 8, 3.1 edhodakayavasamūlaphalamadhvabhayābhyudyataśayyāsanāvasathayānapayodadhidhānāśapharīpriyaṅgusrañmārgaśākāny apraṇodyāni sarveṣām //
GautDhS, 3, 1, 13.1 payovratatā śākabhakṣatā phalabhakṣatā prasṛtayāvako hiraṇyaprāśanaṃ ghṛtaprāśanaṃ somapānam iti medhyāni //
GautDhS, 3, 9, 11.1 carubhaikṣasaktukaṇayāvakaśākapayodadhighṛtamūlaphalodakāni havīṃṣyuttarottaraṃ praśastāni //
Gobhilagṛhyasūtra
GobhGS, 3, 5, 10.0 anyatra śākamāṃsayavapiṣṭavikārebhyaḥ //
GobhGS, 4, 4, 21.0 śākaṃ vyañjanam anvāhārye //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 10, 4.0 āharantyasmai sarvasurabhi candanaṃ vā piṣṭaṃ tadabhyukṣya namo grahāya cābhigrahāya ca namaḥ śākajañjabhābhyāṃ namastābhyo devatābhyo yā abhigrāhiṇīr iti devebhyaḥ prācīnam añjaliṃ kṛtvā tenānulimpate 'psarāsu ca yo gandho gandharveṣu ca yadyaśo daivyo yo mānuṣo gandhaḥ sa mām āviśatād iheti //
HirGS, 2, 13, 5.1 māṃsābhāve śākam //
Jaiminigṛhyasūtra
JaimGS, 1, 19, 55.0 na paryuṣitam anyatra śākamāṃsayavapiṣṭānnapṛthukaphāṇitadadhimadhughṛtebhyaḥ //
JaimGS, 2, 3, 2.0 tatra śākamāṃsāpūpāni havīṃṣy odanaṃ ca //
Kauśikasūtra
KauśS, 4, 6, 3.0 pṛktaṃ śākaṃ prayacchati //
KauśS, 13, 24, 6.1 viṣāvadhvastam iṅgiḍam ājyaṃ śākapalāśenotpūtaṃ bādhakena sruveṇa juhoti //
KauśS, 13, 34, 4.0 sa khalu pūrvaṃ navarātram āraṇyaśākamūlaphalabhakṣaś cāthottaraṃ trirātraṃ nānyad udakāt //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 15, 2.1 tāsāṃ prathamāyāṃ śākaṃ juhoti /
Khādiragṛhyasūtra
KhādGS, 3, 1, 37.0 anyatra śākamāṃsayavapiṣṭavikārebhyaḥ //
KhādGS, 3, 3, 31.0 uttamāyāṃ śākamanvāhārye //
Kāṭhakagṛhyasūtra
KāṭhGS, 6, 4.1 yavāgūṃ yāvakaṃ śākaṃ payaḥ sarpiḥ kuśodakam /
KāṭhGS, 22, 1.1 catasro 'ṣṭau vāvidhavāḥ śākapiṇḍībhiḥ striyo 'nnena ca brāhmaṇān bhojayitvā vīṇāgāyibhiḥ saha saṃgāyeyur api vā caturo nartanaṃ kuryāt /
KāṭhGS, 61, 3.0 prathamāṃ śākena dvitīyāṃ māṃsena tṛtīyām apūpaiḥ //
KāṭhGS, 70, 6.0 aditir dyaur aditir indrāṇī patyety odanayoḥ śākapalalāktayoḥ //
Pāraskaragṛhyasūtra
PārGS, 3, 3, 3.0 apūpamāṃsaśākair yathāsaṃkhyam //
Vasiṣṭhadharmasūtra
VasDhS, 11, 40.1 madhumāṃsaiś ca śākaiś ca payasā pāyasena ca /
VasDhS, 14, 36.1 apūpadhānākarambhasaktuvaṭakatailapāyasaśākāni śuktāni varjayet //
Āpastambadharmasūtra
ĀpDhS, 1, 17, 19.0 phāṇitapṛthukataṇḍulakarambharujasaktuśākamāṃsapiṣṭakṣīravikārauṣadhivanaspatimūlaphalavarjam //
ĀpDhS, 2, 19, 19.0 abhāve tailaṃ śākam iti //
ĀpDhS, 2, 28, 10.0 paraparigraham avidvān ādadāna edhodake mūle puṣpe phale gandhe grāse śāka iti vācā bādhyaḥ //
Āpastambaśrautasūtra
ĀpŚS, 6, 31, 7.1 haritayavaśākaśamīdhānyānāṃ navānāṃ phalānām aniṣṭe 'pi prāśane yāthākāmī //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 7, 6.0 apāmārgaḥ śākas tilvakaḥ parivyādha iti caitāni //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 11, 5.1 catasro 'ṣṭau vāvidhavāḥ śākapiṇḍībhiḥ surayānnena ca tarpayitvā catur ānartanaṃ kuryuḥ //
ŚāṅkhGS, 3, 12, 2.0 tāsāṃ prathamāyāṃ śākaṃ juhoti //
Arthaśāstra
ArthaŚ, 1, 11, 14.1 sa nagarābhyāśe prabhūtamuṇḍajaṭilāntevāsī śākaṃ yavamuṣṭiṃ vā māsadvimāsāntaraṃ prakāśam aśnīyāt gūḍham iṣṭam āhāram //
ArthaŚ, 2, 4, 27.1 sarvasnehadhānyakṣāralavaṇagandhabhaiṣajyaśuṣkaśākayavasavallūratṛṇakāṣṭhalohacarmāṅgārasnāyuviṣaviṣāṇaveṇuvalkalasāradārupraharaṇāvaraṇāśmanicayān anekavarṣopabhogasahān kārayet //
ArthaŚ, 2, 15, 21.1 śuṣkamatsyamāṃsakandamūlaphalaśākādi ca śākavargaḥ //
ArthaŚ, 2, 15, 21.1 śuṣkamatsyamāṃsakandamūlaphalaśākādi ca śākavargaḥ //
ArthaŚ, 2, 15, 49.1 śākānām adhyardhaguṇaḥ śuṣkāṇāṃ dviguṇaḥ sa caiva yogaḥ //
ArthaŚ, 4, 3, 20.1 dhānyaśākamūlaphalāvāpān vā setuṣu kurvīta mṛgapaśupakṣivyālamatsyārambhān vā //
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 2, 128.0 palalasūpaśākaṃ miśre //
Carakasaṃhitā
Ca, Sū., 2, 28.1 śākairmāṃsaistilairmāṣaiḥ siddhā varco nirasyati /
Ca, Sū., 5, 10.1 vallūraṃ śuṣkaśākāni śālūkāni bisāni ca /
Ca, Sū., 8, 20.1 nāratnapāṇir nāsnāto nopahatavāsā nājapitvā nāhutvā devatābhyo nānirūpya pitṛbhyo nādattvā gurubhyo nātithibhyo nopāśritebhyo nāpuṇyagandho nāmālī nāprakṣālitapāṇipādavadano nāśuddhamukho nodaṅmukho na vimanā nābhaktāśiṣṭāśucikṣudhitaparicaro na pātrīṣvamedhyāsu nādeśe nākāle nākīrṇe nādattvāgramagnaye nāprokṣitaṃ prokṣaṇodakairna mantrair anabhimantritaṃ na kutsayanna kutsitaṃ na pratikūlopahitamannamādadīta na paryuṣitamanyatra māṃsaharitakaśuṣkaśākaphalabhakṣyebhyaḥ nāśeṣabhuk syādanyatra dadhimadhulavaṇasaktusarpirbhyaḥ na naktaṃ dadhi bhuñjīta na saktūn ekān aśnīyānna niśi na bhuktvā na bahūnna dvirnodakāntaritānna chittvā dvijairbhakṣayet //
Ca, Sū., 13, 23.2 yavāgūḥ sūpaśākau ca yūṣaḥ kāmbalikaḥ khaḍaḥ //
Ca, Sū., 18, 6.1 nijāḥ punaḥ snehasvedavamanavirecanāsthāpanānuvāsanaśirovirecanānām ayathāvatprayogānmithyāsaṃsarjanād vā chardyalasakavisūcikāśvāsakāsātisāraśoṣapāṇḍurogodarajvarapradarabhagandarārśovikārātikarśanairvā kuṣṭhakaṇḍūpiḍakādibhirvā chardikṣavathūdgāraśukravātamūtrapurīṣavegadhāraṇairvā karmarogopavāsādhvakarśitasya vā sahasātigurvamlalavaṇapiṣṭānnaphalaśākarāgadadhiharitakamadyamandakavirūḍhanavaśūkaśamīdhānyānūpaudakapiśitopayogān mṛtpaṅkaloṣṭabhakṣaṇāllavaṇātibhakṣaṇād garbhasampīḍanād āmagarbhaprapatanāt prajātānāṃ ca mithyopacārād udīrṇadoṣatvācca śophāḥ prādurbhavanti ityuktaḥ sāmānyo hetuḥ //
Ca, Sū., 25, 38.1 tadyathā lohitaśālayaḥ śūkadhānyānāṃ pathyatamatve śreṣṭhatamā bhavanti mudgāḥ śamīdhānyānām āntarikṣamudakānāṃ saindhavaṃ lavaṇānāṃ jīvantīśākaṃ śākānām aiṇeyaṃ mṛgamāṃsānāṃ lāvaḥ pakṣiṇāṃ godhā bileśayānāṃ rohito matsyānāṃ gavyaṃ sarpiḥ sarpiṣāṃ gokṣīraṃ kṣīrāṇāṃ tilatailaṃ sthāvarajātānāṃ snehānāṃ varāhavasā ānūpamṛgavasānāṃ culukīvasā matsyavasānāṃ pākahaṃsavasā jalacaravihaṅgavasānāṃ kukkuṭavasā viṣkiraśakunivasānāṃ ajamedaḥ śākhādamedasāṃ śṛṅgaveraṃ kandānāṃ mṛdvīkā phalānāṃ śarkarekṣuvikārāṇām iti prakṛtyaiva hitatamānām āhāravikārāṇāṃ prādhānyato dravyāṇi vyākhyātāni bhavanti //
Ca, Sū., 25, 38.1 tadyathā lohitaśālayaḥ śūkadhānyānāṃ pathyatamatve śreṣṭhatamā bhavanti mudgāḥ śamīdhānyānām āntarikṣamudakānāṃ saindhavaṃ lavaṇānāṃ jīvantīśākaṃ śākānām aiṇeyaṃ mṛgamāṃsānāṃ lāvaḥ pakṣiṇāṃ godhā bileśayānāṃ rohito matsyānāṃ gavyaṃ sarpiḥ sarpiṣāṃ gokṣīraṃ kṣīrāṇāṃ tilatailaṃ sthāvarajātānāṃ snehānāṃ varāhavasā ānūpamṛgavasānāṃ culukīvasā matsyavasānāṃ pākahaṃsavasā jalacaravihaṅgavasānāṃ kukkuṭavasā viṣkiraśakunivasānāṃ ajamedaḥ śākhādamedasāṃ śṛṅgaveraṃ kandānāṃ mṛdvīkā phalānāṃ śarkarekṣuvikārāṇām iti prakṛtyaiva hitatamānām āhāravikārāṇāṃ prādhānyato dravyāṇi vyākhyātāni bhavanti //
Ca, Sū., 25, 39.1 ahitatamān apyupadekṣyāmaḥ yavakāḥ śūkadhānyānām apathyatamatvena prakṛṣṭatamā bhavanti māṣāḥ śamīdhānyānāṃ varṣānādeyamudakānām ūṣaraṃ lavaṇānāṃ sarṣapaśākaṃ śākānāṃ gomāṃsaṃ mṛgamāṃsānāṃ kāṇakapotaḥ pakṣiṇāṃ bheko bileśayānāṃ cilicimo matsyānām avikaṃ sarpiḥ sarpiṣām avikṣīraṃ kṣīrāṇāṃ kusumbhasnehaḥ sthāvarasnehānāṃ mahiṣavasā ānūpamṛgavasānāṃ kumbhīravasā matsyavasānāṃ kākamadguvasā jalacaravihaṅgavasānāṃ caṭakavasā viṣkiraśakunivasānāṃ hastimedaḥ śākhādamedasāṃ nikucaṃ phalānām ālukaṃ kandānāṃ phāṇitamikṣuvikārāṇām iti prakṛtyaivāhitatamānām āhāravikārāṇāṃ prakṛṣṭatamāni dravyāṇi vyākhyātāni bhavanti iti hitāhitāvayavo vyākhyāta āhāravikārāṇām //
Ca, Sū., 25, 39.1 ahitatamān apyupadekṣyāmaḥ yavakāḥ śūkadhānyānām apathyatamatvena prakṛṣṭatamā bhavanti māṣāḥ śamīdhānyānāṃ varṣānādeyamudakānām ūṣaraṃ lavaṇānāṃ sarṣapaśākaṃ śākānāṃ gomāṃsaṃ mṛgamāṃsānāṃ kāṇakapotaḥ pakṣiṇāṃ bheko bileśayānāṃ cilicimo matsyānām avikaṃ sarpiḥ sarpiṣām avikṣīraṃ kṣīrāṇāṃ kusumbhasnehaḥ sthāvarasnehānāṃ mahiṣavasā ānūpamṛgavasānāṃ kumbhīravasā matsyavasānāṃ kākamadguvasā jalacaravihaṅgavasānāṃ caṭakavasā viṣkiraśakunivasānāṃ hastimedaḥ śākhādamedasāṃ nikucaṃ phalānām ālukaṃ kandānāṃ phāṇitamikṣuvikārāṇām iti prakṛtyaivāhitatamānām āhāravikārāṇāṃ prakṛṣṭatamāni dravyāṇi vyākhyātāni bhavanti iti hitāhitāvayavo vyākhyāta āhāravikārāṇām //
Ca, Sū., 26, 84.3 na pauṣkaraṃ rohiṇīkaṃ śākaṃ kapotān vā sarṣapatailabhraṣṭān madhupayobhyāṃ sahābhyavaharet tanmūlaṃ hi śoṇitābhiṣyandadhamanīpravicayāpasmāraśaṅkhakagalagaṇḍarohiṇīnām anyatamaṃ prāpnotyathavā maraṇamiti /
Ca, Sū., 26, 84.5 na jātukaśākaṃ na nikucaṃ pakvaṃ madhupayobhyāṃ sahopayojyam etaddhi maraṇāyāthavā balavarṇatejovīryoparodhāyālaghuvyādhaye ṣāṇḍhyāya ceti /
Ca, Sū., 26, 84.9 padmottarikāśākaṃ śārkaro maireyo madhu ca sahopayuktaṃ viruddhaṃ vātaṃ cātikopayati /
Ca, Sū., 27, 4.2 tat svabhāvād udaktaṃ kledayati lavaṇaṃ viṣyandayati kṣāraḥ pācayati madhu saṃdadhāti sarpiḥ snehayati kṣīraṃ jīvayati māṃsaṃ bṛṃhayati rasaḥ prīṇayati surā jarjarīkaroti sīdhur avadhamati drākṣāsavo dīpayati phāṇitamācinoti dadhi śophaṃ janayati piṇyākaśākaṃ glapayati prabhūtāntarmalo māṣasūpaḥ dṛṣṭiśukraghnaḥ kṣāraḥ prāyaḥ pittalam amlam anyatra dāḍimāmalakāt prāyaḥ śleṣmalaṃ madhuram anyatra madhunaḥ purāṇācca śāliṣaṣṭikayavagodhūmāt prāyastikaṃ vātalamavṛṣyaṃ cānyatra vegāgrāmṛtāpaṭolapattrāt prāyaḥ kaṭukaṃ vātalam avṛṣyaṃ cānyatra pippalīviśvabheṣajāt //
Ca, Sū., 27, 6.1 śūkadhānyaśamīdhānyamāṃsaśākaphalāśrayān /
Ca, Sū., 27, 88.2 pāṭhāśuṣāśaṭīśākaṃ vāstukaṃ suniṣaṇṇakam //
Ca, Sū., 27, 90.2 rājakṣavakaśākaṃ tu tridoṣaśamanaṃ laghu //
Ca, Sū., 27, 92.1 laghūṣṇaṃ vātalaṃ rūkṣaṃ kālāyaṃ śākamucyate /
Ca, Sū., 27, 97.2 kaulakaṃ kārkaśaṃ naimbaṃ śākaṃ pārpaṭakaṃ ca yat //
Ca, Sū., 27, 103.1 śākaṃ guru ca rūkṣaṃ ca prāyo viṣṭabhya jīryati /
Ca, Sū., 27, 107.2 bhaṇḍī śatāvarīśākaṃ balā jīvantikaṃ ca yat //
Ca, Sū., 27, 109.1 tilavetasaśākaṃ ca śākaṃ pañcāṅgulasya ca /
Ca, Sū., 27, 109.1 tilavetasaśākaṃ ca śākaṃ pañcāṅgulasya ca /
Ca, Sū., 27, 122.2 tridoṣaṃ baddhaviṇmūtraṃ sārṣapaṃ śākamucyate //
Ca, Nid., 2, 4.1 yadā janturyavakoddālakakoradūṣaprāyāṇyannāni bhuṅkte bhṛśoṣṇatīkṣṇamapi cānyadannajātaṃ niṣpāvamāṣakulatthasūpakṣāropasaṃhitaṃ dadhidadhimaṇḍodaśvitkaṭvarāmlakāñjikopasekaṃ vā vārāhamāhiṣāvikamātsyagavyapiśitaṃ piṇyākapiṇḍāluśuṣkaśākopahitaṃ mūlakasarṣapalaśunakarañjaśigrumadhuśigrukhaḍayūṣabhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakopadaṃśaṃ surāsauvīratuṣodakamaireyamedakamadhūlakaśuktakuvalabadarāmlaprāyānupānaṃ vā piṣṭānnottarabhūyiṣṭham uṣṇābhitapto vātimātramativelaṃ vāmaṃ payaḥ pibati payasā samaśnāti rauhiṇīkaṃ kāṇakapotaṃ vā sarṣapatailakṣārasiddhaṃ kulatthapiṇyākajāmbavalakucapakvaiḥ śauktikairvā saha kṣīraṃ pibatyuṣṇābhitaptaḥ tasyaivamācarataḥ pittaṃ prakopamāpadyate lohitaṃ ca svapramāṇamativartate /
Ca, Nid., 3, 8.0 tair eva tu karśanaiḥ karśitasyāmlalavaṇakaṭukakṣāroṣṇatīkṣṇaśuktavyāpannamadyaharitakaphalāmlānāṃ vidāhināṃ ca śākadhānyamāṃsādīnām upayogād ajīrṇādhyaśanād raukṣyānugate cāmāśaye vamanam ativelaṃ saṃdhāraṇaṃ vātātapau cātisevamānasya pittaṃ saha mārutena prakopam āpadyate //
Ca, Nid., 4, 5.1 tatreme trayo nidānādiviśeṣāḥ śleṣmanimittānāṃ pramehāṇāmāśvabhinirvṛttikarā bhavanti tad yathā hāyanakayavakacīnakoddālakanaiṣadhetkaṭamukundakamahāvrīhipramodakasugandhakānāṃ navānāmativelamatipramāṇena copayogaḥ tathā sarpiṣmatāṃ navahareṇumāṣasūpyānāṃ grāmyānūpaudakānāṃ ca māṃsānāṃ śākatilapalalapiṣṭānnapāyasakṛśarāvilepīkṣuvikārāṇāṃ kṣīranavamadyamandakadadhidravamadhurataruṇaprāyāṇāṃ copayogaḥ mṛjāvyāyāmavarjanaṃ svapnaśayanāsanaprasaṅgaḥ yaśca kaścidvidhiranyo 'pi śleṣmamedomūtrasaṃjananaḥ sa sarvo nidānaviśeṣaḥ //
Ca, Śār., 8, 57.0 kṣīrajananāni tu madyāni sīdhuvarjyāni grāmyānūpaudakāni ca śākadhānyamāṃsāni dravamadhurāmlalavaṇabhūyiṣṭhāś cāhārāḥ kṣīriṇyaś cauṣadhayaḥ kṣīrapānam anāyāsaśca vīraṇaṣaṣṭikaśālīkṣuvālikādarbhakuśakāśagundretkaṭamūlakaṣāyāṇāṃ na pānamiti kṣīrajananāni //
Ca, Cik., 2, 3.3 sarve śarīradoṣā bhavanti grāmyāhārād amlatvalavaṇakaṭukakṣāraśukraśākamāṃsatilapalalapiṣṭānnabhojināṃ virūḍhanavaśūkaśamīdhānyaviruddhāsātmyarūkṣakṣārābhiṣyandibhojināṃ klinnagurupūtiparyuṣitabhojināṃ viṣamādhyaśanaprāyāṇāṃ divāsvapnastrīmadyanityānāṃ viṣamātimātravyāyāmasaṃkṣobhitaśarīrāṇāṃ bhayakrodhaśokalobhamohāyāsabahulānām atonimittaṃ hi śithilībhavanti māṃsāni vimucyante saṃdhayaḥ vidahyate raktaṃ viṣyandate cānalpaṃ medaḥ na saṃdhīyate 'sthiṣu majjā śukraṃ na pravartate kṣayamupaityojaḥ sa evaṃbhūte glāyati sīdati nidrātandrālasyasamanvito nirutsāhaḥ śvasiti asamarthaśceṣṭānāṃ śārīramānasīnāṃ naṣṭasmṛtibuddhicchāyo rogāṇām adhiṣṭhānabhūto na sarvamāyuravāpnoti /
Ca, Cik., 3, 190.1 karkoṭakaṃ kaṭhillaṃ ca vidyācchākaṃ jvare hitam /
Ca, Cik., 4, 38.2 kirātatiktakaṃ śākaṃ gaṇḍīraḥ sakaṭhillakaḥ //
Ca, Cik., 4, 39.2 annapānavidhau śākaṃ yaccānyadraktapittanut //
Ca, Cik., 4, 40.1 śākārthaṃ śākasātmyānāṃ tacchastaṃ raktapittinām /
Ca, Cik., 4, 40.1 śākārthaṃ śākasātmyānāṃ tacchastaṃ raktapittinām /
Ca, Cik., 4, 43.1 kaphānuge yūṣaśākaṃ dadyādvātānuge rasam /
Mahābhārata
MBh, 1, 68, 11.30 śākamūlaphalāhārā nivartadhvaṃ mahātapāḥ /
MBh, 1, 113, 10.14 śākamūlaphalādyaiśca vanyair anyair apūjayat /
MBh, 1, 115, 28.9 śākamūlaphalāhārastapasvī niyatendriyaḥ /
MBh, 1, 115, 28.35 śataśṛṅge tapastepe śākamūlaphalāśanaḥ /
MBh, 1, 116, 22.61 śākamūlaphalair vanyair bharaṇaṃ vai tvayā kṛtam /
MBh, 1, 143, 27.6 śākamūlaphalāhārāstapaḥ kurvanti pāṇḍavāḥ /
MBh, 3, 4, 3.1 phalamūlāmiṣaṃ śākaṃ saṃskṛtaṃ yan mahānase /
MBh, 3, 61, 4.1 jambvāmralodhrakhadiraśākavetrasamākulam /
MBh, 3, 80, 50.1 śākamūlaphalair vāpi yena vartayate svayam /
MBh, 3, 80, 64.1 śākavṛttiḥ phalair vāpi kaumāraṃ vindate padam /
MBh, 3, 81, 98.2 kṣataḥ kila kare rājaṃs tasya śākaraso 'sravat //
MBh, 3, 81, 99.1 sa vai śākarasaṃ dṛṣṭvā harṣāviṣṭo mahātapāḥ /
MBh, 3, 81, 104.2 kiṃ na paśyasi me deva karācchākarasaṃ srutam /
MBh, 3, 82, 12.1 divyaṃ varṣasahasraṃ hi śākena kila suvrata /
MBh, 3, 82, 13.2 ātithyaṃ ca kṛtaṃ teṣāṃ śākena kila bhārata /
MBh, 3, 82, 14.2 trirātram uṣitaḥ śākaṃ bhakṣayen niyataḥ śuciḥ //
MBh, 3, 82, 15.1 śākāhārasya yat samyag varṣair dvādaśabhiḥ phalam /
MBh, 3, 82, 44.2 yadi tatra vasen māsaṃ śākāhāro narādhipa //
MBh, 3, 184, 24.2 dhānāpūpā māṃsaśākāḥ sadā pāyasakardamāḥ //
MBh, 5, 38, 5.2 tilā māṃsaṃ mūlaphalāni śākaṃ raktaṃ vāsaḥ sarvagandhā guḍaśca //
MBh, 5, 38, 7.1 nīvāramūleṅgudaśākavṛttiḥ susaṃyatātmāgnikāryeṣv acodyaḥ /
MBh, 7, 51, 28.1 pāyasaṃ vā yavānnaṃ vā śākaṃ kṛsaram eva vā /
MBh, 9, 37, 34.2 kṣataḥ kila kare rājaṃstasya śākaraso 'sravat /
MBh, 9, 37, 34.3 sa vi śākarasaṃ dṛṣṭvā harṣāviṣṭaḥ pranṛttavān //
MBh, 9, 37, 39.2 kiṃ na paśyasi me brahman karācchākarasaṃ srutam /
MBh, 12, 37, 25.1 piṣṭamāṃsekṣuśākānāṃ vikārāḥ payasastathā /
MBh, 12, 208, 21.1 kaṇapiṇyākakulmāṣaśākayāvakasaktavaḥ /
MBh, 12, 264, 4.2 tiktaṃ ca virasaṃ śākaṃ tapasā svādutāṃ gatam //
MBh, 12, 275, 9.2 śākena cānye jīvanti paśyāsmān api jīvataḥ //
MBh, 12, 292, 17.2 gomūtrabhojanaścaiva śākapuṣpāda eva ca //
MBh, 13, 26, 49.2 śākabhakṣaścīravāsāḥ kumārīr vindate daśa //
MBh, 13, 53, 16.1 māṃsaprakārān vividhāñ śākāni vividhāni ca /
MBh, 13, 57, 13.1 gavāḍhyaḥ śākadīkṣābhiḥ svargam āhustṛṇāśanāt /
MBh, 13, 91, 38.2 hiṅgu dravyeṣu śākeṣu palāṇḍuṃ laśunaṃ tathā //
MBh, 13, 107, 84.1 pippalaṃ ca vaṭaṃ caiva śaṇaśākaṃ tathaiva ca /
MBh, 13, 117, 2.1 nāpūpān vividhākārāñśākāni vividhāni ca /
MBh, 13, 129, 51.2 sthaṇḍile śayanaṃ yogaḥ śākaparṇaniṣevaṇam //
MBh, 14, 94, 30.1 uñchaṃ mūlaṃ phalaṃ śākam udapātraṃ tapodhanāḥ /
Manusmṛti
ManuS, 2, 246.2 dhānyaṃ śākaṃ ca vāsāṃsi gurave prītim āvahet //
ManuS, 3, 226.1 guṇāṃś ca sūpaśākādyān payo dadhi ghṛtaṃ madhu /
ManuS, 4, 250.2 dhānā matsyān payo māṃsaṃ śākaṃ caiva na nirṇudet //
ManuS, 5, 119.2 śākamūlaphalānāṃ ca dhānyavac chuddhir iṣyate //
ManuS, 6, 5.1 munyannair vividhair medhyaiḥ śākamūlaphalena vā /
ManuS, 6, 13.1 sthalajodakaśākāni puṣpamūlaphalāni ca /
ManuS, 6, 15.2 jīrṇāni caiva vāsāṃsi śākamūlaphalāni ca //
ManuS, 7, 132.1 pattraśākatṛṇānāṃ ca carmaṇāṃ vaidalasya ca /
ManuS, 8, 331.1 paripūteṣu dhānyeṣu śākamūlaphaleṣu ca /
ManuS, 12, 65.1 chucchundariḥ śubhān gandhān pattraśākaṃ tu barhiṇaḥ /
Rāmāyaṇa
Rām, Utt, 73, 3.2 śākāni ca pavitrāṇi bhojanārtham akalpayat //
Amarakośa
AKośa, 2, 206.2 vāstukaṃ śākabhedāḥ syur dūrvā tu śataparvikā //
AKośa, 2, 594.2 śākakṣetrādike śākaśākataṃ śākaśākinam //
AKośa, 2, 621.1 astrī śākaṃ haritakaṃ śigrurasya tu nāḍikā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 34.1 tilapiṇyākavikṛtiḥ śuṣkaśākaṃ virūḍhakam /
AHS, Sū., 6, 72.1 śākaṃ pāṭhāśaṭhīsūṣāsuniṣaṇṇasatīnajam /
AHS, Sū., 6, 115.1 varā śākeṣu jīvantī sārṣapaṃ tv avaraṃ param /
AHS, Sū., 6, 142.1 dhānyaṃ tyajet tathā śākaṃ rūkṣasiddham akomalam /
AHS, Sū., 6, 172.1 śūkaśimbījapakvānnamāṃsaśākaphalauṣadhaiḥ /
AHS, Sū., 7, 6.2 vicchinnavirasāḥ rāgāḥ khāṇḍavāḥ śākam āmiṣam //
AHS, Sū., 7, 34.1 aviṃ kusumbhaśākena bisaiḥ saha virūḍhakam /
AHS, Sū., 8, 39.2 śākāvarānnabhūyiṣṭham atyuṣṇalavaṇaṃ tyajet //
AHS, Sū., 8, 41.2 śuṣkaśākāni yavakān phāṇitaṃ ca na śīlayet //
AHS, Sū., 8, 48.2 śākamudgādivikṛtau mastutakrāmlakāñjikam //
AHS, Sū., 15, 13.2 rājāhvaṃ dāḍimaṃ śākaṃ tṛṇmūtrāmayavātajit //
AHS, Nidānasthāna, 1, 20.1 vyāpannamadyapānīyaśuṣkaśākāmamūlakaiḥ /
AHS, Nidānasthāna, 13, 26.1 lavaṇakṣāratīkṣṇoṣṇaśākāmbu svapnajāgaram /
AHS, Nidānasthāna, 14, 46.2 śakṛjjā bahuviḍdhānyaparṇaśākolakādibhiḥ //
AHS, Cikitsitasthāna, 2, 21.1 śūkaśimbībhavaṃ dhānyaṃ rakte śākaṃ ca śasyate /
AHS, Cikitsitasthāna, 3, 23.2 vāstuko vāyasīśākaṃ kāsaghnaḥ suniṣaṇṇakaḥ //
AHS, Cikitsitasthāna, 3, 33.1 mudgādiyūṣaiḥ śākaiśca tiktakair mātrayā hitāḥ /
AHS, Cikitsitasthāna, 6, 5.1 śākāni lehā bhojyāni rāgaṣāḍavapānakāḥ /
AHS, Cikitsitasthāna, 8, 81.1 anyacca kaphavātaghnaṃ śākaṃ ca laghu bhedi ca /
AHS, Cikitsitasthāna, 8, 84.2 kalpayed raktaśālyannavyañjanaṃ śākavad rasān //
AHS, Cikitsitasthāna, 9, 19.1 gāḍhaviḍvihitaiḥ śākair bahusnehais tathā rasaiḥ /
AHS, Cikitsitasthāna, 10, 7.1 taccūrṇaṃ śākasūpānnarāgādiṣvavacārayet /
AHS, Cikitsitasthāna, 12, 13.1 tiktaṃ śākaṃ madhu śreṣṭhā bhakṣyāḥ śuṣkāḥ sasaktavaḥ /
AHS, Cikitsitasthāna, 15, 82.1 peyāṃ vā trivṛtaḥ śākaṃ māṇḍūkyā vāstukasya vā /
AHS, Cikitsitasthāna, 15, 84.1 evaṃ vinirhṛte śākair doṣe māsāt paraṃ tataḥ /
AHS, Cikitsitasthāna, 15, 125.2 guḍaṃ tailakṛtaṃ śākaṃ vāri pānāvagāhayoḥ //
AHS, Cikitsitasthāna, 17, 42.1 grāmyābjānūpaṃ piśitam abalaṃ śuṣkaśākaṃ tilānnaṃ /
AHS, Cikitsitasthāna, 18, 17.1 indrāṇiśākaṃ kākāhvā śirīṣakusumāni ca /
AHS, Cikitsitasthāna, 19, 25.2 mudgā masūrās tuvarī tiktaśākāni jāṅgalam //
AHS, Cikitsitasthāna, 20, 35.1 kṣīrāṇi māṃsāni ghṛtaṃ guḍaṃ ca dadhīni śākāni ca parṇavanti /
AHS, Cikitsitasthāna, 21, 46.2 śākairalavaṇaiḥ śastāḥ kiṃcittailair jalaiḥ śṛtaiḥ //
AHS, Cikitsitasthāna, 22, 18.2 kokilākṣakaniryūhaḥ pītas tacchākabhojinā //
AHS, Utt., 16, 63.1 śākaṃ caivaṃvidhaṃ māṃsaṃ jāṅgalaṃ dāḍimaṃ sitām /
AHS, Utt., 21, 31.2 śākapattrakharā suptā sphuṭitā vātadūṣitā //
AHS, Utt., 37, 84.2 śuktiśākavarapāṭalibhārgīsindhuvārakaraghāṭavarāṅgam //
Bodhicaryāvatāra
BoCA, 7, 25.1 ādau śākādidāne'pi niyojayati nāyakaḥ /
BoCA, 7, 26.1 yadā śākeṣviva prajñā svamāṃse'pyupajāyate /
Daśakumāracarita
DKCar, 2, 6, 116.1 amuṃ ca ropitavraṇam iṅgudītailādibhir āmiṣeṇa śākenātmanirviśeṣaṃ pupoṣa //
DKCar, 2, 6, 153.1 ebhirlabdhāḥ kākiṇīrdattvā śākaṃ dhṛtaṃ dadhi tailam āmalakaṃ ciñcāphalaṃ ca yathālābhamānaya iti //
Kirātārjunīya
Kir, 15, 18.1 vetraśākakuje śaile 'leśaije 'kukaśātrave /
Kāmasūtra
KāSū, 1, 3, 14.1 gītaṃ vādyaṃ nṛtyaṃ ālekhyaṃ viśeṣakachedyaṃ taṇḍulakusumavalivikārāḥ puṣpāstaraṇaṃ daśanavasanāṅgarāgaḥ maṇibhūmikākarma śayanaracanam udakavādyam udakāghātaḥ citrāśca yogāḥ mālyagrathanavikalpāḥ śekharakāpīḍayojanaṃ nepathyaprayogāḥ karṇapattrabhaṅgāḥ gandhayuktiḥ bhūṣaṇayojanam aindrajālāḥ kaucumārāś ca yogāḥ hastalāghavaṃ vicitraśākayūṣabhakṣyavikārakriyā pānakarasarāgāsavayojanaṃ sūcīvānakarmāṇi sūtrakrīḍā vīṇāḍamarukavādyāni prahelikā pratimālā durvācakayogāḥ pustakavācanaṃ nāṭakākhyāyikādarśanaṃ kāvyasamasyāpūraṇaṃ paṭṭikāvetravānavikalpāḥ takṣakarmāṇi takṣaṇaṃ vāstuvidyā rūpyaratnaparīkṣā dhātuvādaḥ maṇirāgākarajñānaṃ vṛkṣāyurvedayogāḥ meṣakukkuṭalāvakayuddhavidhiḥ śukasārikāpralāpanam utsādane saṃvāhane keśamardane ca kauśalyaṃ akṣaramuṣṭikākathanaṃ mlecchitavikalpāḥ deśabhāṣāvijñānaṃ puṣpaśakaṭikā nimittajñānaṃ yantramātṛkā dhāraṇamātṛkā sampāṭhyaṃ mānasī kāvyakriyā abhidhānakośaḥ chandojñānaṃ kriyākalpaḥ chalitakayogāḥ vastragopanāni dyūtaviśeṣā ākarṣakrīḍā bālakrīḍanakāni vainayikīnāṃ vaijayikīnāṃ vyāyāmikīnāṃ ca vidyānāṃ jñānam iti catuḥṣaṣṭir aṅgavidyāḥ kāmasūtrasyāvayavinyaḥ //
KāSū, 1, 4, 10.1 tatra madhumaireyasurāsavān vividhalavaṇaphalaharitaśākatiktakaṭukāmlopadaṃśān veśyāḥ pāyayeyur anupibeyuśca /
KāSū, 4, 1, 6.1 paripūteṣu ca haritaśākavaprān ikṣustambāñ jīrakasarṣapājamodaśatapuṣpātamālagulmāṃśca kārayet //
Kūrmapurāṇa
KūPur, 2, 16, 2.1 tṛṇaṃ vā yadi vā śākaṃ mṛdaṃ vā jalameva vā /
KūPur, 2, 17, 19.1 vṛntākaṃ nālikāśākaṃ kusumbhāśmantakaṃ tathā /
KūPur, 2, 20, 37.2 śyāmākaiśca yavaiḥ śākair nīvāraiśca priyaṅgubhiḥ /
KūPur, 2, 22, 55.1 sūpaśākaphalānīkṣūn payo dadhi ghṛtaṃ madhu /
KūPur, 2, 23, 76.1 phalāni puṣpaṃ śākaṃ ca lavaṇaṃ kāṣṭhameva ca /
KūPur, 2, 26, 50.1 phalamūlāni śākāni bhojyāni vividhāni ca /
KūPur, 2, 27, 7.2 munyannair vividhairmedhyaiḥ śākamūlaphalena vā //
KūPur, 2, 27, 22.2 jīrṇāni caiva vāsāṃsi śākamūlaphalāni ca //
KūPur, 2, 37, 96.2 śākaparṇāśinaḥ kecit saṃprakṣālā marīcipāḥ //
Liṅgapurāṇa
LiPur, 1, 62, 22.2 śākamūlaphalāhāraḥ saṃvatsaramatandritaḥ //
LiPur, 1, 89, 65.1 śākamūlaphalādīnāṃ dhānyavacchuddhiriṣyate /
Matsyapurāṇa
MPur, 17, 29.2 guṇāḍhyaiḥ sūpaśākaistu nānābhakṣyair viśeṣataḥ //
MPur, 55, 17.2 bhoktavyamatraivamatailaśākamamāṃsamakṣāramabhuktaśeṣam //
MPur, 63, 20.1 kṣīraṃ śākaṃ ca dadhyannamiṇḍaryo 'śokavartikāḥ /
MPur, 118, 43.1 na taddhānyaṃ na tatsasyaṃ na tacchākaṃ na tatphalam /
MPur, 143, 30.2 uñchaṃ mūlaṃ phalaṃ śākamudapātraṃ tapodhanāḥ //
Nāradasmṛti
NāSmṛ, 2, 1, 59.2 udaśvitkeśapiṇyākaśākādyauṣadhayas tathā //
NāSmṛ, 2, 19, 30.1 śākaharitamūlānāṃ haraṇe phalapuṣpayoḥ /
Suśrutasaṃhitā
Su, Sū., 20, 13.1 ato 'nyānyapi saṃyogādahitāni vakṣyāmaḥ navavirūḍhadhānyair vasāmadhupayoguḍamāṣair vā grāmyānūpaudakapiśitādīni nābhyavaharet na payomadhubhyāṃ rohiṇīśākaṃ jātukaśākaṃ vāśnīyāt balākāṃ vāruṇīkulmāṣābhyāṃ kākamācīṃ pippalīmaricābhyāṃ nāḍībhaṅgaśākakukkuṭadadhīni ca naikadhyaṃ madhu coṣṇodakānupānaṃ pittena cāmamāṃsāni surākṛśarāpāyasāṃś ca naikadhyaṃ sauvīrakeṇa saha tilaśaṣkulīṃ matsyaiḥ sahekṣuvikārān guḍena kākamācīṃ madhunā mūlakaṃ guḍena vārāhaṃ madhunā ca saha viruddhaṃ kṣīreṇa mūlakamāmrajāmbavaśvāvicchūkaragodhāśca sarvāṃś ca matsyān payasā viśeṣeṇa cilicimaṃ kadalīphalaṃ tālaphalena payasā dadhnā takreṇa vā lakucaphalaṃ payasā dadhnā māṣasūpena vā prāk payasaḥ payaso 'nte vā //
Su, Sū., 20, 13.1 ato 'nyānyapi saṃyogādahitāni vakṣyāmaḥ navavirūḍhadhānyair vasāmadhupayoguḍamāṣair vā grāmyānūpaudakapiśitādīni nābhyavaharet na payomadhubhyāṃ rohiṇīśākaṃ jātukaśākaṃ vāśnīyāt balākāṃ vāruṇīkulmāṣābhyāṃ kākamācīṃ pippalīmaricābhyāṃ nāḍībhaṅgaśākakukkuṭadadhīni ca naikadhyaṃ madhu coṣṇodakānupānaṃ pittena cāmamāṃsāni surākṛśarāpāyasāṃś ca naikadhyaṃ sauvīrakeṇa saha tilaśaṣkulīṃ matsyaiḥ sahekṣuvikārān guḍena kākamācīṃ madhunā mūlakaṃ guḍena vārāhaṃ madhunā ca saha viruddhaṃ kṣīreṇa mūlakamāmrajāmbavaśvāvicchūkaragodhāśca sarvāṃś ca matsyān payasā viśeṣeṇa cilicimaṃ kadalīphalaṃ tālaphalena payasā dadhnā takreṇa vā lakucaphalaṃ payasā dadhnā māṣasūpena vā prāk payasaḥ payaso 'nte vā //
Su, Sū., 20, 14.1 ataḥ karmaviruddhān vakṣyāmaḥ kapotān sarṣapatailabhṛṣṭānnādyāt kapiñjalamayūralāvatittirigodhāś cairaṇḍadārvyagnisiddhā eraṇḍatailasiddhā vā nādyāt kāṃsyabhājane daśarātraparyuṣitaṃ sarpiḥ madhu coṣṇair uṣṇe vā matsyaparipacane śṛṅgaveraparipacane vā siddhāṃ kākamācīṃ tilakalkasiddhamupodikāśākaṃ nārikelena varāhavasāparibhṛṣṭāṃ balākāṃ bhāsam aṅgāraśūlyaṃ nāśnīyād iti //
Su, Sū., 38, 43.1 parūṣakadrākṣākaṭphaladāḍimarājādanakatakaphalaśākaphalāni triphalā ceti //
Su, Sū., 46, 211.1 śākānyata ūrdhvaṃ vakṣyāmaḥ /
Su, Sū., 46, 238.2 tridoṣaṃ sārṣapaṃ śākaṃ gāṇḍīraṃ veganāma ca //
Su, Sū., 46, 242.2 viṣṭambhi vātalaṃ śākaṃ śuṣkamanyatra mūlakāt //
Su, Sū., 46, 248.1 kalāyaśākaṃ pittaghnaṃ kaphaghnaṃ vātalaṃ guru /
Su, Sū., 46, 254.1 punarnavāvaruṇatarkāryurubūkavatsādanībilvaśākaprabhṛtīni //
Su, Sū., 46, 255.2 teṣu paunarnavaṃ śākaṃ viśeṣācchophanāśanam //
Su, Sū., 46, 261.3 śākamāśvabalaṃ rūkṣaṃ baddhaviṇmūtramārutam //
Su, Sū., 46, 266.1 īṣattiktaṃ tridoṣaghnaṃ śākaṃ kaṭu satīnajam /
Su, Sū., 46, 271.1 kaphāpahaṃ śākamuktaṃ varuṇaprapunāḍayoḥ /
Su, Sū., 46, 273.1 vātalaṃ nālikāśākaṃ pittaghnaṃ madhuraṃ ca tat /
Su, Sū., 46, 276.3 rājakṣavakaśākaṃ tu śaṭīśākaṃ ca tadvidham //
Su, Sū., 46, 276.3 rājakṣavakaśākaṃ tu śaṭīśākaṃ ca tadvidham //
Su, Sū., 46, 277.1 svādupākarasaṃ śākaṃ durjaraṃ harimanthajam /
Su, Sū., 46, 294.1 piṇyākatilakalkasthūṇikāśuṣkaśākāṇi sarvadoṣaprakopaṇāni //
Su, Sū., 46, 296.2 sakaṣāyaṃ ca sarvaṃ hi svādu śākamudāhṛtam /
Su, Sū., 46, 297.2 varjayet patraśākaṃ tadyadakālavirohi ca //
Su, Sū., 46, 331.1 dhānyeṣu māṃseṣu phaleṣu caiva śākeṣu cānuktamihāprameyāt /
Su, Sū., 46, 339.2 phalaṃ paryāgataṃ śākamaśuṣkaṃ taruṇaṃ navam //
Su, Sū., 46, 344.2 śākamāṃsaphalair yuktā vilepyamlā ca durjarā //
Su, Sū., 46, 350.2 svinnaṃ niṣpīḍitaṃ śākaṃ hitaṃ syāt snehasaṃskṛtam //
Su, Sū., 46, 381.2 tilapiṇyākavikṛtiḥ śuṣkaśākaṃ virūḍhakam //
Su, Sū., 46, 433.1 tatra pūrvaśasyajātīnāṃ badarāmlaṃ vaidalānāṃ dhānyāmlaṃ jaṅghālānāṃ dhanvajānāṃ ca pippalyāsavaḥ viṣkirāṇāṃ kolabadarāsavaḥ pratudānāṃ kṣīravṛkṣāsavaḥ guhāśayānāṃ kharjūranālikerāsavaḥ prasahānāmaśvagandhāsavaḥ parṇamṛgāṇāṃ kṛṣṇagandhāsavaḥ bileśayānāṃ phalasārāsavaḥ ekaśaphānāṃ triphalāsavaḥ anekaśaphānāṃ khadirāsavaḥ kūlacarāṇāṃ śṛṅgāṭakakaśerukāsavaḥ kośavāsināṃ pādināṃ ca sa eva plavānāmikṣurasāsavaḥ nādeyānāṃ matsyānāṃ mṛṇālāsavaḥ sāmudrāṇāṃ tu mātuluṅgāsavaḥ amlānāṃ phalānāṃ padmotpalakandāsavaḥ kaṣāyāṇāṃ dāḍimavetrāsavaḥ madhurāṇāṃ trikaṭukayuktaḥ khaṇḍāsavaḥ tālaphalādīnāṃ dhānyāmlaṃ kaṭukānāṃ dūrvānalavetrāsavaḥ pippalyādīnāṃ śvadaṃṣṭrāvasukāsavaḥ kūṣmāṇḍādīnāṃ dārvīkarīrāsavaḥ cuccuprabhṛtīnāṃ lodhrāsavaḥ jīvantyādīnāṃ triphalāsavaḥ kusumbhaśākasya sa eva maṇḍūkaparṇyādīnāṃ mahāpañcamūlāsavaḥ tālamastakādīnām amlaphalāsavaḥ saindhavādīnāṃ surāsava āranālaṃ ca toyaṃ vā sarvatreti //
Su, Sū., 46, 491.2 śākāvarānnabhūyiṣṭhamamlaṃ ca na samācaret //
Su, Nid., 1, 42.2 tīkṣṇoṣṇāmlakṣāraśākādibhojyaiḥ saṃtāpādyair bhūyasā sevitaiś ca //
Su, Nid., 16, 37.1 jihvānilena sphuṭitā prasuptā bhavecca śākacchadanaprakāśā /
Su, Cik., 5, 38.2 jāṅgalair aghṛtair māṃsaiḥ śākaiścālavaṇair hitaiḥ //
Su, Cik., 6, 8.3 sarveṣu ca śāliṣaṣṭikayavagodhūmānnaṃ sarpiḥ snigdham upaseveta payasā nimbayūṣeṇa paṭolayūṣeṇa vā yathādoṣaṃ śākair vāstūkataṇḍulīyakajīvantyupodikāśvabalābālamūlakapālaṅkyasanacillīcuccūkalāyavallībhir anyair vā /
Su, Cik., 11, 6.1 tataḥ śāliṣaṣṭikayavagodhūmakodravoddālakānanavān bhuñjīta caṇakāḍhakīkulatthamudgavikalpena tiktakaṣāyābhyāṃ ca śākagaṇābhyāṃ nikumbheṅgudīsarṣapātasītailasiddhābhyāṃ baddhamūtrair vā jāṅgalair māṃsair apahṛtamedobhir anamlair aghṛtaiśceti //
Su, Cik., 23, 4.1 tatrāpatarpitasyādhvagamanādatimātramabhyavaharato vā piṣṭānnaharitakaśākalavaṇāni kṣīṇasya vātimātramamlam upasevamānasya mṛtpakvaloṣṭakaṭaśarkarānūpaudakamāṃsasevanād ajīrṇino vā grāmyadharmasevanādviruddhāhārasevanāt vā hastyaśvoṣṭrarathapadātisaṃkṣobhaṇādayo sitasya doṣā dhātūn pradūṣya śvayathumāpādayantyakhile śarīre //
Su, Ka., 1, 46.1 śākasūpānnamāṃsāni klinnāni virasāni ca /
Su, Utt., 17, 50.1 jīvantiśākaṃ suniṣaṇṇakaṃ ca sataṇḍulīyaṃ varavāstukaṃ ca /
Su, Utt., 17, 51.2 śākāni śigrvārtagalāni caiva hitāni dṛṣṭerghṛtasādhitāni //
Su, Utt., 39, 152.2 patraṃ guḍūcyāḥ śākārthe jvaritānāṃ pradāpayet //
Su, Utt., 42, 75.2 vallūraṃ mūlakaṃ matsyān śuṣkaśākāni vaidalam //
Su, Utt., 42, 90.1 trivṛcchākena vā snigdhamuṣṇaṃ bhuñjīta bhojanam /
Su, Utt., 45, 17.1 hitaṃ ca śākaṃ ghṛtasaṃskṛtaṃ sadā tathaiva dhātrīphaladāḍimānvitam /
Su, Utt., 54, 4.2 parṇaśākasurāśuktadadhikṣīraguḍekṣubhiḥ //
Su, Utt., 54, 17.1 māṣapiṣṭānnavidalaparṇaśākaiḥ purīṣajāḥ /
Su, Utt., 54, 18.1 viruddhājīrṇaśākādyaiḥ śoṇitotthā bhavanti hi /
Su, Utt., 54, 40.1 kṣīrāṇi māṃsāni ghṛtāni caiva dadhīni śākāni ca parṇavanti /
Su, Utt., 64, 28.1 annapānaṃ tilān māṣāñchākāni ca dadhīni ca /
Tantrākhyāyikā
TAkhy, 2, 218.1 santi śākāny araṇyeṣu nadyaś ca vimalodakāḥ /
Trikāṇḍaśeṣa
TriKŚ, 2, 4.2 jambūplakṣakuśakrauñcaśākaśālmalipuṣkaraiḥ //
Vaikhānasadharmasūtra
VaikhDhS, 2, 4.0 vanyān eva pārthivān vānaspatyān kulīrodghātāñchaṇān purāṇān kuśadarbhān ūrṇāstukāṃ plakṣāgraṃ sugandhitejanaṃ gugguluṃ hiraṇyaśakalān sūryakāntaṃ ca saṃbharati vānaprasthān ṛtvijo vṛtvāgniṃ mathitvā gārhapatyādīṃs tretāgnīn pañcāgnīn vāgnyādheyakrameṇādhāyāhutī dve dve hutvā nityaṃ dvikālaṃ vanyair eva juhoti vanāśramī muniḥ snānaśaucasvādhyāyatapodānejyāpavāsopasthanigrahavratamaunānīti niyamān daśaitān satyānṛśaṃsyārjavakṣamādamaprītiprasādamārdavāhiṃsāmādhuryāṇīti yamān daśāmūṃś ca samācarati bhaktyā viṣṇuṃ dhyāyann agnihotraśrāmaṇakāgnihomau dvikālaṃ notsṛjan grāmyāśanaṃ tyaktvā vanyauṣadhīḥ phalaṃ mūlaṃ śākaṃ vā nityāśanaṃ saṃkalpya tirodhā bhūr ityāhṛtyāparāhṇe svayaṃ patnī vā haviṣyam āsrāvitaṃ pacati vaiśvadevānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśnāti //
VaikhDhS, 3, 4.0 carmamayasaṃhatāni vastrāṇi śākamūlaphalāni ca prokṣayed ghṛtādīni dravyāṇy utpūyolkayā darśayet kauśeyāvikāny ūṣair aṃśutaṭṭāni śrīphalaiḥ śaṅkhaśuktigośṛṅgāṇi sarṣapaiḥ savāribhir mṛnmayāni punar dāhena gṛhaṃ mārjanopalepanāpsekair bhūmiṃ khananādanyamṛtpūraṇagovāsakādyair mārjanādyaiś ca śodhayed gotṛptikaraṃ bhūgataṃ toyaṃ doṣavihīnaṃ supūtaṃ vākśastaṃ vārinirṇiktam adṛṣṭaṃ yoṣidāsyaṃ kāruhastaḥ prasāritapaṇyaṃ ca sarvadā śuddhaṃ śakunyucchiṣṭaṃ phalam anindyaṃ maśakamakṣikānilīnaṃ tadvipruṣaś ca na dūṣyāṇi vāyvagnisūryaraśmibhiḥ spṛṣṭaṃ ca medhyam āture bāle pacanālaye ca śaucaṃ na vicāraṇīyaṃ yathāśakti syād viṇmūtrābhyāṃ bahvāpo na dūṣyāḥ parasyācāmatas toyabindubhir bhūmau nipatyodgataiḥ pādaspṛṣṭair ācāmayan nāśuciḥ syāt //
VaikhDhS, 3, 5.0 vānaprastho nityasvādhyāyī kuśedhmādīn agnyarthaṃ śākamūlaphalāny aśanārthaṃ ca śucau jātāny āhared anyādhīnam anyotsṛṣṭam aśucau jātaṃ gorasaṃ ca varjayet dhānyadhanasaṃcayaṃ na kurvīta vastraṃ nācchādayet madhūkte toyaṃ māṃsokte paiṣṭikaṃ gṛhṇāti sarvabhūteṣu dayāluḥ samaḥ kṣāntaḥ śucir nirasūyakaḥ sukhe niḥspṛho maṅgalyavāṇīrṣyākārpaṇyavarjī matsyādīn daṃśakān sīrakṛṣṭajātāni kandamūlaphalaśākādīni ca tyajan jaṭāśmaśruromanakhāni dhārayaṃs trikālasnāyī dharā āśayo vanyair eva carupuroḍāśān nirvapet palāṇḍvādīn niryāsaṃ śvetavṛntākaṃ suniṣaṇṇakaṃ śleṣmātakaṃ vrajakaliṃ citrakaṃ śigruṃ bhūstṛṇaṃ kovidāraṃ mūlakaṃ ca varjayati muneḥ sarvaṃ māṃsaṃ gomāṃsatulyaṃ dhānyāmlaṃ surāsamaṃ bhavati pūrvasaṃcitāśanaṃ pūrvāṇi vasanāny āśvayuje māsi tyajati vedavedāntena dhyānayogī tapaḥ samācarati apatnīko 'nagnir adāro 'niketano vṛkṣamūle vasan vanasthāśrameṣu gṛhasthānāṃ gṛheṣu vā bhikṣāṃ bhikṣitvāmbupārśve śuddhe parṇe prāṇayātrāmātram annaṃ bhikṣuvad aśnāti śarīraṃ śoṣayann uttaram uttaraṃ tīvraṃ tapaḥ kuryāt //
VaikhDhS, 3, 5.0 vānaprastho nityasvādhyāyī kuśedhmādīn agnyarthaṃ śākamūlaphalāny aśanārthaṃ ca śucau jātāny āhared anyādhīnam anyotsṛṣṭam aśucau jātaṃ gorasaṃ ca varjayet dhānyadhanasaṃcayaṃ na kurvīta vastraṃ nācchādayet madhūkte toyaṃ māṃsokte paiṣṭikaṃ gṛhṇāti sarvabhūteṣu dayāluḥ samaḥ kṣāntaḥ śucir nirasūyakaḥ sukhe niḥspṛho maṅgalyavāṇīrṣyākārpaṇyavarjī matsyādīn daṃśakān sīrakṛṣṭajātāni kandamūlaphalaśākādīni ca tyajan jaṭāśmaśruromanakhāni dhārayaṃs trikālasnāyī dharā āśayo vanyair eva carupuroḍāśān nirvapet palāṇḍvādīn niryāsaṃ śvetavṛntākaṃ suniṣaṇṇakaṃ śleṣmātakaṃ vrajakaliṃ citrakaṃ śigruṃ bhūstṛṇaṃ kovidāraṃ mūlakaṃ ca varjayati muneḥ sarvaṃ māṃsaṃ gomāṃsatulyaṃ dhānyāmlaṃ surāsamaṃ bhavati pūrvasaṃcitāśanaṃ pūrvāṇi vasanāny āśvayuje māsi tyajati vedavedāntena dhyānayogī tapaḥ samācarati apatnīko 'nagnir adāro 'niketano vṛkṣamūle vasan vanasthāśrameṣu gṛhasthānāṃ gṛheṣu vā bhikṣāṃ bhikṣitvāmbupārśve śuddhe parṇe prāṇayātrāmātram annaṃ bhikṣuvad aśnāti śarīraṃ śoṣayann uttaram uttaraṃ tīvraṃ tapaḥ kuryāt //
Viṣṇupurāṇa
ViPur, 2, 13, 45.1 bhuṅkte kulmāṣavāṭyādiśākaṃ vanyaṃ phalaṃ kaṇān /
ViPur, 3, 11, 83.2 anyatraphalamāṃsebhyaḥ śuṣkaśākādikāṃstathā //
ViPur, 3, 11, 109.1 annaśākāmbudānena svaśaktyā prīṇayetpumān /
ViPur, 4, 24, 95.1 madhuśākamūlaphalapattrapuṣpādyāhārāśca bhaviṣyanti //
Viṣṇusmṛti
ViSmṛ, 5, 86.1 śākamūlaphalānāṃ ca //
ViSmṛ, 23, 15.1 śākamūlaphalapuṣpāṇāṃ ca //
ViSmṛ, 44, 32.1 patraśākaṃ barhī //
ViSmṛ, 57, 10.1 edhodakamūlaphalābhayāmiṣamadhuśayyāsanagṛhapuṣpadadhiśākāṃścābhyudyatān na nirṇudet //
ViSmṛ, 63, 30.1 vīṇācandanāyudhārdragomayaphalapuṣpārdraśākagorocanādūrvāprarohāṃśca //
ViSmṛ, 63, 38.1 vīṇācandanārdraśākoṣṇīṣālaṃkaraṇakumārīs tu prasthānakāle abhinandayed iti //
ViSmṛ, 68, 31.1 na kovidāravaṭapippalaśāṇaśākam //
ViSmṛ, 74, 1.1 aṣṭakāsu daivapūrvaṃ śākamāṃsāpūpaiḥ śrāddhaṃ kṛtvānvaṣṭakāsv aṣṭakāvad vahnau hutvā daivapūrvam eva mātre pitāmahyai prapitāmahyai ca pūrvavad brāhmaṇān bhojayitvā dakṣiṇābhiścābhyarcyānuvrajya visarjayet //
ViSmṛ, 80, 1.1 tilair vrīhiyavair māṣair adbhir mūlaphalaiḥ śākaiḥ śyāmākaiḥ priyaṅgubhir nīvārair mudgair godhūmaiśca māsaṃ prīyante //
ViSmṛ, 95, 9.1 śākāśī //
Yājñavalkyasmṛti
YāSmṛ, 1, 182.2 śākarajjumūlaphalavāsovidalacarmaṇām //
YāSmṛ, 1, 214.1 kuśāḥ śākaṃ payo matsyā gandhāḥ puṣpaṃ dadhi kṣitiḥ /
YāSmṛ, 3, 213.2 patraśākaṃ śikhī hatvā gandhān chucchundarī śubhān //
Śatakatraya
ŚTr, 1, 82.1 kvacit pṛthvīśayyaḥ kvacid api ca paryaṅkaśayanaḥ kvacicchākāhāraḥ kvacid api ca śālyodanaruciḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 48.2 rājāhvaṃ dāḍimaṃ śākaṃ tṛṇmūtrāmayavātajit //
Bhāgavatapurāṇa
BhāgPur, 1, 15, 11.2 śākānnaśiṣṭam upayujya yatastrilokīṃ tṛptām amaṃsta salile vinimagnasaṅghaḥ //
Bhāratamañjarī
BhāMañj, 10, 39.2 nanarta gātrādālokya nijācchākarasaṃ srutam //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 137.2 śākānāṃ pravarā nyūnā dvitīyā kiṃcideva tu //
Garuḍapurāṇa
GarPur, 1, 84, 31.2 vaṭamūlaṃ samāsādya śākenoṣṇodakena vā //
GarPur, 1, 89, 33.2 kālena śākena maharṣivaryaiḥ saṃprīṇitāste mudamatra yāntu //
GarPur, 1, 98, 19.1 kuśāḥ śākaṃ payo gandhāḥ pratyākhyeyā na vāri ca /
GarPur, 1, 104, 5.2 ratnahṛddhīnajātaḥ syātpatraśākaharaḥ śikhī //
GarPur, 1, 106, 24.1 vastropalāsavaṃ puṣpaṃ śākamṛccarmapādukam /
GarPur, 1, 117, 4.2 śarkarāśākamaṇḍāśca cūtajaṃ dantadhāvanam //
GarPur, 1, 117, 12.2 kṣīraśākapradaḥ padmair abdante śivamarcayet //
GarPur, 1, 121, 9.3 śākamalaphalādyāśī rasavarjo ca viṣṇubhāk //
GarPur, 1, 123, 2.1 dugdhaśākaphalādyairvā upavāsena vā punaḥ /
GarPur, 1, 128, 5.2 śākaṃ madhu parānnaṃ ca varjayed upavāsavān //
GarPur, 1, 137, 15.2 upavāsena śākādyaiḥ pūjayanta sarvadevatāḥ //
GarPur, 1, 146, 21.1 vyāpannamadyapānīyaśuṣkaśākāmamūlakaiḥ /
GarPur, 1, 162, 26.2 lavaṇakṣāratīkṣṇāmlaśākāmbusvapnajāgaram //
Hitopadeśa
Hitop, 1, 69.2 svacchandavanajātena śākenāpi prapūryate /
Kathāsaritsāgara
KSS, 1, 5, 133.1 gacchandadarśa gaṅgāyāṃ so 'tha śākāśinaṃ munim /
KSS, 1, 5, 134.1 tato 'sya rudhiraṃ niryattena śākarasīkṛtam /
KSS, 1, 5, 136.1 jijñāsanāya raktaṃ te mayā śākarasīkṛtam /
KSS, 3, 6, 142.1 tatrāvatārya harmyaṃ sā mantrataḥ śākavāṭake /
KSS, 3, 6, 143.1 tatkṣaṇaṃ ca kṣudhākrāntaḥ śākavāṭe 'vatīrya saḥ /
KSS, 3, 6, 161.1 tatrāvatārya mantreṇa govāṭaṃ śākavāṭake /
Kṛṣiparāśara
KṛṣiPar, 1, 12.2 śākaṃ triguṇitaṃ kṛtvā dviyutaṃ muninā haret /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 101.2 hanti recī kaṭūṣṇaśca tacchākaṃ grāhi śītalam //
MPālNigh, Abhayādivarga, 227.0 tacchākaṃ dīpanaṃ svādu snigdham pittānilāpaham //
MPālNigh, Abhayādivarga, 234.2 vātaraktāpahaṃ tasya śākaṃ kaphaharaṃ laghu //
MPālNigh, 2, 20.3 śleṣmānilaharo grāhī tacchākaṃ śleṣmapittajit //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 9.2 triṣavaṇam udakopasparśanam ity uktvoktaṃ darbheṣv āsīno darbhamuṣṭiṃ dhārayamāṇo rakṣobhyo 'pyavijñeyo bhavati śākayāvakapayobhaikṣabhakṣaḥ ṣaḍbhir māsaiḥ pratyakṣībhavantaṃ bhagavantaṃ paśyati /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 441.2 dhānyaṃ vāsāṃsi śākaṃ vā gurave prītim āvahet //
Rasahṛdayatantra
RHT, 19, 15.1 varjitakāṃjikaśākaṃ payasā śālyodanaṃ ca yuñjīta /
Rasamañjarī
RMañj, 2, 59.1 śākaṃ punarnavāyāstu meghanādaṃ ca cillikām /
Rasaprakāśasudhākara
RPSudh, 4, 113.3 pathyaṃ saṃjāyate nāmlaṃ ghṛtaśākādivarjitam //
RPSudh, 11, 33.2 cūrṇaṃ kṛtvā nikṣipet kācakūpyām āpūryānte svai rasaiḥ śākajairvā //
Rasaratnasamuccaya
RRS, 7, 21.3 pālikā karṇikā caiva śākacchedanaśastrakāḥ //
RRS, 15, 81.2 śākavadbhakṣayennityamarśorogapraśāntaye //
RRS, 16, 102.2 cāṅgerikājīrakayugmadhānyaṃ dugdhenduśākāya dadīta dadhnā //
RRS, 16, 108.2 takraudanaṃ syādiha bhojanāya pathyaṃ ca śākaṃ kila vāstukasya //
Rasaratnākara
RRĀ, Ras.kh., 1, 11.1 balānnaṃ vātha bhuñjīta śākaloṇavivarjitam /
RRĀ, Ras.kh., 2, 69.2 ruddhvā pacyāl laghutvena śākakāṣṭhair dināvadhi //
Rasendracintāmaṇi
RCint, 3, 218.2 śākaṃ paunarnavaṃ devi meghanādaṃ savāstukam //
RCint, 8, 87.1 vāstukaṃ dhānyaśākaṃ ca karṇālukapunarnavām /
RCint, 8, 183.1 śākaṃ praheyamakhilaṃ stokaṃ rucaye tu vāstukaṃ dadyāt /
RCint, 8, 247.2 varjyaṃ śākāmlamādau dinakatipayacit svecchayā bhojyamanyad dīrghāyuḥ kāmamūrtir gatavalipalito mānavo'sya prasādāt //
Rasendracūḍāmaṇi
RCūM, 3, 13.2 pālikā karṇikā caiva śākacchedanaśastrikā //
RCūM, 14, 220.2 sasaṃbhaktaṃ tathā pathyaṃ dātavyaṃ śākavarjitam //
Rasendrasārasaṃgraha
RSS, 1, 111.2 śākaṃ paunarnavaṃ vāstu meghanādaṃ ca yūthikām //
Rasārṇava
RArṇ, 18, 131.2 śākaṃ paunarnavaṃ devi meghanādaṃ ca vāstukam /
RArṇ, 18, 157.1 adhamaṃ śākamūlotthaṃ madhyamaṃ phalamūlajam /
Rājanighaṇṭu
RājNigh, 2, 18.2 śākais tṛṇair añcitarūkṣavṛkṣakaṃ prakāram etat khalu vāyavīyam //
RājNigh, Dharaṇyādivarga, 14.1 śākāder yatra niṣpattir etat syāc chākaśākaṭam /
RājNigh, Mūl., 131.1 śigrupattrabhavaṃ śākaṃ rucyaṃ vātakaphāpaham /
RājNigh, Mūl., 143.1 kausumbhaśākaṃ madhuraṃ kaṭūṣṇaṃ viṇmūtradoṣāpaharaṃ madaghnam /
RājNigh, Mūl., 148.1 cāṅgerīśākam atyuṣṇaṃ kaṭu rocanapācanam /
RājNigh, Mūl., 158.2 ityādi vanapattrāṇāṃ śākam ekatra yojitam //
RājNigh, Mūl., 224.2 teṣāṃ śākānām ayam āśrayabhūḥ śākavarga iti kathitaḥ //
RājNigh, Kṣīrādivarga, 30.2 śākajāmbavarasaistu sevitaṃ mārayatyabudham āśu sarpavat //
RājNigh, Rogādivarga, 73.1 vyañjanaṃ sūpaśākādi miṣṭānnaṃ temanaṃ smṛtam /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 16.1 māṣaparṇyāṃ śunaḥ pucche cillī syācchākalodhrayoḥ /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 31.2 tejovatyāṃ tu mūrvāyāṃ cāṅgerīloṇaśākayoḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 15.1, 12.3 yavāgūḥ sūpaśāke ca yūṣaḥ kāmbalikaḥ khalaḥ //
Ānandakanda
ĀK, 1, 2, 181.2 saṣaḍrasāni śākāni śuddhagandhottamānvitam //
ĀK, 1, 5, 17.2 śākapallavasāreṇa viṣṇukrāntārasena ca //
ĀK, 1, 17, 51.2 anuktaśākamannaṃ ca phalaṃ kṣīrayutaṃ palam //
ĀK, 1, 19, 87.1 bhajetkaphaghnaṃ śākaṃ ca vyañjanaṃ pānakaṃ tathā /
ĀK, 1, 23, 46.2 chāyāśuṣkāṇi kurvīta śākapakvaphalāni ca //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 84.19, 3.0 pauṣkarādīnāṃ madhupayobhyāṃ sahābhyavahāro viruddhaḥ pauṣkaraṃ puṣkaratratrarūpaṃ śākaṃ rohiṇī kaṭurohiṇī //
ĀVDīp zu Ca, Sū., 27, 98.1, 1.0 śākānāmapi vyañjanatvenānantaramupadeśaḥ //
ĀVDīp zu Ca, Sū., 27, 165.2, 1.0 phalānāmapi keṣāṃcicchākavad upayogāt phalavargam āha //
ĀVDīp zu Ca, Cik., 1, 57.2, 4.1 vīrā jālaṃdharaṃ śākam //
ĀVDīp zu Ca, Cik., 1, 3, 6.2, 4.0 śākaḥ bṛhatpattras taruḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 72.1 kakārādiyutaṃ sarvaṃ tyajecchākaphalādikam /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 2.0 jayantī śākabhedaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 46.0 kakārādiyutaṃ sarvamiti sarvamāhāranimittaṃ kakārapūrvakaṃ śākaphalādikaṃ tyajet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 212.2, 12.0 jayantī śākabhedaḥ jīvantītyapare snukpayaḥ sehuṇḍakṣīraṃ bhṛṅgaṃ mārkavaṃ tacca ghamarāśabdavācyam natu bhṛṅgamatra guḍatvak vahniścitrakaḥ vātāritailameraṇḍatailam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 7.0 jayantī śākabhedaḥ //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 2.1, 3.0 anena vākyena anayoḥ kāryakāraṇasaṃgatiḥ upapāditā bhavati tathā cāyam arthaḥ anutarṣasvīkaraṇe kṛte sati nidhuvanavyāpāre ratyānando 'nirvacanīya utpadyate netarathā sāmudrikaṇāmiśritasya sūpaśākādidravyasyeva nīrasaḥ svāduḥ prādurbhūyate ity arthaḥ //
Gheraṇḍasaṃhitā
GherS, 5, 20.1 bālaśākaṃ kālaśākaṃ tathā paṭolapatrakam /
GherS, 5, 20.2 pañcaśākaṃ praśaṃsīyād vāstūkaṃ hilamocikām //
GherS, 5, 24.1 kulatthaṃ masūraṃ pāṇḍuṃ kūṣmāṇḍaṃ śākadaṇḍakam /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 92.1, 7.0 atha māraṇaṃ taṇḍulīyakaḥ meghanādaḥ śākaḥ stanyena strīdugdhena uktamākṣikavat svarṇamākṣikavat māraṇaṃ jambīrarasādau //
ŚGDīp zu ŚdhSaṃh, 2, 12, 50.1, 1.0 pāradaṃ śuddhaṃ rasakaṃ kharparaṃ tālaṃ tutthaṃ śuddhaṃ ṭaṅkaṇaṃ saubhāgyakṣāraṃ kāravellī śākaviśeṣaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 212.2, 3.0 tryūṣaṇaṃ trikaṭu dantī jaṭā jīrakaṃ pratyekamaṣṭabhāgaṃ jayantī śākaviśeṣaḥ snuk sehuṇḍadugdhaṃ bhṛṅgaṃ mārkavaḥ vahniścitrakaḥ vātāritailam eraṇḍatailaṃ pratyekena rasena saptasaptavāraṃ bhāvyam //
Haribhaktivilāsa
HBhVil, 2, 172.2 śākaṃ tumbī kalañjādi tathābhaktānnasaṅgrahaḥ /
HBhVil, 4, 82.2 śākamūlaphalānāṃ ca dhānyavatśuddhir iṣyate //
HBhVil, 4, 88.2 vrīhayaḥ prokṣaṇād adbhiḥ śākamūlaphalāni ca /
HBhVil, 4, 89.3 bhāṇḍāni plāvayed adbhiḥ śākamūlaphalāni ca //
HBhVil, 4, 91.1 śasyāni vrīhayaś caiva śākamūlaphalāni ca /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 64.2 atilavaṇam amlayuktaṃ kadaśanaśākotkaṃ varjyam //
HYP, Prathama upadeśaḥ, 67.2 śuṇṭhīpaṭolakaphalādikapañcaśākaṃ mudgādi divyam udakaṃ ca yamīndrapathyam //
Mugdhāvabodhinī
MuA zu RHT, 5, 30.2, 2.0 ye kecidviḍayogā atra granthāntareṣvapi ca kathitāḥ tathā kṣārāmlalavaṇāni kathitāni kṣārā yavakṣārādayaḥ atha ca vṛkṣauṣadhisamudbhavāḥ amlā jambīrādayaḥ amlavṛkṣaśākasamudbhavāśca yānyetāni kathitāni ca punarye dīptavargāḥ kathitā dīptikarā yogā abhihitāḥ te sarve biḍakṣārāmlalavaṇadīptavargāḥ śatanirvyūḍhā garbhadrutikārakāḥ garbhe rasodare drutaṃ dravarūpaṃ kurvanti dhātumaṇiratnādīnīti śeṣaḥ //
MuA zu RHT, 7, 7.2, 3.0 te ke kadalīpalāśatilaniculakanakasuradālivāstukairaṇḍāḥ kadalī rambhā palāśo brahmavṛkṣaḥ tilāḥ pratītāḥ niculo vetasavṛkṣaḥ kanako dhattūraḥ suradālī devadālī vāstukaṃ kṣāraśākaṃ eraṇḍo vātāriḥ ete kṣārasaṃbhavāḥ //
MuA zu RHT, 19, 15.2, 2.0 varjitakāñjikaśākaṃ varjitaṃ kāñjikaṃ sauvīraṃ śākaṃ vāstukādi ca yasmin tattathā payasā kṣīreṇa saha śālyodanaṃ bhuñjīta //
MuA zu RHT, 19, 15.2, 2.0 varjitakāñjikaśākaṃ varjitaṃ kāñjikaṃ sauvīraṃ śākaṃ vāstukādi ca yasmin tattathā payasā kṣīreṇa saha śālyodanaṃ bhuñjīta //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 5, 176.1, 1.0 mahārājagiriḥ śākaviśeṣaḥ rājaśākam itiyāvat sa tu laghusthūlabhedena dvividhaḥ atra ca sthūlo grāhyaḥ //
Rasārṇavakalpa
RAK, 1, 334.2 lavaṇāmlaṃ ca śākaṃ ca vidagdhānnaṃ ca varjayet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 123.2 śākayāvakabhukcaiva śucistriṣavaṇo nṛpa //
SkPur (Rkh), Revākhaṇḍa, 29, 12.1 mūlaśākaphalaiścānyaṃ kālaṃ nayati buddhimān /
SkPur (Rkh), Revākhaṇḍa, 40, 12.1 śākamūlaphalāhāraḥ snānahomaparāyaṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 55, 25.2 śūlabhedavane rājañchākamūlaphalairapi //
SkPur (Rkh), Revākhaṇḍa, 56, 102.2 kuśāḥ śākaṃ payo matsyā gandhāḥ puṣpākṣatā dadhi /
SkPur (Rkh), Revākhaṇḍa, 81, 2.1 piṇyākaśākaparṇaiśca kṛcchracāndrāyaṇādibhiḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 96.1 āraṇyāni ca śākāni phalānyāraṇyajāni ca /
SkPur (Rkh), Revākhaṇḍa, 97, 130.1 ātithyaṃ śākaparṇena revāmṛtavimiśritam /
SkPur (Rkh), Revākhaṇḍa, 97, 140.2 brāhmaṇānpūjayāmāsa śākamūlaphalena ca //
SkPur (Rkh), Revākhaṇḍa, 103, 19.3 vratopavāsaniyamaiḥ śākāhāreṇa sundari //
SkPur (Rkh), Revākhaṇḍa, 103, 36.2 niyamasthā viśālākṣī śākāhāreṇa sundari //
SkPur (Rkh), Revākhaṇḍa, 103, 44.2 kandamūlaphalaṃ śākaṃ nīvārānapi pāvanān /
SkPur (Rkh), Revākhaṇḍa, 120, 7.2 śākayāvakabhakṣaśca valkalājinasaṃvṛtaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 7, 4.3 tripattrī śrīśākamaricasahitā duṣṭāṃ camūṃ vaśam ānayati catuṣpattrī ca kandusahitā mattaduṣṭagajaṃ vaśam ānayati /